"अग्निपुराणम्/अध्यायः १८४" इत्यस्य संस्करणे भेदः

No edit summary
No edit summary
पङ्क्तिः १०:
चैत्रे स्थाणुं यवाशी च वैशाखेऽथ शिवं यजेत् ॥१८४.००४
कुशोदशी पशुपतिं ज्यैष्ठे शृङ्गोदकाशनः ।१८४.००५
आषाढे गोमयाश्युग्रं श्रावणे सर्वमर्कभुक्सर्वकर्मभुक् ॥१८४.००५
त्र्यम्बकं च भाद्रपदे बिल्वपत्राशनो निशि ।१८४.००६
तण्डुलाशी चाश्वयुजे ईशंचेशं रुदन्तुरुद्रं तु कार्त्तिके ॥१८४.००६
दध्याशी होमकारी स्याद्वर्षान्ते मण्डले यजेत्(३) ।१८४.००७
गोवस्त्रहेम गुरवे दद्याद्विप्रेभ्य ईदृशं ॥१८४.००७
"https://sa.wikisource.org/wiki/अग्निपुराणम्/अध्यायः_१८४" इत्यस्माद् प्रतिप्राप्तम्