"कथासरित्सागरः/लम्बकः ६/तरङ्गः ७" इत्यस्य संस्करणे भेदः

<poem><span style="font-size: 14pt; line-height: 200%">ततः सोमप्रभां यातां स्मरन... नवीन पृष्ठं निर्मीत अस्ती
 
No edit summary
 
पङ्क्तिः ५२:
आत्मानुरूपां भार्यां यत्स न तावदवाप्तवान् ।। २६
एकदा च नृपः कुर्वंश्चिन्तां तां तत्कथान्तरे ।
अग्निशर्माभिधानेन जगदे सोऽप्रजन्मनासोऽग्रजन्मना ।। २७
आश्चर्ये द्वे मया दृष्टे ते राजन्वर्णये शृणु ।
तीर्थयात्रागतः पञ्चतीर्थी तामहमाप्तवान् ।। ५ २८
पङ्क्तिः ५९:
तत्र तीर्थवरे स्नात्वा पञ्चरात्रोपवासिनाम् ।
नारायणानुचरतादायिनि स्नायिनां नृणाम् ।। ३०
यावद्वजामियावद्व्रजामि तावच्च लाङ्गलोल्लिखितावनिम् ।
गायन्तं कंचिदद्राक्षं कार्षिकं क्षेत्रमध्यगम् ।। ३१
स पृष्टः कार्षिको मार्गं मार्गायातेन केनचित् ।
पङ्क्तिः ७४:
तेषां ज्येष्ठौ दारवन्तौ कनिष्ठस्त्वपरिग्रहः ।। ३७
स तयोर्ज्येष्ठयोराज्ञां कुर्वन्कर्मकरो यथा ।
मया सहासीदक्रुध्यन्नहसहासीदक्रुध्यन्नहं तेषां हि कार्षिकः ।। ३८
तौ च ज्येष्ठावबुध्येतां मृदुं तं बुद्धिवर्जितम् ।
साधुमत्यक्तसन्मार्गमृजुमायासवर्जितम् ।। ३९*
एकदा भ्रातृजायाभ्यां सकामाभ्यां रहोऽर्थितः ।
कनिष्ठो विश्वदत्तोऽथ मातृवत्ते निराकरोत् ।। ४०
पङ्क्तिः ४३६:
 
</span></poem>
*६.७.३९ साधुं संत्यक्तसन्मार्गमृग्यजुःसामवर्जितम् इति पुस्तकान्तरपाठः
 
== ==