"अक्षमालिकोपनिषत्" इत्यस्य संस्करणे भेदः

(लघु) पुनर्निर्देशनम् अत्यक्त्वा Shubha इत्यनेन अक्षमालिक उपनिषद् तः अक्षमालिकोपनिषत् पृष्ठं स्था...
No edit summary
पङ्क्तिः २:
अक्षमालिकोपनिषत्
<poem>
 
अकारादिक्षकारान्तवर्णजातकलेवरम् ।
विकलेवरकैवल्यं रामचन्द्रपदं भजे ॥
Line ५२ ⟶ ५१:
ओमङ्कार गजादिवश्यकर मोहन पञ्चदशेऽक्षे प्रतितिष्ठ ।
ओमःकार मृत्युनाशनकर रौद्र षोडशेऽक्षे प्रतितिष्ठ ।
 
{| class="wikitable" align=right style="width: 50%; height: 200px border: 1px solid gray;"
|-
| कं विषहर कल्याणद || खं क्षोभकर, व्यापक || गं विघ्नशमन, महत्तर || घं सौभाग्यद, स्तम्भनकर || ङं विषनाशकर, उग्र
|-
| चं अभिचारघ्न, क्रूर || छं भूतनाशकर, भीषण || जं कृत्यानाश, दुर्धर्ष || झं भूतनाश || ञं मृत्युप्रमथन
|-
| टं सर्वव्याधिहर सुभग|| ठं चन्द्ररूप || डं गरुडात्मक विषघ्न || ढं सम्पत्प्रद सुभग || णं सिद्धिप्रद मोहकर
|-
| तं धनधान्यसम्पत्प्रद|| थं धर्मप्राप्तिकर निर्मल ||दं पुष्टिवृद्धिकर प्रियदर्शन|| धं विषज्वरनिघ्न विपुल ||नं भुक्तिमुक्तिप्रद शान्त
|-
|पं विषविघ्ननाश भव्य|| फं अणिमादिसिद्धि ज्योति||बं सर्वदोषहर शोभन || भं भूतप्रशान्तिकर भयानक || मं विद्वेषिमोहनकर
|}
 
 
 
ॐ कङ्कार सर्वविषहर कल्याणद सप्तदशेऽक्षे प्रतितिष्ठ ।
ॐ खङ्कार सर्वक्षोभकर व्यापकाष्टादशेऽक्षे प्रतितिष्ठ ।
"https://sa.wikisource.org/wiki/अक्षमालिकोपनिषत्" इत्यस्माद् प्रतिप्राप्तम्