"अग्निपुराणम्/अध्यायः १९१" इत्यस्य संस्करणे भेदः

<poem><span style="font-size: 14pt; line-height: 170%"> त्रयोदशीव्रतानि अग्निरु... नवीन पृष्ठं निर्मीत अस्ती
 
No edit summary
पङ्क्तिः १:
; त्रयोदशीव्रतानि
<poem><span style="font-size: 14pt; line-height: 170%">
त्रयोदशीव्रतानि
 
<poem><span style="font-size: 14pt; line-height: 200%">अग्निरुवाच
त्रयोदशीव्रतानीह सर्वदानि वदामि ते ।१९१.००१
अनङ्गेन कृतामादौ वक्ष्येऽनङ्गत्रयोदशीं ॥१९१.००१
Line १७ ⟶ १६:
सद्योजातं भाद्रपदे प्राशिता गुरुमर्चयेत् ।१९१.००७
सुवर्णवारि संप्राश्य आश्विने त्रिदशाधिपम् ॥१९१.००७
<small><small>- - - -- - - -- - - - -
टिप्पणी
१ हरिं यजेदिति छ.. , ज.. , ञ.. च
२ काकोलं प्राश्य चीनञ्चेति घ.. , ज.. , झ.. , ञ.. च
३ ज्यैष्ठमासे ईत्ग.. , घ.. , ङ.. , ज.. , झ.. , ञ.. च
-- -- - - -- - -- - - -- -</small></small>
विश्वेश्वरं कार्त्तिके तु मदनाशी यजेद्व्रती ।१९१.००८
शिवं हैमन्तु वर्षान्ते सञ्च्छाद्याम्रदलेन तु ॥१९१.००८
"https://sa.wikisource.org/wiki/अग्निपुराणम्/अध्यायः_१९१" इत्यस्माद् प्रतिप्राप्तम्