"रामायणम्/अयोध्याकाण्डम्/सर्गः ७" इत्यस्य संस्करणे भेदः

No edit summary
No edit summary
पङ्क्तिः १३:
पताकाभिर्वरार्हाभिर्ध्वजैश्च समलङ्कृताम् ।
वृतां चंदपथैश्चापि शिरःस्नातजनैर्वृताम् ॥२-७-३॥
 
माल्यमोदकहस्तैश्च द्विजेन्द्रैरभिनादिताम् ।
शुक्लदेवगृहद्वारां सर्ववादित्रनिस्वनाम्॥२-७-४॥
 
संप्रहृष्टजनाकीर्णां ब्रह्मघोषाभिनादिताम् ।
प्रहृष्टवरहस्त्यश्वां संप्रणर्धितगोवृशाम् ॥२-७-५॥
 
प्रहृउष्टमुदितैः पौरैरुच्च्रि तद्वजमालिनीम् ।
अयोध्यां वन्थरा तस्मात्प्रासादादन्ववैक्षत॥२-७-६॥