"रामायणम्/अरण्यकाण्डम्/सर्गः २३" इत्यस्य संस्करणे भेदः

No edit summary
No edit summary
पङ्क्तिः ३२:
क्षतज आर्द्र सवर्णाभा संध्या कालम् विना बभौ ।
खरम् च अभिमुखम् नेदुः तदा घोरा मृगाः खगाः ॥३-२३-९॥
कंक गोमायु गृध्राः च चुक्रुशुः भय संशिनः ।
 
कंक गोमायु गृध्राः च चुक्रुशुः भय संशिनः ।
नित्या अशिव करा युद्धे शिवा घोर निदर्शनाः ॥३-२३-१०॥
नेदुः बलस्य अभिमुखम् ज्वाल उद्गारिभिः आननैः ।
 
नेदुः बलस्य अभिमुखम् ज्वाल उद्गारिभिः आननैः ।
कबन्धः परिघ आभासो दृश्यते भास्कर अंतिके ॥३-२३-११॥
 
जग्राह सूर्यम् स्वर्भानुः अपर्वणि महाग्रहः ।
प्रवाति मारुतः शीघ्रम् निष्प्रभो अभूत् दिवाकरः ॥३-२३-१२॥
Line ४३ ⟶ ४४:
उत्पेतुः च विना रात्रिम् ताराः खद्योतन प्रभाः ।
संलीन मीन विहगा नलिन्यः शुष्क पंकजाः ॥३-२३-१३॥
तस्मिन् क्षणे बभूवुः च विना पुष्प फलैः द्रुमाः ।
 
तस्मिन् क्षणे बभूवुः च विना पुष्प फलैः द्रुमाः ।
उद्धूतः च विना वातम् रेणुः जलधर अरुणः ॥३-२३-१४॥
चीची कूचि इति वाश्यन्तो बभूवुः तत्र सारिकाः ।
 
चीची कूचि इति वाश्यन्तो बभूवुः तत्र सारिकाः ।
उल्काः च अपि स निर्घोषा निपेतुः घोर दर्शनाः ॥३-२३-१५॥
प्रचचाल मही च अपि स शैल वन कानना ।
 
प्रचचाल मही च अपि स शैल वन कानना ।
खरस्य च रथस्थस्य नर्दमानस्य धीमतः ॥३-२३-१६॥
प्राकम्पत भुजः सव्यः स्वरः च अस्य अवसज्जत ।
 
प्राकम्पत भुजः सव्यः स्वरः च अस्य अवसज्जत ।
स अस्रा संपद्यते दृष्टिः पश्यमानस्य सर्वतः ॥३-२३-१७॥
ललाटे च रुजो जाता न च मोहात् न्यवर्तत ।
 
ललाटे च रुजो जाता न च मोहात् न्यवर्तत ।
तान् समीक्ष्य महोत्पातान् उत्थितान् रोम हर्षणान् ॥३-२३-१८॥
 
अब्रवीत् राक्षसान् सर्वान् प्रहसन् स खरः तदा ।
महा उत्पातान् इमान् सर्वान् उत्थितान् घोर दर्शनान् ॥३-२३-१९॥
 
महा उत्पातान् इमान् सर्वान् उत्थितान् घोर दर्शनान् ॥३-२३-१९॥
न चिंतयामि अहम् वीर्यात् बलवान् दुर्बलान् इव ।
 
तारा अपि शरैः तीक्ष्णैः पातयेयम् नभः तलात् ॥३-२३-२०॥
मृत्युम् मरण धर्मेण संक्रुद्धो योजयामि अहम् ।
 
मृत्युम् मरण धर्मेण संक्रुद्धो योजयामि अहम् ।
राघवम् तम् बल उत्सिक्तम् भ्रातरम् च अस्य लक्ष्मणम् ॥३-२३-२१॥
अहत्वा सायकैः तीक्ष्णैः न उपावर्तितुम् उत्सहे ।
 
अहत्वा सायकैः तीक्ष्णैः न उपावर्तितुम् उत्सहे ।
यन् निमित्तम् तु रामस्य लक्ष्मणस्य विपर्ययः ॥३-२३-२२॥
सकामा भगिनी मे अस्तु पीत्वा तु रुधिरम् तयोः ।
 
सकामा भगिनी मे अस्तु पीत्वा तु रुधिरम् तयोः ।
न क्वचित् प्राप्त पूर्वो मे संयुगेषु पराजयः ॥३-२३-२३॥
युष्माकम् एतत् प्रत्यक्षम् न अनृतम् कथयामि अहम् ।
 
युष्माकम् एतत् प्रत्यक्षम् न अनृतम् कथयामि अहम् ।
देव राजम् अपि क्रुद्धो मत्त ऐरावत गामिनम् ॥३-२३-२४॥
वज्र हस्तम् रणे हन्याम् किम् पुनः तौ च मानुषौ ।
 
वज्र हस्तम् रणे हन्याम् किम् पुनः तौ च मानुषौ ।
सा तस्य गर्जितम् श्रुत्वा राक्षसाअनाम् महा चमूः ॥३-२३-२५॥
प्रहर्षम् अतुलम् लेभे मृत्यु पाश अवपाशिता ।
 
प्रहर्षम् अतुलम् लेभे मृत्यु पाश अवपाशिता ।
समेयुः च महात्मानो युद्ध दर्शन कांक्षिणः ॥३-२३-२६॥
ऋषयो देव गन्धर्वाः सिद्धाः च सह चारणैः ।
 
ऋषयो देव गन्धर्वाः सिद्धाः च सह चारणैः ।
समेत्य च ऊचुः सहिताः ते अन्यायम् पुण्यकर्मणः ॥३-२३-२७॥
स्वस्ति गो ब्राह्मणेभ्यो अस्तु लोकानाम् ये च सम्मताः ।
 
स्वस्ति गो ब्राह्मणेभ्यो अस्तु लोकानाम् ये च सम्मताः ।
जयताम् राघवो युद्धे पौलस्त्यान् रजनी चरान् ॥३-२३-२८॥
चक्रहस्तो यथा विष्णुः सर्वान् असुर सत्तमान् ।
 
चक्रहस्तो यथा विष्णुः सर्वान् असुर सत्तमान् ।
एतत् च अन्यत् च बहुशो ब्रुवाणाः परम ऋषयः ॥३-२३-२९॥
 
जात कौतूहलात् तत्र विमानस्थाः च देवताः ।
ददृशुर् वाहिनीम् तेषाम् राक्षसानाम् गत आयुषाम् ॥३-२३-३०॥
Line ९६ ⟶ ९८:
रथेन तु खरो वेगात् सैन्यस्य अग्रात् विनिःसृतः ।
श्येनगामी पृथुग्रीवो यज्ञशत्रुः विहंगमः ॥३-२३-३१॥
 
दुर्जयः करवीराक्षः परुषः कालकार्मुकः ।
हेममाली महामाली सर्पाअस्यो रुधिराशनः ॥३-२३-३२॥
द्वादश एते महावीर्याः प्रतस्थुः अभितः खरम् ।
 
द्वादश एते महावीर्याः प्रतस्थुः अभितः खरम् ।
महाकपालः स्थूलाक्षः प्रमाथी त्रिशिराः तथा ।
चत्वार एते सेना अग्रे दूषणम् पृष्ठतो अन्वयुः ॥३-२३-३३॥