"जैमिनीयं ब्राह्मणम्/काण्डम् २/२११-२२०" इत्यस्य संस्करणे भेदः

<span style="font-size: 14pt; line-height: 200%">अथैत ऋतुष्टोमाः। ऋतवो वा अक... नवीन पृष्ठं निर्मीत अस्ती
 
No edit summary
पङ्क्तिः १०:
 
त उ वै पंच पंचविंशा भवन्ति। ततो या विंशतिर् विराट् सा। अथ याश् चतस्र इमा एव ताश् चतस्रो दिशः। अथ या पञ्च पंचविंशीयम् एव सोर्ध्वा दिक्। दिशो ह वै दिवं दुह्रे, द्यौर् वा दिशो दुहे। प्र ह वै दिशां च दिवश् च दोहम् आप्नोति य एवं वेद। स यः कामयेत समानेन यज्ञेन समानीम् ऋद्धिम् ऋध्नुयां प्रतितिष्ठेयम् अनन्तं स्वर्गं लोकं जयेयम् इति स एतैर् यजेत। स ह महद् एवाभि देवयजनं जोषयेत। तत् पंच शालाः कर्तवै ब्रूयाद् इहैकाम् इहैकाम् इहैकाम् इहैकां मध्य एकाम्। सो ऽनेन रथन्तरसाम्ना यजेत। स एताम् एवर्द्धिम् ऋध्नोत्य् एतां प्रतिष्ठाम् एतम् अनन्तं स्वर्गं लोकं जयति। अथानेन बृहत्साम्ना यजेताथानेन रथन्तरसाम्ना यजेताथानेन बृहत्साम्ना यजेताथानेनोभयसाम्ना यजेत। स एताम् एवर्द्धिम् ऋध्नोत्य् एतां प्रतिष्ष्ठाम् एतम् अनन्तं स्वर्गं लोकं जयति। अथानेन बृहत्साम्ना यजेताथानेन रथन्तरसाम्ना यजेताथानेन बृहत्साम्ना यजेताथानेनोभयसाम्ना यजेत। स एताम् एवर्द्धिम् ऋध्नोत्य् एताम प्रतिष्ठाम् एतम् अनन्तं स्वर्गं लोकं जयति एताम् एव दिशम् अप्येति। स ह दिशाम् एवैको भवति दिश एवाप्येति। तस्यैषो ऽनन्त स्वर्गो लोको जितो भवति । य एष दिशां तेषु यानि दिङ्निधनानि यानि विण्णिधनानि सामानि तान्य् अवकल्पयन्ति स्वर्ग्याणि, स्वर्गस्य लोकस्य समष्ट्या अहोरूपाणां च समृद्ध्यै॥2.216॥
[[File:सप्तर्षि saptarshi.png|thumb|सप्तर्षि saptarshi]]
 
अथैत ऋषिष्टोमाः। ऋषयो ह वै स्वर्गं लोकं जिग्युः श्रमेण तपसा व्रतचर्येण. ते ऽकामयन्त - प्रजा अस्मिन् लोके विदाय स्वर्गं लोकं गच्छेमेति। स वसिष्ठो ऽकामयत अग्र्या मे मुख्या प्रजा स्याद् इति। स एतं त्रिवृतं स्तोमम् अपश्यत्। तम् आहरत्। तेनायजत। अग्रं वै मुखं त्रिवृत् स्तोमानाम्। ततो वै तस्याग्र्या मुख्या प्रजाभवत्। त एते अप्य् एतर्हि वसिष्ठाः कुरुष्व अग्र्याश् चैव मुख्याश् च मन्यन्ते। अग्र्यो मुख्यो भवति य एवं वेद। अथाकामयत भरद्वाज - ओजिष्ठा मे बलिष्ठा प्रजा स्याद् इति। स एतं पञ्चदशं स्तोमम् अपश्यत्। तम् आहरत्। तेनायजत। ओजो वै बलं पञ्चदश स्तोमानाम्। ततो वै तस्यौजिष्ठा बलिष्ठा प्रजाभवत्। अपि ह स्म तेन पथा पुरा कुरवो न यन्ति येन भरद्वाजा ययुः। अथो ह स्मोत्क्रोशन्ति भारद्वाजबलम् इति। तस्माद् उ भारद्वाज एवानुज्ञातः सभायां दण्ड्यं प्रहरेत्। ओजिष्ठो बलिष्ठो भवति य एवं वेद॥2.217॥