"रामायणम्/अरण्यकाण्डम्/सर्गः २४" इत्यस्य संस्करणे भेदः

No edit summary
No edit summary
पङ्क्तिः २५:
संप्रहारः तु सुमहान् भविष्यति न संशयः ।
अयम् आख्याति मे बाहुः स्फुरमाणो मुहुर् मुहुः ॥३-२४-७॥
 
संनिकर्षे तु नः शूर जयम् शत्रोः पराजयम् ।
सुप्रभम् च प्रसन्नम् च तव वक्त्रम् हि लक्ष्यते ॥३-२४-८॥
Line ६६ ⟶ ६७:
स्वस्ति गो ब्राह्मणानाम् च लोकानाम् च इति संस्थिताः ।
जयताम् राघवो युद्धे पौलस्त्यान् रजनी चरान् ॥३-२४-२१॥
चक्र हस्तो यथा युद्धे सर्वान् असुर पुंगवान् ।
 
चक्र हस्तो यथा युद्धे सर्वान् असुर पुंगवान् ।
एवम् उक्त्वा पुनः प्र ऊचुः आलोक्य च परस्परम् ॥३-२४-२२॥
 
चतुर्दश सहस्राणि रक्षसाम् भीम कर्मणाम् ।
एकः च रामो धर्मात्मा कथम् युद्धम् भविष्यति ॥३-२४-२३॥
Line ८३ ⟶ ८५:
इति संभाष्यमाणो तु देव गंधर्व चारणैः ।
ततो गंभीर निर्ह्रादम् घोर चर्म आयुध ध्वजम् ॥३-२४-२७॥
 
अनीकम् यातुधानानाम् समन्तात् प्रत्यदृश्यत ।
वीर आलापान् विसृजताम् अन्योन्यम् अभिगच्छताम् ॥३-२४-२८॥
 
चापानि विस्फरयताम् जृंभताम् च अपि अभीक्ष्णशः ।
विप्रघुष्ट स्वनानाम् च दुंदुभीम् च अपि निघ्नताम् ॥३-२४-२९॥
Line ९० ⟶ ९४:
तेषाम् सुतुमुलः शब्दः पूरयामास तद् वनम् ।
तेन शब्देन वित्रस्ताः श्वापदा वन चारिणः ॥३-२४-३०॥
दुद्रुवुः यत्र निःशब्दम् पृष्ठतो न अवलोकयन् ।
 
दुद्रुवुः यत्र निःशब्दम् पृष्ठतो न अवलोकयन् ।
तत् च अनीकम् महावेगम् रामम् समनुवर्तत ॥३-२४-३१॥
घृत नाना प्रहरणम् गंभीरम् सागरोपमम् ।
 
घृत नाना प्रहरणम् गंभीरम् सागरोपमम् ।
रामो अपि चारयन् चक्षुः सर्वतो रण पण्डितः ॥३-२४-३२॥
ददर्श खर सैन्यम् तत् युद्ध अभिमुखो गतः ।
 
ददर्श खर सैन्यम् तत् युद्ध अभिमुखो गतः ।
वितत्य च धनुर् भीमम् तूण्याः च उद्धृत्य सायकान् ॥३-२४-३३॥
क्रोधम् आहारयत् तीव्रम् वधार्थम् सर्व रक्षसाम् ।
 
क्रोधम् आहारयत् तीव्रम् वधार्थम् सर्व रक्षसाम् ।
दुष्प्रेक्ष्यश्चाभवत्क्रुद्धोयुगान्ताग्निरिवज्वलन् - यद्वा -दुष्प्रेक्ष्यः च अभवत् क्रुद्धो युगान्त अग्निः इव ज्वलन् ॥३-२४-३४॥
तम् दृष्ट्वा तेजसा आविष्टम् प्राव्यथन् वन देवताः ।
 
तम् दृष्ट्वा तेजसा आविष्टम् प्राव्यथन् वन देवताः ।
तस्य रुष्ट्स्य रूपम् तु रामस्य ददृशे तदा ।
दक्षस्य इव क्रतुम् हन्तुम् उद्यतस्य पिनाकिनी ॥३-२४-३५॥