"अक्षमालिकोपनिषत्" इत्यस्य संस्करणे भेदः

No edit summary
No edit summary
पङ्क्तिः ३४:
ष्टभिर्गन्धैरालिप्य सुमनःस्थले
निवेश्याक्षतपुष्पैराराध्य प्रत्यक्ष
मादिक्षान्तैर्वर्णैर्भावयेत् । ओमङ्कार
ओमङ्कार मृत्युञ्जय सर्वव्यापक प्रथमेऽक्षे प्रतितिष्ठ ।
ओमाङ्काराकर्षणात्मकसर्वगत द्वितीयेऽक्षे प्रतितिष्ठ ।
ओमिङ्कारपुष्टिदाक्षोभकर तृतीयेऽक्षे प्रतितिष्ठ ।
पङ्क्तिः ५३:
 
{| class="wikitable" "align=left; style="width: 50%; height: 200px; border: 1px solid gray;"
|-
| अं मृत्युञ्जय व्यापक || आं आकर्षण, सर्वगत || इं पुष्टिदाक्षोभकर || ईं वाक्प्रसादकर निर्मल|| उं बलप्रद सारतर
|-
| ऊं उच्चाटनकर दुःसह || ऋं संक्षोभकर चञ्चल|| ॄ संमोहनकर उज्ज्वल|| लृं विद्वेषणकर मोहक || लॄं मोहकर
|-
|एं वश्यकर शुद्धसत्त्व || ऐं शुद्धसात्त्विक पुरुषव.||ओं अखिलवाङ्मय शुद्ध || औं सर्ववाङ्मय वश्यकर||अं गजादिवश्यकर+
|-
|अः मृत्युनाशन रौद्र || || || ||
|-
| कं विषहर कल्याणद || खं क्षोभकर, व्यापक || गं विघ्नशमन, महत्तर || घं सौभाग्यद, स्तम्भनकर || ङं विषनाशकर, उग्र
"https://sa.wikisource.org/wiki/अक्षमालिकोपनिषत्" इत्यस्माद् प्रतिप्राप्तम्