"गोपथ ब्राह्मणम्/भागः २ (उत्तर भागः)/प्रपाठकः ३" इत्यस्य संस्करणे भेदः

<poem><span style="font-size: 14pt; line-height: 200%">2.3.1 ओं देवपात्रं वै वषट्कार... नवीन पृष्ठं निर्मीत अस्ती
 
No edit summary
पङ्क्तिः ७८:
सर्वम् आयुर् एति
न पुरा जरसः प्रमीयते य एवं वेद
<शं नो भव हृद आ पीत इन्दो पितेव सोम सूनवे सुशेवः । सखेव सख्य उरुशंस धीरः प्र ण आयुर् जीवसे सोम तारीः [ऋVऋ. ८.४८.४, Vऐत्ष् १९.१८]>इत्य् आत्मानं प्रत्यभिमृशति
ईश्वरो वा एषो ऽप्रत्यभिमृष्टो यजमानस्यायुः प्रत्यवहर्तुम् अनर्हन् मा भक्षयेद् इति
तद् यद् एतेन प्रत्यभिमृशत्य् आयुर् एवास्मै तत् प्रतिरते
पङ्क्तिः २४०:
तस्मान् मैत्रावरुणः प्रातःसवने मैत्रावरुणानि शंसति
तौ ह्य् अस्यैतद् यज्ञस्याङ्गम् अनुसमाहरताम्
यद् व् एव मैत्रावरुणानि शंसति <प्रति वां सूर उदिते विधेम नमोभिर् मित्रावरुणोत हव्यैः [ऋVऋ. ७.६३.५]><उत वाम् उषसो बुधि साकं सूर्यस्य रश्मिभिः [ऋVऋ. १.१३७.२]>इत्य् ऋचाभ्यनूक्तम्
<आ नो मित्रावरुणा [ऋVऋ. ३.६२.१६]><आ नो गन्तं रिशादसा [ऋVऋ. ५.७१.१]>इति मैत्रावरुणस्य स्तोत्रियानुरूपौ
<प्र वो मित्राय गायत [ऋVऋ. ५.६८.१]>इत्य् उक्थमुखम्
<प्र मित्रयोर् वरुणयोः [ऋVऋ. ७.६६.१]>इति पर्यासः
<आ यातं मित्रावरुणा [ऋVऋ. ७.६६.१९]>इति यजति
एते एव तद् देवते यथाभागं प्रीणाति
वषट्कृत्यानुवषट्करोति
पङ्क्तिः २५९:
तस्माद् ब्राह्मणाच्छंसी प्रातःसवन ऐन्द्राणि सूर्यन्यङ्गानि शंसति
तौ ह्य् अस्यैतद् यज्ञस्याङ्गम् अनुसमाहरताम्
यद् व् एवैन्द्राणि सूर्यन्यङ्गानि शंसति<इन्द्र पिब प्रतिकामं सुतस्य प्रातःसावस् तव हि पूर्वपीतिः [ऋVऋ. १०.११२.१]>इत्य् ऋचाभ्यनूक्तम्
<आ याहि सुषुमा हि ते [ऋVऋ. ८.१७.१, Vऐत्ष् २१.१]><आ नो याहि सुतावतः [ऋVऋ. ८.१७.४, Vऐत्ष् २१.१]>इति ब्राह्मणाच्छंसिन स्तोत्रियानुरूपौ
<अयम् उ त्वा विचर्षणे [ऋVऋ. ८.१७.७, Vऐत्ष् २१.२]>इत्य् उक्थमुखम्
<उद् घेद् अभिश्रुतामघम् [ऋVऋ. ८.९३.१, Vऐत्ष् २१.२]> इति पर्यासः
<इन्द्र क्रतुविदम् [ऋVऋ. ३.४०.२]> इति यजति
एते एव तद् देवते यथाभागं प्रीणाति
वषट्कृत्यानुवषट्करोति
पङ्क्तिः २७६:
तस्माद् अच्छावाकः प्रातःसवन ऐन्द्राग्नानि शंसति
तौ ह्य् अस्यैतद् यज्ञस्याङ्गम् अनुसमाहरताम्
यद् व् एवैन्द्राग्नानि शंसति <प्रातर्यावभिर् आ गतं देवेभिर् जेन्यावसू इन्द्राग्नी सोमपीतये [ऋVऋ. ८.३८.७]>इत्य् ऋचाभ्यनूक्तम्
<इन्द्राग्नी आ गतम् [ऋVऋ. ३.१२.१]><तोशा वृत्रहणा हुवे [ऋVऋ. ३.१२.४]>इत्य् अच्छावाकस्य स्तोत्रियानुरूपौ [एद्. तोषा, चोर्रेच्तेद् प्. ३०२]
<इन्द्राग्नी अपसस् परि [ऋVऋ. ३.१२.७]>इत्य् उक्थमुखम्
<इहेन्द्राग्नी उपह्वये [ऋVऋ. १.२१.१]>इति पर्यासः
<इन्द्राग्नी आ गतम्> इति यजति
एते एव तद् देवते यथाभागं प्रीणाति
पङ्क्तिः ४७५:
तस्मात् सर्वे निष्केवल्यानि शंसन्ति
यद् एव निष्केवल्यानि तत् स्वर्गस्य लोकस्य रूपम्
यद् व् एव निष्केवल्यानि <यदेद् अदेवीर् असहिष्ट माया अथाभवत् केवलः सोमो अस्य [ऋVऋ. ७.९८.५, श्ष्शौ.सं. २०.८७.५]>इत्य् ऋचाभ्यनूक्तम्
देवान् ह यज्ञं तन्वानान् असुररक्षांस्य् अजिघांसन्
ते ऽब्रुवन् वामदेवं त्वं न इमं यज्ञं दक्षिणतो गोपायेति