"मत्स्यपुराणम्/अध्यायः ९" इत्यस्य संस्करणे भेदः

No edit summary
No edit summary
 
पङ्क्तिः ६:
पूर्वेषां चरितं ब्रूहि मनूनां मधुसूदन ।।
मन्वन्तराणि सर्वाणि मनूनां चरितञ्च यत्।
प्रमाणञ्चैवकालस्यप्रमाणञ्चैव कालस्य तच्छृणुष्व समाहितः।। ९.१ ।।
 
एकचित्तः प्रशान्तात्मा श्रृणु मार्तण्डनन्दन।
यामा नाम पुरा देवा आसन् स्वायम्भुवान्तरे।। ९.२ ।।
 
सप्तैवऋषयःसप्तैव ऋषयः पूर्वे ये मरीच्यादयः स्मृताः।
आग्नीध्रश्चाग्निबाहुश्च सहः सवन एव च।। ९.३ ।।
 
"https://sa.wikisource.org/wiki/मत्स्यपुराणम्/अध्यायः_९" इत्यस्माद् प्रतिप्राप्तम्