"रामायणम्/अरण्यकाण्डम्/सर्गः २३" इत्यस्य संस्करणे भेदः

No edit summary
 
No edit summary
पङ्क्तिः १:
{{Ramayana|अरण्यकाण्ड}}
'''श्रीमद्वाल्मीकियरामायणे अरण्यकाण्डे त्रयोविंशः सर्गः ॥३-२३॥'''<BR><BR>
 
'''श्रीमद्वाल्मीकियरामायणे अरण्यकाण्डे त्रयोविंशः सर्गः ॥३-२३॥'''
तत् प्रयातम् बलम् घोरम् अशिवम् शोणित उदकम् ।<BR>
अभ्यवर्षत् महा मेघः तुमुलो गर्दभ अरुणः ॥३-२३-१॥<BR><BR>
 
<div class="verse">
निपेतुः तुरगाः तस्य रथ युक्ता महाजवाः ।<BR>
<pre>
समे पुष्पचिते देशे राजमार्गे यदृच्छया ॥३-२३-२॥<BR><BR>
तत् प्रयातम् बलम् घोरम् अशिवम् शोणित उदकम् ।
अभ्यवर्षत् महा मेघः तुमुलो गर्दभ अरुणः ॥३-२३-१॥
 
निपेतुः तुरगाः तस्य रथ युक्ता महाजवाः ।
श्यामम् रुधिर पर्यन्तम् बभूव परिवेषणम् ।<BR>
समे पुष्पचिते देशे राजमार्गे यदृच्छया ॥३-२३-२॥
अलात चक्र प्रतिमम् प्रतिगृह्य दिवाकरम् ॥३-२३-३॥<BR><BR>
 
श्यामम् रुधिर पर्यन्तम् बभूव परिवेषणम् ।
ततो ध्वजम् उपागम्य हेम दण्डम् समुच्छ्रितम् ।<BR>
अलात चक्र प्रतिमम् प्रतिगृह्य दिवाकरम् ॥३-२३-३॥
समाक्रम्य महाकायः तस्थौ गृध्रः सुदारुणः ॥३-२३-४॥<BR><BR>
 
ततो ध्वजम् उपागम्य हेम दण्डम् समुच्छ्रितम् ।
जनस्थान समीपे च समाक्रम्य खर स्वनाः ।<BR>
समाक्रम्य महाकायः तस्थौ गृध्रः सुदारुणः ॥३-२३-४॥
विस्वरान् विविधान् च चक्रुः मांस आदा मृग पक्षिणः ॥३-२३-५॥<BR><BR>
 
जनस्थान समीपे च समाक्रम्य खर स्वनाः ।
व्याजह्रुः च पदीप्तायाम् दिशि वै भैरव स्वनम् ।<BR>
विस्वरान् विविधान् च चक्रुः मांस आदा मृग पक्षिणः ॥३-२३-५॥
अशिवा यातुधानानाम् शिवा घोरा महास्वनाः ॥३-२३-६॥<BR><BR>
 
व्याजह्रुः च पदीप्तायाम् दिशि वै भैरव स्वनम् ।
प्रभिन्नगजसंकाशतोयशोणितधारिणः ।<BR>
अशिवा यातुधानानाम् शिवा घोरा महास्वनाः ॥३-२३-६॥
यद्वा -<BR>प्रभिन्न गज संकाश तोय शोणित धारिणः ।<BR>
आकाशम् तत् अनाकाशम् चक्रुः भीम अंबु वाहकाः॥३-२३-७॥<BR><BR>
 
प्रभिन्नगजसंकाशतोयशोणितधारिणः ।
बभूव तिमिरम् घोरम् उद्धतम् रोम हर्षणम् ।<BR>
यद्वा -प्रभिन्न गज संकाश तोय शोणित धारिणः ।
दिशो वा प्रदिशो वा अपि सुव्यक्तम् न चकाशिरे ॥३-२३-८॥<BR><BR>
आकाशम् तत् अनाकाशम् चक्रुः भीम अंबु वाहकाः॥३-२३-७॥
 
बभूव तिमिरम् घोरम् उद्धतम् रोम हर्षणम् ।
क्षतज आर्द्र सवर्णाभा संध्या कालम् विना बभौ ।<BR>
दिशो वा प्रदिशो वा अपि सुव्यक्तम् न चकाशिरे ॥३-२३-८॥
खरम् च अभिमुखम् नेदुः तदा घोरा मृगाः खगाः ॥३-२३-९॥<BR>
कंक गोमायु गृध्राः च चुक्रुशुः भय संशिनः ।<BR><BR>
 
क्षतज आर्द्र सवर्णाभा संध्या कालम् विना बभौ ।
नित्या अशिव करा युद्धे शिवा घोर निदर्शनाः ॥३-२३-१०॥<BR>
खरम् च अभिमुखम् नेदुः तदा घोरा मृगाः खगाः ॥३-२३-९॥
नेदुः बलस्य अभिमुखम् ज्वाल उद्गारिभिः आननैः ।<BR><BR>
कंक गोमायु गृध्राः च चुक्रुशुः भय संशिनः ।
 
नित्या अशिव करा युद्धे शिवा घोर निदर्शनाः ॥३-२३-१०॥
कबन्धः परिघ आभासो दृश्यते भास्कर अंतिके ॥३-२३-११॥<BR>
नेदुः बलस्य अभिमुखम् ज्वाल उद्गारिभिः आननैः ।
जग्राह सूर्यम् स्वर्भानुः अपर्वणि महाग्रहः ।<BR>
प्रवाति मारुतः शीघ्रम् निष्प्रभो अभूत् दिवाकरः ॥३-२३-१२॥<BR><BR>
 
कबन्धः परिघ आभासो दृश्यते भास्कर अंतिके ॥३-२३-११॥
उत्पेतुः च विना रात्रिम् ताराः खद्योतन प्रभाः ।<BR>
जग्राह सूर्यम् स्वर्भानुः अपर्वणि महाग्रहः ।
संलीन मीन विहगा नलिन्यः शुष्क पंकजाः ॥३-२३-१३॥<BR>
प्रवाति मारुतः शीघ्रम् निष्प्रभो अभूत् दिवाकरः ॥३-२३-१२॥
तस्मिन् क्षणे बभूवुः च विना पुष्प फलैः द्रुमाः ।<BR><BR>
 
उत्पेतुः च विना रात्रिम् ताराः खद्योतन प्रभाः ।
उद्धूतः च विना वातम् रेणुः जलधर अरुणः ॥३-२३-१४॥<BR>
संलीन मीन विहगा नलिन्यः शुष्क पंकजाः ॥३-२३-१३॥
चीची कूचि इति वाश्यन्तो बभूवुः तत्र सारिकाः ।<BR><BR>
तस्मिन् क्षणे बभूवुः च विना पुष्प फलैः द्रुमाः ।
 
उद्धूतः च विना वातम् रेणुः जलधर अरुणः ॥३-२३-१४॥
उल्काः च अपि स निर्घोषा निपेतुः घोर दर्शनाः ॥३-२३-१५॥<BR>
चीची कूचि इति वाश्यन्तो बभूवुः तत्र सारिकाः ।
प्रचचाल मही च अपि स शैल वन कानना ।<BR><BR>
 
उल्काः च अपि स निर्घोषा निपेतुः घोर दर्शनाः ॥३-२३-१५॥
खरस्य च रथस्थस्य नर्दमानस्य धीमतः ॥३-२३-१६॥<BR>
प्रचचाल मही च अपि स शैल वन कानना ।
प्राकम्पत भुजः सव्यः स्वरः च अस्य अवसज्जत ।<BR><BR>
 
खरस्य च रथस्थस्य नर्दमानस्य धीमतः ॥३-२३-१६॥
स अस्रा संपद्यते दृष्टिः पश्यमानस्य सर्वतः ॥३-२३-१७॥<BR>
प्राकम्पत भुजः सव्यः स्वरः च अस्य अवसज्जत ।
ललाटे च रुजो जाता न च मोहात् न्यवर्तत ।<BR><BR>
 
स अस्रा संपद्यते दृष्टिः पश्यमानस्य सर्वतः ॥३-२३-१७॥
तान् समीक्ष्य महोत्पातान् उत्थितान् रोम हर्षणान् ॥३-२३-१८॥<BR>
ललाटे च रुजो जाता न च मोहात् न्यवर्तत ।
अब्रवीत् राक्षसान् सर्वान् प्रहसन् स खरः तदा ।<BR><BR>
 
महातान् उत्पातान्समीक्ष्य इमान् सर्वान्महोत्पातान् उत्थितान् घोररोम दर्शनान्हर्षणान् ॥३-२३-१९॥<BR>१८॥
अब्रवीत् राक्षसान् सर्वान् प्रहसन् स खरः तदा ।
न चिंतयामि अहम् वीर्यात् बलवान् दुर्बलान् इव ।<BR><BR>
 
महा उत्पातान् इमान् सर्वान् उत्थितान् घोर दर्शनान् ॥३-२३-१९॥
तारा अपि शरैः तीक्ष्णैः पातयेयम् नभः तलात् ॥३-२३-२०॥<BR>
न चिंतयामि अहम् वीर्यात् बलवान् दुर्बलान् इव ।
मृत्युम् मरण धर्मेण संक्रुद्धो योजयामि अहम् ।<BR><BR>
 
तारा अपि शरैः तीक्ष्णैः पातयेयम् नभः तलात् ॥३-२३-२०॥
राघवम् तम् बल उत्सिक्तम् भ्रातरम् च अस्य लक्ष्मणम् ॥३-२३-२१॥<BR>
मृत्युम् मरण धर्मेण संक्रुद्धो योजयामि अहम् ।
अहत्वा सायकैः तीक्ष्णैः न उपावर्तितुम् उत्सहे ।<BR><BR>
 
राघवम् तम् बल उत्सिक्तम् भ्रातरम् च अस्य लक्ष्मणम् ॥३-२३-२१॥
यन् निमित्तम् तु रामस्य लक्ष्मणस्य विपर्ययः ॥३-२३-२२॥<BR>
अहत्वा सायकैः तीक्ष्णैः न उपावर्तितुम् उत्सहे ।
सकामा भगिनी मे अस्तु पीत्वा तु रुधिरम् तयोः ।<BR><BR>
 
यन् निमित्तम् तु रामस्य लक्ष्मणस्य विपर्ययः ॥३-२३-२२॥
न क्वचित् प्राप्त पूर्वो मे संयुगेषु पराजयः ॥३-२३-२३॥<BR>
सकामा भगिनी मे अस्तु पीत्वा तु रुधिरम् तयोः ।
युष्माकम् एतत् प्रत्यक्षम् न अनृतम् कथयामि अहम् ।<BR><BR>
 
न क्वचित् प्राप्त पूर्वो मे संयुगेषु पराजयः ॥३-२३-२३॥
देव राजम् अपि क्रुद्धो मत्त ऐरावत गामिनम् ॥३-२३-२४॥<BR>
युष्माकम् एतत् प्रत्यक्षम् न अनृतम् कथयामि अहम् ।
वज्र हस्तम् रणे हन्याम् किम् पुनः तौ च मानुषौ ।<BR><BR>
 
देव राजम् अपि क्रुद्धो मत्त ऐरावत गामिनम् ॥३-२३-२४॥
सा तस्य गर्जितम् श्रुत्वा राक्षसाअनाम् महा चमूः ॥३-२३-२५॥<BR>
वज्र हस्तम् रणे हन्याम् किम् पुनः तौ च मानुषौ ।
प्रहर्षम् अतुलम् लेभे मृत्यु पाश अवपाशिता ।<BR><BR>
 
सा तस्य गर्जितम् श्रुत्वा राक्षसाअनाम् महा चमूः ॥३-२३-२५॥
समेयुः च महात्मानो युद्ध दर्शन कांक्षिणः ॥३-२३-२६॥<BR>
प्रहर्षम् अतुलम् लेभे मृत्यु पाश अवपाशिता ।
ऋषयो देव गन्धर्वाः सिद्धाः च सह चारणैः ।<BR><BR>
 
समेयुः च महात्मानो युद्ध दर्शन कांक्षिणः ॥३-२३-२६॥
समेत्य च ऊचुः सहिताः ते अन्यायम् पुण्यकर्मणः ॥३-२३-२७॥<BR>
ऋषयो देव गन्धर्वाः सिद्धाः च सह चारणैः ।
स्वस्ति गो ब्राह्मणेभ्यो अस्तु लोकानाम् ये च सम्मताः ।<BR><BR>
 
समेत्य च ऊचुः सहिताः ते अन्यायम् पुण्यकर्मणः ॥३-२३-२७॥
जयताम् राघवो युद्धे पौलस्त्यान् रजनी चरान् ॥३-२३-२८॥<BR>
स्वस्ति गो ब्राह्मणेभ्यो अस्तु लोकानाम् ये च सम्मताः ।
चक्रहस्तो यथा विष्णुः सर्वान् असुर सत्तमान् ।<BR><BR>
 
जयताम् राघवो युद्धे पौलस्त्यान् रजनी चरान् ॥३-२३-२८॥
एतत् च अन्यत् च बहुशो ब्रुवाणाः परम ऋषयः ॥३-२३-२९॥<BR>
चक्रहस्तो यथा विष्णुः सर्वान् असुर सत्तमान् ।
जात कौतूहलात् तत्र विमानस्थाः च देवताः ।<BR>
ददृशुर् वाहिनीम् तेषाम् राक्षसानाम् गत आयुषाम् ॥३-२३-३०॥<BR><BR>
 
एतत् च अन्यत् च बहुशो ब्रुवाणाः परम ऋषयः ॥३-२३-२९॥
रथेन तु खरो वेगात् सैन्यस्य अग्रात् विनिःसृतः ।<BR>
जात कौतूहलात् तत्र विमानस्थाः च देवताः ।
श्येनगामी पृथुग्रीवो यज्ञशत्रुः विहंगमः ॥३-२३-३१॥<BR>
ददृशुर् वाहिनीम् तेषाम् राक्षसानाम् गत आयुषाम् ॥३-२३-३०॥
दुर्जयः करवीराक्षः परुषः कालकार्मुकः ।<BR>
हेममाली महामाली सर्पाअस्यो रुधिराशनः ॥३-२३-३२॥<BR>
द्वादश एते महावीर्याः प्रतस्थुः अभितः खरम् ।<BR><BR>
 
रथेन तु खरो वेगात् सैन्यस्य अग्रात् विनिःसृतः ।
महाकपालः स्थूलाक्षः प्रमाथी त्रिशिराः तथा ।<BR>
श्येनगामी पृथुग्रीवो यज्ञशत्रुः विहंगमः ॥३-२३-३१॥
चत्वार एते सेना अग्रे दूषणम् पृष्ठतो अन्वयुः ॥३-२३-३३॥<BR><BR>
दुर्जयः करवीराक्षः परुषः कालकार्मुकः ।
हेममाली महामाली सर्पाअस्यो रुधिराशनः ॥३-२३-३२॥
द्वादश एते महावीर्याः प्रतस्थुः अभितः खरम् ।
 
महाकपालः स्थूलाक्षः प्रमाथी त्रिशिराः तथा ।
सा भीम वेगा समर अभिकांक्षिणी<BR>सुदारुणा राक्षस वीर सेना ।<BR>
चत्वार एते सेना अग्रे दूषणम् पृष्ठतो अन्वयुः ॥३-२३-३३॥
तौ राज पुत्रौ सहसा अभ्युपेता<BR>माला ग्रहाणाम् इव चन्द्र सूर्यौ ॥३-२३-३४॥<BR><BR>
 
सा भीम वेगा समर अभिकांक्षिणीसुदारुणा राक्षस वीर सेना ।
तौ राज पुत्रौ सहसा अभ्युपेतामाला ग्रहाणाम् इव चन्द्र सूर्यौ ॥३-२३-३४॥
</pre>
</div>
 
'''इति वाल्मीकि रामायणे आदि काव्ये अरण्यकाण्डे त्रयोविंशः सर्गः ॥३-२३॥'''
 
'''इति वाल्मीकि रामायणे आदि काव्ये अरण्यकाण्डे त्रयोविंशः सर्गः ॥३-२३॥'''<BR><BR>