"मत्स्यपुराणम्/अध्यायः ९" इत्यस्य संस्करणे भेदः

(लघु) मत्स्यपुराणम् using AWB
No edit summary
पङ्क्तिः २३:
नभो नभस्य प्रसृति भानवः कीर्तिवर्द्धनाः।। ९.६ ।।
 
दत्तोनिश्च्यवनस्तम्वःदत्तो निश्च्यवनस्तम्बः प्राणः कश्यप एव च।
और्वो बृहस्पतिश्चैव सप्तैते ऋषयः स्मृताः।। ९.७ ।।
 
पङ्क्तिः ३२:
द्वितीयमेतत्कथितं मन्वन्तरमतः परम्।। ९.९ ।।
 
औत्तमीयं प्रवक्ष्यामि तथामन्वन्तरंतथा मन्वन्तरं शुभम्।
मनुर्नामौत्तमिर्यत्र दशपुत्रानजीजनत्।। ९.११ ।।
 
ईषऊर्जश्चईष ऊर्जश्च तर्जश्च शुचिः शुक्रस्तथैव च।
मधुश्च माधवश्चैव नभस्योऽथ नभास्तथा।। ९.१२ ।।
सहः कनीयानेतेषामुदारः कीर्त्तिवर्द्धनः।
भावनास्तत्र देवाः स्युरूर्जाः सप्तर्षयः स्मृताः।। ९.१३ ।।
 
कौकुरुण्डिश्च दाल्‌भ्यश्चदाल्भ्यश्च शङ्खः प्रवहणः शिवः।
सितश्चसस्मितश्चैवसितश्च सस्मितश्चैव सप्तैते योगवर्द्वनाः।। ९.१४ ।।
 
मन्वन्तरं चतुर्थं तु तामसं नाम विश्रुतम्।
पङ्क्तिः ५०:
 
अकल्मषस्तथा धन्वी तपोमूलस्तपोधनः।
तपो रतितपोरति तपस्यश्च तपो द्युतितपोद्युति परन्तपौ।। ९.१७ ।।
 
तपोतपोभागी भागी तपो योगीतपोयोगी धर्माचाररताः सदा।
तामसस्य सुताः सर्वे दशवंशदश वंश विवर्द्धनाः।। ९.१८ ।।
 
पञ्चमस्य मनोस्तद्वद्रैवतस्यान्तरं श्रृणु।
पङ्क्तिः ६२:
 
अरुणस्तत्वदर्शी च धृतिमान्‌ हव्यवान्‌ कविः।
युक्तो निरुत्सुकः सत्वो निर्मोहोऽथप्रकाशकः।।निर्मोहोऽथ प्रकाशकः।। ९.२१ ।।
 
धर्मवीर्यबलोपेता दशैते रैवतात्मजाः।
पङ्क्तिः ८४:
कृत्वा धर्म्मव्यवस्थानं प्रयान्ति परमम्पदम्।। ९.२८ ।।
 
साध्याविश्वेचसाध्या विश्वे च रुद्राश्च मरुतो वसवोऽश्विनौ।
आदित्याश्च सुरास्तद्वत्‌ सप्तदेवगणाः स्मृताः।। ९.२९ ।।
 
पङ्क्तिः ९९:
चरिष्णुरीड्यः सुमतिर्वसुः शुक्रश्च वीर्यवान्।। ९.३३ ।।
 
भविष्यादशसावर्णेर्मनोःभविष्या दशसावर्णेर्मनोः पुत्राः प्रकीर्त्तिताः।
रौच्यादयस्तथान्येऽपि मनवः सम्प्रकीर्तिताः।। ९.३४ ।।
 
पङ्क्तिः १०६:
 
ततस्तु मेरुसावर्णिर्ब्रह्मसूनुर्मनुः स्मृतः।
ऋतश्च ऋतधामाचऋतधामा विष्वक्‌सेनोच विष्वक्सेनो मनुस्तथा।। ९.३६ ।।
अतीतानागताश्चैते मनवः परिकीर्तिताः।
षडूनं युगसाहस्रमेभिर्व्याप्तं नराधिप।। ९.३७ ।।
"https://sa.wikisource.org/wiki/मत्स्यपुराणम्/अध्यायः_९" इत्यस्माद् प्रतिप्राप्तम्