"ब्रह्मवैवर्तपुराणम्/खण्डः २ (प्रकृतिखण्डः)/अध्यायः ५८" इत्यस्य संस्करणे भेदः

(लघु) Puranastudy इत्यनेन शीर्षकं परिवर्त्य ब्रह्मवैवर्तपुराणम्/प्रकृतिखण्डः/अध्यायः ५८ पृष्ठं [[ब्रह्म...
No edit summary
 
पङ्क्तिः १:
{{header
<poem><font size="4.9">
| title = [[../../]]
 
| author = वेदव्यासः
 
| translator =
नारद उवाच।।
| section = अध्यायः ५८
| previous = [[../अध्यायः ५७|अध्यायः ५७]]
| next = [[../अध्यायः ५९|अध्यायः ५९]]
| notes =
}}
<poem><span style="font-size: 14pt; line-height:200%">नारद उवाच।।
कस्य वंशोद्भवो राजा सुरथो धर्मिणां वरः।।
कथं संप्राप वै ज्ञानं मेधसो ज्ञानिनां वरात्।।१।।
Line २२५ ⟶ २३१:
अकामा या बलिष्ठेन न स्त्री जारेण दुष्यति ।। १०६ ।।
इत्येवमुक्त्वा शुक्रश्च चन्द्रं वा तारकां सतीम् ।।
सस्मितां सस्मितं चैव चकार च शुभाशिषः ।। १०७ ।।
इति श्री० ब्र० वै० महापु० द्विती० प्रकृतिख० नारदनारायणसं० दुर्गोपाख्याने ताराचन्द्रयोर्दोषनिवारणं नामाष्टपञ्चाशत्तमोऽध्यायः ।। ५८ ।।
 
 
Line २३२ ⟶ २३९:
 
 
</fontspan></poem>