"अक्षमालिकोपनिषत्" इत्यस्य संस्करणे भेदः

No edit summary
No edit summary
पङ्क्तिः ५:
विकलेवरकैवल्यं रामचन्द्रपदं भजे ॥
 
ॐ वाङ्मे मनसि प्रतिष्ठिता मनो मे वाचि प्रतिष्ठितमाविरावीर्म एधि ॥
वेदस्य म आणीस्थः श्रुतं मे मा प्रहासीरनेनाधीतेनारात्रान्सन्दधाम्यृतं वदिष्यामि सत्यं वदिष्यामि ॥
प्रतिष्ठितमाविरावीर्म एधि ॥ वेदस्य म आणीस्थः
तन्मामवतु तद्वक्तारमवतु अवतु मामवतु वक्तारमवतु वक्तारम् ॥
श्रुतं मे मा प्रहासीरनेनाधीतेनारात्रा
न्सन्दधाम्यृतं वदिष्यामि सत्यं वदिष्यामि ॥
तन्मामवतु तद्वक्तारमवतु अवतु मामवतु
वक्तारमवतु वक्तारम् ॥
ॐ शान्तिः शान्तिः शान्तिः ॥
हरिः ॐ । अथ प्रजापतिर्गुहं पप्रच्छ भो
अथ प्रजापतिर्गुहं पप्रच्छ भो ब्रह्मन्नक्षमालाभेदविधिं ब्रूहीति । सा किं
सा किं लक्षणा कति भेदा अस्याः कति सूत्राणि कथं घटनाप्रकारः के वर्णाः का प्रतिष्ठा कैषाधिदेवता किं फलं चेति ।
तं गुहः प्रत्युवाच प्रवालमौक्तिकस्फटिकशङ्खरजताष्टापदचन्दनपुत्रजीविकाब्जे रुद्राक्षा इति ।
घटनाप्रकारः के वर्णाः का प्रतिष्ठा
इति । आदिक्षान्तमूर्तिः सावधानभावा ।
कैषाधिदेवता किं फलं चेति । तं गुहः
सौवर्णं राजतं ताम्रं तन्मुखे मुखं तत्पुच्छे पुच्छं तदन्तरावर्तनक्रमेण योजयेत् ।
प्रत्युवाच प्रवालमौक्तिकस्फटिकशङ्ख
योजयेत् । यदस्यान्तरं सूत्रं तद्ब्रह्म ।
रजताष्टापदचन्दनपुत्रजीविकाब्जे रुद्राक्षा
यद्दक्षपार्श्वे तच्छैवम् । यद्वामे
इति । आदिक्षान्तमूर्तिः सावधानभावा ।
यद्वामे तद्वैष्णवम् ।
सौवर्णं राजतं ताम्रं तन्मुखे मुखं
तद्वैष्णवम् । यन्मुखं सा सरस्वती ।
तत्पुच्छे पुच्छं तदन्तरावर्तनक्रमेण
यत्पुच्छं सा गायत्री । यत्सुषिरं सा
योजयेत् । यदस्यान्तरं सूत्रं तद्ब्रह्म ।
यत्सुषिरं सा विद्या ।
यद्दक्षपार्श्वे तच्छैवम् । यद्वामे
विद्या । या ग्रन्थिः सा प्रकृतिः । ये स्वरास्ते
तद्वैष्णवम् । यन्मुखं सा सरस्वती ।
ये स्वरास्ते धवलाः ।
यत्पुच्छं सा गायत्री । यत्सुषिरं सा
धवलाः । ये स्पर्शास्ते पीताः । ये परास्ते
विद्या । या ग्रन्थिः सा प्रकृतिः । ये स्वरास्ते
ये परास्ते रक्ताः ।
धवलाः । ये स्पर्शास्ते पीताः । ये परास्ते
अथ तां पञ्चभिर्गन्धैरमृतैः पञ्चभिर्गव्यैस्तनुभिः शोधयित्वा पञ्चभिर्गव्यैर्गन्धोदकेन संस्नाप्य तस्मात्सोङ्कारेण पत्रकूर्चेन स्नपयित्वा
रक्ताः । अथ तां पञ्चभिर्गन्धैरमृतैः
ष्टभिर्गन्धैरालिप्य सुमनःस्थले निवेश्याक्षतपुष्पैराराध्य प्रत्यक्षमादिक्षान्तैर्वर्णैर्भावयेत् ।
पञ्चभिर्गव्यैस्तनुभिः शोधयित्वा
पञ्चभिर्गव्यैर्गन्धोदकेन संस्राप्य
तस्मात्सोङ्कारेण पत्रकूर्चेन स्नपयित्वा
ष्टभिर्गन्धैरालिप्य सुमनःस्थले
निवेश्याक्षतपुष्पैराराध्य प्रत्यक्ष
मादिक्षान्तैर्वर्णैर्भावयेत् ।
ओमङ्कार मृत्युञ्जय सर्वव्यापक प्रथमेऽक्षे प्रतितिष्ठ ।
ओमाङ्काराकर्षणात्मकसर्वगत द्वितीयेऽक्षे प्रतितिष्ठ ।
Line ११७ ⟶ १०९:
ॐ क्षङ्कार परापरतत्त्वज्ञापक परंज्योतीरूप शिखामणौ प्रतितिष्ठ ।
 
अथोवाच ये देवाः पृथिवीपदस्तेभ्यो नमो भगवन्तोऽनुमदन्तु शोभायै पितरोऽनुमदन्तु शोभायै ज्ञानमयीमक्षमालिकाम् ।
अथोवाच ये देवा अन्तरिक्षसदस्तेभ्यः ॐ नमो
ॐ नमो भगवन्तोऽनुमदन्तु शोभायै पितरोऽनुमदन्तु शोभायैज्ञानमयीमक्षमालिकाम् ।
शोभायै ज्ञानमयीमक्षमालिकाम् ।
अथोवाच ये देवा दिविषदस्तेभ्यो नमो भगवन्तोऽनुमदन्तु शोभायै पितरोऽनुमदन्तु शोभायै ज्ञानमयीमक्षमालिकाम् ।
अथोवाच ये देवा अन्तरिक्षसदस्तेभ्यः ॐ नमो
अथोवाच ये मन्त्रा या विद्यास्तेभ्यो नमस्ताभ्यश्चोन्नमस्तच्छक्तिरस्याः प्रतिष्ठापयति ।
भगवन्तोऽनुमदन्तु शोभायै पितरोऽनुमदन्तु
अथोवाच ये ब्रह्मविष्णुरुद्रास्तेभ्यः सगुणेभ्य ॐ नमस्तद्वीर्यमस्याः प्रतिष्ठापयति ।
शोभायैज्ञानमयीमक्षमालिकाम् ।
अथोवाच ये साङ्ख्यादितत्त्वभेदास्तेभ्यो नमो वर्तध्वं विरोधेऽनुवर्तध्वम् ।
अथोवाच ये देवा दिविषदस्तेभ्यो नमो
अथोवाच ये शैवा वैष्णवाः शाक्ताः शतसहस्रशस्तेभ्यो नमोनमो भगवन्तोऽनुमदन्त्वनुगृह्णन्तु ।
भगवन्तोऽनुमदन्तु शोभायै पितरोऽनुमदन्तु
अथोवाच याश्च मृत्योः प्राणवत्यस्ताभ्यो नमोनमस्तेनैतं मृडयत मृडयत ।
शोभायै ज्ञानमयीमक्षमालिकाम् ।
पुनरेतस्यां सर्वात्मकत्वं भावयित्वा भावेन पूर्वमालिकामुत्पाद्यारभ्य तन्मयीं महोपहारैरुपहृत्य आदिक्षान्तैरक्षरैरक्षमालामष्टोत्तरशतं स्पृशेत् ।
अथोवाच ये मन्त्रा या विद्यास्तेभ्यो
अथ पुनरुत्थाप्य प्रदक्षिणीकृत्यों नमस्ते भगवति मन्त्रमातृकेऽक्षमाले सर्ववशङ्कर्योंनमस्ते भगवति मन्त्रमातृकेऽक्षमालिके शेषस्तम्भिन्यों नमस्ते भगवति मन्त्रमातृकेऽक्षमाले उच्चाटन्योंनमस्ते
नमस्ताभ्यश्चोन्नमस्तच्छक्तिरस्याः
प्रतिष्ठापयति ।
अथोवाच ये ब्रह्मविष्णुरुद्रास्तेभ्यः
सगुणेभ्य ॐ नमस्तद्वीर्यमस्याः
प्रतिष्ठापयति ।
अथोवाच ये साङ्ख्यादितत्त्वभेदास्तेभ्यो
नमो वर्तध्वं विरोधेऽनुवर्तध्वम् ।
अथोवाच ये शैवा वैष्णवाः शाक्ताः
शतसहस्रशस्तेभ्यो नमोनमो भगवन्तोऽ
नुमदन्त्वनुगृह्णन्तु ।
अथोवाच याश्च मृत्योः प्राणवत्यस्ताभ्यो
नमोनमस्तेनैतं मृडयत मृडयत ।
पुनरेतस्यां सर्वात्मकत्वं भावयित्वा भावेन
पूर्वमालिकामुत्पाद्यारभ्य तन्मयीं
महोपहारैरुपहृत्य आदिक्षान्तैरक्षरैरक्ष
मालामष्टोत्तरशतं स्पृशेत् ।
अथ पुनरुत्थाप्य प्रदक्षिणीकृत्यों नमस्ते
भगवति मन्त्रमातृकेऽक्षमाले
सर्ववशङ्कर्योंनमस्ते भगवति मन्त्रमातृकेऽ
क्षमालिके शेषस्तम्भिन्योंनमस्ते भगवति
मन्त्रमातृकेऽक्षमाले उच्चाटन्योंनमस्ते
भगवति मन्त्रमातृकेऽक्षमाले विश्वामृत्यो
मृत्युञ्जयस्वरूपिणि सकललोकोद्दीपिनि सकललोक
रक्षाधिके सकललोकोज्जीविके सकललोकोत्पादिके
दिवाप्रवर्तिके रात्रिप्रवर्तिके नद्यन्तरं यासि देशान्तरं यासि
द्वीपान्तरं यासि लोकान्तरं यासि सर्वदा स्फुरसि सर्वहृदि वाससि ।
देशान्तरं यासि द्वीपान्तरं यासि लोकान्तरं
नमस्ते परारूपे नमस्ते पश्यन्तीरूपे नमस्ते मध्यमारूपे नमस्ते वैखरीरूपे सर्वतत्त्वात्मिके
यासि सर्वदा स्फुरसि सर्वहृदि वाससि ।
नमस्ते परारूपे नमस्ते पश्यन्तीरूपे नमस्ते
मध्यमारूपे नमस्ते वैखरीरूपे सर्वतत्त्वात्मिके
सर्वविद्यात्मिके सर्वशक्त्यात्मिके सर्वदेवात्मिके
वसिष्ठेन मुनिनाराधिते विश्वामित्रेण मुनिनोपजीव्यमाने नमस्ते नमस्ते ।
मुनिनोपजीव्यमाने नमस्ते नमस्ते ।
प्रातरधीयानो रात्रिकृतं पापं नाशयति ।
सायमधीयानो दिवसकृतं पापं नाशयति ।
तत्सायंप्रातः प्रयुञ्जानः पापोऽपापोभवति ।
एवमक्षमालिकया जप्तो मन्त्रः सद्यः सिद्धिकरो
भवतीत्याह भगवान्गुहः प्रजापतिमित्युपनिअषत्प्रजापतिमित्युपनिषत्
 
ॐ वाङ् मे मनसि प्रतिष्ठिता मनो मे वाचि प्रतिष्ठितमाविरावीर्म एधि ॥
वेदस्य म आणीस्थः श्रुतं मे मा प्रहासीरनेनाधीतेनाहोरात्रान्सन्दधाम्यृतं वदिष्यामि सत्यं वदिष्यामि ।
प्रतिष्ठितमाविरावीर्म एधि ॥ वेदस्य म आणीस्थः
तन्मामवतु तद्वक्तारमवतु अवतु मामवतु वक्तारमवतु वक्तारम् ॥
श्रुतं मे मा प्रहासीरनेनाधीतेनाहोरात्रा
ॐ शान्तिः शान्तिः शान्तिः ॥ हरिः ॐ तत्सत् ॥
न्सन्दधाम्यृतं वदिष्यामि सत्यं वदिष्यामि ।
हरिः ॐ तत्सत् ॥
तन्मामवतु तद्वक्तारमवतु अवतु मामवतु
वक्तारमवतु वक्तारम् ॥
ॐ शान्तिः शान्तिः शान्तिः ॥ हरिः ॐ तत्सत् ॥
इत्यक्षमालिकोपनिषत्समाप्ता ॥
</poem>
"https://sa.wikisource.org/wiki/अक्षमालिकोपनिषत्" इत्यस्माद् प्रतिप्राप्तम्