"तैत्तिरीयब्राह्मणम् (विस्वरपाठः)/काण्डः २/प्रपाठकः ०६" इत्यस्य संस्करणे भेदः

<poem><span style="font-size: 14pt; line-height: 200%">2.6.1.1 सौत्रामणेः कौकिल्या ग... नवीन पृष्ठं निर्मीत अस्ती
 
No edit summary
पङ्क्तिः ४१:
अविर्न मेषो नसि वीर्याय । प्राणस्य पन्था अमृतो ग्रहाभ्याम् । सरस्वत्युप वाकैर्व्यानम् । नस्यानि बर्हिर्बदरैर्जजान । इन्द्र स्य रूपमृषभो बलाय । कर्णभ्याँ श्रोत्रममृतं ग्रहाभ्याम् । यवा न बर्हिर्भ्रुवि केसराणि । कर्कन्धु जज्ञे मधु सारघं मुखात् । आत्मन्नुपस्थे न वृकस्य लोम । मुखे श्मश्रूणि न व्याघ्रलोमम् १८
 
केशा न शीर्षन्यशसे श्रियै शिखा । सिँ हस्य लोम त्विषिरिन्द्रि याणि । अङ्गान्यात्मन्भिषजा तदश्विना । आत्मानमङ्गैः समधात्सरस्वती ।इन्द्र स्य रूपँ शतमानमायुः । चन्द्रे ण ज्योतिरमृतं दधाना । सरस्वती योन्यां गर्भमन्तः । अश्विभ्यां पत्नी सुकृतं बिभर्ति । अपाँ रसेन वरुणो न साम्ना । इन्द्र ँ!इन्द्रँ श्रियै जनयन्नप्सु राजा । तेजः पशूनाँ हविरिन्द्रि यावत् । परिस्रुता पयसा सारघं मधु । अश्विभ्यां दुग्धं भिषजा सरस्वत्या । सुतासुताभ्याममृतः सोम इन्दुः १९
 
2.6.5.1 सौत्रामणेः कौकिल्या अभिषेकः
पङ्क्तिः ८१:
महीन्द्र पत्नीर्हविष्मतीः । वियन्त्वाज्यस्य होतर्यज । होता यक्षत्त्वष्टारमिन्द्रं देवम् । भिषजँ सुयजं घृतश्रियम् । पुरुरूपँ सुरेतसं मघोनिम् । इन्द्रा य त्वष्टा दधदिन्द्रि याणि । वेत्वाज्यस्य होतर्यज । होता यक्षद्वनस्पतिम्शमितारँ शतक्रतुम् । धियो जोष्टारमिन्द्रि यम् ३७
 
मध्वा समञ्जन्पथिभिः सुगेभिः । स्वदाति हव्यं मधुना घृतेन । वेत्वाज्यस्य होतर्यज । होता यक्षदिन्द्र ँ!यक्षदिन्द्रँ स्वाहाज्यस्य । स्वाहा मेदसः । स्वाहा स्तोकानाम् । स्वाहा स्वाहाकृतीनाम् । स्वाहा हव्यसूक्तीनाम् । स्वाहा देवाँ आज्यपान् । स्वाहेन्द्र ँ!स्वाहेन्द्रँ होत्राज्जुषाणाः । इन्द्रा ज्यस्य वियन्तु । होतर्यज ३८
 
2.6.8.1 सौत्रामणेः कौकिल्या प्रयाजानां पुरोरुक्
पङ्क्तिः ९१:
 
अच्छिन्नं तन्तुं पयसा सरस्वती ।इडा देवी भारती ।विश्वतूर्तिः । त्वष्टा दधदिन्द्राय शुष्मम् । अपाकोऽर्चिष्टुर्यशसे पुरूणि । वृषा यजन्वृषणं भूरिरेताः । मूर्धन्यज्ञस्य समनक्तु देवान् । वनस्पतिरवसृष्टो न पाशैः । त्मन्या समञ्जञ्शमिता न देवः । इन्द्र स्य हव्यैर्जठरं पृणानः । स्वदाति हव्यं मधुना घृतेन । स्तोकानामिन्दुं प्रति शूर इन्द्रः । वृषायमाणो वृषभस्तुराषाट् । घृतप्रुषा मधुना हव्यमुन्दन् । मूर्धन्यज्ञस्य जुषताँ स्वाहा ४२
 
2.6.9 ऐन्द्रस्य पुरोडाशहविषां याज्यापुरोनुवाक्या
आ चर्षणिप्रा । विवेष यन्मा । तँ सध्रीचीः । सत्यमित्तन्न त्वावाँ अन्यो अस्ति । इन्द्र देवो न मर्त्यो ज्यायान् । अहन्नहिं परिशयानमर्णः । अवासृजोऽपो अच्छा समुद्र म् । प्रससाहिषे पुरुहूत शत्रून् । ज्येष्ठस्ते शुष्म इह रातिरस्तु । इन्द्रा भर दक्षिणेना वसूनि । पतिः सिन्धूनामसि रेवतीनाम् । स शेवृधमधिधा द्युम्नमस्मे । महि क्षत्रं जनाषाडिन्द्र तव्यम् । रक्षा च नो मघोनः पाहि सूरीन् । राये च नः स्वपत्या इषे धाः ४३
 
2.6.10 अनूयाजानाम् एकादश मैत्रावरुणप्रैषाः
देवं बर्हिरिन्द्र ँ!बर्हिरिन्द्रँ सुदेवं देवैः । वीरवत्स्तीर्णं वेद्यामवर्धयत् । वस्तोर्वृतं प्राक्तोर्भृतम् । राया बर्हिष्मतोऽत्यगात् । वसुवने वसुधेयस्य वेतु यज । देवीर्द्वार इन्द्र ँ!इन्द्रँ संघाते । विड्वीर्यामन्नवर्धयन् । आ वत्सेन तरुणेन कुमारेण च मीविता अपार्वाणम् । रेणुककाटं नुदन्ताम् । वसुवने वसुधेयस्य वियन्तु यज ४४
 
देवी उषासानक्ता । इन्द्रं यज्ञे प्रयत्यह्वेताम् । दैवीर्विशः प्रायासिष्टाम् । सुप्रीते सुधिते अभूताम् । वसुवने वसुधेयस्य वीतां यज । देवी जोष्ट्री वसुधिती ।देवमिन्द्र मवर्धताम् । अयाव्यन्याघा द्वेषाँ सि । आन्यावाक्षीद्वसु वार्याणि । यजमानाय शिक्षिते ४५
Line १०५ ⟶ १०६:
अस्पृक्षद्भारती दिवम् । रुद्रै र्यज्ञँ सरस्वती ।इडा वसुमती गृहान् ४७
 
वसुवने वसुधेयस्य वियन्तु यज । देव इन्द्रो नराशँ सःनराशँसः । त्रिवरूथस्त्रिवन्धुरः । देवमिन्द्र मवर्धयत् । शतेन शितिपृष्ठानामाहितः । सहस्रेण प्रवर्तते । मित्रावरुणेदस्य होत्रमर्हतः । बृहस्पतिः स्तोत्रम् । अश्विनाध्वर्यवम् । वसुवने वसुधेयस्य वेतु यज ४८
 
देव इन्द्रो वनस्पतिः । हिरण्यपर्णो मधुशाखः सुपिप्पलः । देवमिन्द्र मवर्धयत् । दिवमग्रेणाप्रात् । आन्तरिक्षं पृथिवीमदृँ हीत् । वसुवने वसुधेयस्य वेतु यज । देवं बर्हिर्वारितीनाम् । देवमिन्द्र मवर्धयत्देवमिन्द्रमवर्धयत्स्वासस्थमिन्द्रे णासन्नम्स्वासस्थमिन्द्रेणासन्नम् । अन्या बर्हीँ ष्यभ्यभूत्बर्हीँष्यभ्यभूत् । वसुवने वसुधेयस्य वेतु यज । देवो अग्निः स्विष्टकृत् । देवमिन्द्र मवर्धयत् । स्विष्टं कुर्वन्त्स्विष्टकृत् । स्विष्टमद्य करोतु नः । वसुवने वसुधेयस्य वेतु यज ४९
 
2.6.11 उदकप्राप्त पशुत्रये प्रयाजार्था मैत्रावरुणप्रैषाः
होता यक्षत्समिधाग्निमिडस्पदे । अश्विनेन्द्र ँ!अश्विनेन्द्रँ सरस्वतीम् । अजो धूमो न गोधूमैः क्वलैर्भेषजम् । मधु शष्पैर्न तेज इन्द्रि यम्इन्द्रियम् । पयः सोमः परिस्रुता घृतं मधु । वियन्त्वाज्यस्य होतर्यज । होता यक्षत्तनूनपात्सरस्वती ।अविर्मेषो न भेषजम् । पथा मधुमताभरन् । अश्विनेन्द्रा य वीर्यम् ५०
 
बदरैरुपवाकाभिर्भेषजं तोक्मभिः । पयः सोमः परिस्रुता घृतं मधु । वियन्त्वाज्यस्य होतर्यज । होता यक्षन्नराशँ सं न नग्नहुम् । पतिँ सुरायै भेषजम् । मेषः सरस्वती भिषक् । रथो न चन्द्रचन्द्र्यश्विनोर्वपा य्!श्विनोर्वपा इन्द्र स्यइन्द्रस्य वीर्यम् । बदरैरुपवाकाभिर्भेषजं तोक्मभिः । पयः सोमः परिस्रुता घृतं मधु । वियन्त्वाज्यस्य होतर्यज ५१
 
होता यक्षदिडेडित आजुह्वानः सरस्वतीम् । इन्द्रं बलेन वर्धयन् । ऋसभेण गवेन्द्रि यम् । अश्विनेन्द्रा य वीर्यम् । यवैः कर्कन्धुभिः । मधु लाजैर्न मासरम् । पयः सोमः परिस्रुता घृतं मधु । वियन्त्वाज्यस्य होतर्यज । होता यक्षद्बर्हिः । सुष्टरीमोऽर्णम्रदाः । भिषङ्। नासत्या ५२
 
भिषजाश्विनाश्वा शिशुमती ।भिषग् । धेनुः सरस्वती ।भिषग् । दुह इन्द्रा यइन्द्राय भेषजम् । पयः सोमः परिस्रुता घृतं मधु । वियन्त्वाज्यस्य होतर्यज । होता यक्षद्दुरो दिशः । कवष्यो न व्यचस्वतीः । अश्विभ्यां न दुरो दिशः । इन्द्रो न रोदसी दुघे । दुहे कामान्त्सरस्वती ५३
 
अश्विनेन्द्रा य भेषजम् । शुक्रं न ज्योतिरिन्द्रि यम् । पयः सोमः परिस्रुता घृतं मधु । वियन्त्वाज्यस्य होतर्यज । होता यक्षत्सुपेशसोषे नक्तं दिवा । अश्विना संजानाने । समञ्जाते सरस्वत्या । त्विषिमिन्द्रे न भेषजम् । श्येनो न रजसा हृदा । पयः सोमः परिस्रुता घृतं मधु ५४
 
वियन्त्वाज्यस्य होतर्यज । होता यक्षद्दैव्या होतारा भिषजाश्विना । इन्द्रं न जागृवी दिवा नक्तं न भेषजैः । शूषँ सरस्वती भिषक् । सीसेन दुह इन्द्रि यम्इन्द्रियम् । पयः सोमः परिस्रुता घृतं मधु । वियन्त्वाज्यस्य होतर्यज । होता यक्षत्तिस्रो देवीर्न भेषजम् । त्रयस्त्रिधातवोऽपसः । रूपमिन्द्रे हिरण्ययम् ५५
 
अश्विनेडा न भारती ।वाचा सरस्वती ।मह । इन्द्रा य दधुरिन्द्रि यम् । पयः सोमः परिस्रुता घृतं मधु । वियन्त्वाज्यस्य होतर्यज । होता यक्षत्त्वष्टार-मिन्द्र मश्विना । भीषजं न सरस्वतीम् । ओजो न जूतिरिन्द्रि यम् । वृको न रभसो भिषक् । यशः सुरया भेषजम् ५६
Line १२६ ⟶ १२७:
श्रिया न मासरम् । पयः सोमः परिस्रुता घृतं मधु । वियन्त्वाज्यस्य होतर्यज । होता यक्षद्वनस्पतिम् । शमितारँ शतक्रतुम् । भीमं न मन्युँ राजानं व्याघ्रं नमसाश्विना । भामम्सरस्वती भिषक् । इन्द्रा य दुह इन्द्रि यम् । पयः सोमः परिस्रुता घृतं मधु वियन्त्वाज्यस्य होतर्यज ५७
 
होता यक्षदग्निँ स्वाहाज्यस्य स्तोकानाम् । स्वाहा मेदसां पृथक् । स्वाहा छागमश्विभ्याम् । स्वाहा मेषँ सरस्वत्यै । स्वाहर्षभमिन्द्रा य सिँ हाय सहसेन्द्रि यम् । स्वाहाग्निं न भेषजम् । स्वाहा सोममिन्द्रि यम् । स्वाहेन्द्र ँ!स्वाहेन्द्रँ सुत्रामानँ सवितारं वरुणं भिषजां पतिम् । स्वाहा वनस्पतिं प्रियं पाथो न भेषजम् । स्वहा देवाँ आज्यपान् ५८
 
स्वाहाग्निँ होत्राज्जुषाणो अग्निर्भेषजम् । पयः सोमः परिस्रुता घृतं मधु । वियन्त्वाज्यस्य होतर्यज । होता यक्षदश्विना सरस्वतीमिन्द्र ँ!सरस्वतीमिन्द्रँ सुत्रामाणम् । इमे सोमाः सुरामाणः । छागैर्न मेषैरृषभैःमेषैर्ऋषभैः सुताः । शष्पैर्न तोक्मभिः । लाजैर्महस्वन्तः । मदा मासरेण परिष्कृताः । शुक्राः पयस्वन्तोऽमृताः । प्रस्थिता वो मधुश्चुतः तानश्विना सरस्वतीन्द्रः सुत्रामा वृत्रहा । जुषन्ताँ सौम्यं मधु । पिबन्तु मदन्तु वियन्तु सोमम् । होतर्यज ५९
 
2.6.12 आप्री प्रयाजयाज्या
समिद्धो अग्निरश्विना । तप्तो घर्मो विराट्सुतः । दुहे धेनुः सरस्वती ।सोमँ शुक्रमिहेन्द्रि यम्शुक्रमिहेन्द्रियम् । तनूपा भिषजा सुते । अश्विनोभा सरस्वती ।मध्वा रजाँ सी-न्द्रिरजाँसीन्द्रि यम् । इन्द्रा यइन्द्राय पथिभिर्वहान् । इन्द्रा येन्दुँइन्द्रायेन्दुँ सरस्वती ।नराशँ सेन।नराशँसेन नग्नहुः ६०
 
अधातामश्विना मधु । भेषजं भिषजा सुते । आजुह्वाना सरस्वती । इन्द्रा येन्द्रि याणि वीर्यम् । इडाभिरश्विनाविषम् । समूर्जँ सँ रयिं दधुः । अश्विना नमुचेः सुतम् । सोमँ शुक्रं परिस्रुता । सरस्वती तमाभरत् । बर्हिषेन्द्रा य पातवे ६१
 
कवष्यो न व्यचस्वतीः । अश्विभ्यां न दुरो दिशः । इन्द्रो न रोदसी दुघे । दुहे कामान्त्सरस्वती ।उषासा नक्तमश्विना । दिवेन्द्रदिवेन्द्रँ ँ! सायमिन्द्रि यैःसायमिन्द्रियैः । संजानाने सुपेशसा । समञ्जाते सरस्वत्या पातं नो अश्विना दिवा । पाहि नक्तँ सरस्वति ६२
 
दैव्या होतारा भिषजा । पातमिन्द्र ँ!पातमिन्द्रँ सचा सुते । तिस्रस्त्रेधा सरस्वती ।अश्विना भारतीडा । तीव्रं परिस्रुता सोमम् । इन्द्रा य सुषवुर्मदम् । अश्विना भेषजं मधु । भेषजं नः सरस्वती ।इन्द्रे त्वष्टा यशः श्रियम् । रूपँ रूपमधुः सुते । ऋतुथेन्द्रो वनस्पतिः । शशमानः परिस्रुता । कीलालमश्विभ्यां मधु । दुहे धेनुः सरस्वती ।गोभिर्न सोममश्विना । मासरेण परिष्कृता । समधाताँ सरस्वत्या । स्वाहेन्द्रे सुतं मधु ६३
 
2.6.13 वपादीनां याज्यानुवाक्या
Line १४४ ⟶ १४५:
दधाना अभ्यनूषत । हविषा यज्ञमिन्द्रि यम् । य इन्द्र इन्द्रि यं दधुः । सविता वरुणो भगः । स सुत्रामा हविष्पतिः । यजमानाय सश्चत । सविता वरुणो दधत् । यजमानाय दाशुषे । आदत्त नमुचेर्वसु । सुत्रामा बलमिन्द्रि यम् ६५
 
वरुणः क्षत्रमिन्द्रि यम् । भगेन सविता श्रियम् । सुत्रामा यशसा बलम् । दधाना यज्ञमाशत । अश्विना गोभिरिन्द्रि यम् । अश्वेभिर्वीर्यं बलम् । हविषेन्द्र ँ!हविषेन्द्रँ सरस्वती ।यजमानमवर्धयन् । ता नासत्या सुपेशसा । हिरण्यवर्तनी नरा । सरस्वती हविष्मती ।इन्द्र कर्मसु नोऽवत । ता भिषजा सुकर्मणा । सा सुदुघा सरस्वती ।स वृत्रहा शतक्रतुः । इन्द्राय दधुरिन्द्रियम् ६६
 
2.6.14 अनुयाजानां मैत्रावरुणप्रैषाः
देवं बर्हिः सरस्वती ।सुदेवमिन्द्रे अश्विना । तेजो न चक्ष्रक्ष्योः । बर्हिषा दधुरिन्द्रि यम् । वसुवने वसुधेयस्य वियन्तु यज । देवीर्द्वारो अश्विना । भिषजेन्द्रे सरस्वती ।प्राणं न वीर्यं नसि । द्वारो दधुरिन्द्रि यम् । वसुवने वसुधेयस्य वियन्तु यज ६७
 
देवी उषासावश्विना । भिषजेन्द्रे सरस्वती ।बलं न वाचमास्ये । उषाभ्यां दधुरिन्द्रि यम्दधुरिन्द्रियम्वसुमनेवसुवने वसुधेयस्य वियन्तु यज । देवी जोष्ट्री अश्विना सुत्रामेन्द्रे सरस्वती । श्रोत्रं न कर्णयोर्यशः । जोष्ट्रीभ्यां दधुरिन्द्रि यम्दधुरिन्द्रियम् । वसुवने वसुधेयस्य वियन्तु यज ६८
 
देवी ऊर्जाहुती दुघे सुदुघे । पयसेन्द्रँ! सरस्वत्यश्विना भिषजावत । शुक्रं न ज्योतिः स्तनयोराहुती धत्त इन्द्रियम् । वसुवने वसुधेयस्य वियन्तु यज । देवा देवानां भिषजा । होताराविन्द्रमश्विना । वषट्कारैः सरस्वती । त्विषिं न हृदये मतिम् । होतृभ्यां दधुरिन्द्रि यम् । वसुवने वसुधेयस्य वियन्तु यज ६९
 
देवीस्तिस्रस्तिस्रो देवीः । सरस्वत्यश्विना भारतीडा । शूषं न मध्ये नाभ्याम् । इन्द्राइन्द्राय य दधुरिन्द्रि यम्दधुरिन्द्रियम् । वसुवने वसुधेयस्य वियन्तु यज । देव इन्द्रो नराशँ सःनराशँसः । त्रिवरूथः सरस्वत्याश्विभ्यामीयते रथः । रेतो न रूपममृतं जनित्रम् । इन्द्रा यइन्द्राय त्वष्टा दधदिन्रियाणिदधदिन्द्रियाणि वसुवने वसुधेयस्य वियन्तु यज ७०
 
देव इन्द्रो वनस्पतिः । हिरण्यपर्णो अश्विभ्याम् । सरस्वत्याः सुपिप्पलः । इन्द्रा यइन्द्राय पच्यते मधु । ओजो न जूतिमृषभो न भामम् । वनसपतिर्नो दधदिन्द्रिवनस्पतिर्नो याणिदधदिन्द्रियाणि । वसुवने वसुधेयस्य वियन्तु यज । देवं बर्हिर्वारितीनाम् । अध्वरे स्तीर्णमश्विभ्याम् । ऊर्णम्रदाः सरस्वत्याः ७१
 
स्योनमिन्द्र ते सदः । ईशायै मन्युँ राजानं बर्हिषा दधुरिन्द्रि यम्दधुरिन्द्रियम् । वसुवने वसुधेयस्य वियन्तु यज । देवो अग्निः स्विष्टकृत् । देवान्यक्षद्यथायथम् । होताराविन्द्र मश्विना । वाचा वाचँ सरस्वतीम् । अग्निँ सोमँ स्विष्टकृत् । स्विष्ट इन्द्रः सुत्रामा सविता वरुणो भिषक् । इष्टो देवो वनसपतिः । स्विष्टा देवा आज्यपाः । इष्टो अग्निरग्निना । होता होत्रे स्विष्टकृत् । यशो न दधदिन्द्रि यम् । ऊर्जमपचितिँ स्वधाम् । वसुवने वसुधेयस्य वियन्तु यज ७२
 
2.6.15 सूक्तवाक् प्रैषः
अग्निमद्य होतारमवृणीत । अयँ सुतासुती यजमानः । पचन्पक्तीः । पचन्पुरोडाशान् । गृह्णन्ग्रहान् । बध्नन्नश्विभ्यां छागँ सरस्वत्या इन्द्रा यइन्द्राय । बध्नन्त्सरस्वत्यै मेषमिन्द्रा याश्विभ्याम्मेषमिन्द्रायाश्विभ्याम्बध्नन्निन्द्रा यर्षभमश्विभ्याँबध्नन्निन्द्रायर्षभमश्विभ्याँ सरस्वत्यै । सूपस्था अद्य देवो वनस्पतिरभवत् । अश्विभ्यां छागेन सरस्वत्या इन्द्रा यइन्द्राय ७३
 
सर्स्वत्यैसरस्वत्यै मेषेणेन्द्रा याश्विभ्याम्मेषेणेन्द्रायाश्विभ्याम्इन्द्रा यर्षभेणाश्विभ्याँइन्द्रायर्षभेणाश्विभ्याँ सरस्वत्यै । अक्षँ स्ता-न्मेदस्तःस्तान्मेदस्तः प्रति पचताग्रभीसुःपचताग्रभीषुः । अवीवृधन्त ग्रहैः । अपातामश्विना सरस्वतीन्द्रः सुत्रामा वृत्रहा । सोमान्त्सुराम्णः । उपो उक्थामदाः श्रौद्विमदा अदन् । अवीवृधन्ताङ्गूषैः । त्वामद्यर्ष आर्षेयर्षीणां नपादवृणीत । अयँ सुतासुती यजमानः । बहुभ्य आ संगतेभ्यः । एष मे देवेषु वसु वार्या यक्ष्यत इति । ता या देवा देवदानान्यदुः । तान्यस्मा आ च शास्स्व । आ च गुरस्व । इषितश्च होतरसि भद्र वाच्याय प्रेषितो मानुषः । सूक्तवाकाय सूक्ता ब्रूहि ७४
 
2.6.16 पितृयज्ञविषया मन्त्राः
उशन्तस्त्वा हवामह । आ नो अग्ने सुकेतुना । त्वँ सोम महे भगं। त्वँ सोम प्र चिकितो मनीषा । त्वया हि नः पितरः सोम पूर्वे । त्वँ सोम पितृभिः संविदानः । बर्हिषदः पितर । आहं पितॄन् । उपहूताः पितरो । ऽग्निष्वात्ताः पितरः । अग्निष्वात्तानृतुमतो हवामहे । नराशँ सेनराशँसे सोमपीथं य आशुः । ते नो अर्वन्तः सुहवा भवन्तु । शं नो भवन्तु द्विपदे शं चतुष्पदे । ये अग्निष्वात्ता येऽनग्निष्वात्ताः ७५
 
अँ होमुचःअँहोमुचः पितरः सोम्यासः । परेऽवरेऽमृतासो भवन्तः । अधिब्रुवन्तु ते अवन्त्वस्मान् । वान्यायै दुग्धे जुषमानाःजुषमाणाः करम्भम् । उदीराणा अवरे परे च । अग्निष्वात्ता ऋतुभिः संविदानाः । इन्द्र वन्तोइन्द्रवन्तो हविरिदं जुषन्ताम् । यदग्ने कव्यवाहन । त्वमग्न ईडितो जातवेदः । मातली कव्यैः । ये तातृपुर्देवत्रा जेहमानाः । होत्रावृधः स्तोमतष्टासो अर्कैः । आग्ने याहि सुविदत्रेभिरर्वाङ्।सत्यैः कव्यैः पितृभिर्घर्मसद्भिः । हव्यवाहमजरं पुरुप्रियम् । अग्निं घृतेन हविषा सपर्यन् । उपासदं कव्यवाहं पितृणाम् । स नः प्रजां वीरवतीँ समृण्वतु ७६
 
2.6.17 प्रयाजार्थं मैत्रावरुणप्रैषाः
होता यक्षदिडस्पदे । समिधानं महद्यशः । सुषमिद्धं वरेण्यम् । अग्निमिन्द्रं वयोधसम् । गायत्रीं छन्द इन्द्रि यम्इन्द्रियम्त्र्! यविंत्र्यविं गां वयो दधत् । वेत्वाज्यस्य होतर्यज । होता यक्षच्छुचिव्रतम् । तनूनपातमुद्भिदम् । यं गर्भमदितिर्दधे ७७
 
शुचिमिन्द्रं वयोधसम् । उष्णिहं छन्द इन्द्रि यम् । दित्यवाहं गां वयो दधत् । वेत्वाज्यस्य होतर्यज । होता यक्षदीडेन्यम् । ईडितं वृत्रहन्तमम् । इडाभिरीड्यँ सहः । सोममिन्द्रं वयोधसम् । अनुष्टुभं छन्द इन्द्रि यम्इन्द्रियम् । त्रिवत्सं गां वयो दधत् ७८
 
वेत्वाज्यस्य होतर्यज । होता यक्षत्सुबर्हिषदम् । पूषण्वन्तममर्त्यम् । सीदन्तं बर्हिषि प्रिये । अमृतेन्द्रं वयोधसम् । बृहतीं छन्द इन्द्रि यम्इन्द्रियम् । पञ्चाविं गां वयो दधत् । वेत्वाज्यस्य होतर्यज । होता यक्षद्य्वचस्वतीःयक्षद्व्यचस्वतीः । सुप्रायणा ऋतावृधः ७९
 
द्वारो देवीर्हिरण्ययीः । ब्रह्माण इन्द्रं वयोधसम् । पङ्क्तिं छन्द इहेन्द्रि यम्इहेन्द्रियम् । तुर्यवाहं गां वयो दधत् । वेत्वाज्यस्य होतर्यज । होता यक्षत्सुपेशसे । सुशिल्पे बृहती उभे । नक्तोषासा न दर्शते । विश्वमिन्द्रं वयोधसम् । त्रिष्टुभं छन्द इन्द्रि यम्इन्द्रियम् ८०
 
षष्ठवाहं गां वयो दधत् । वेत्वाज्यस्य होतर्यज । होता यक्षत्प्रचेतसा । देवानामुत्तमं यशः । होतारा दैव्या कवी ।सयुजेन्द्रं वयोधसम् । जगतीं छन्द इहेन्द्रि यम्इहेन्द्रियम् । अनड्वाहं गां वयो दधत् । वेत्वाज्यस्य होतर्यज । होता यक्षत्पेशस्वतीः ८१
 
तिस्रो देवीर्हिरण्ययीः । भारतीर्बृहतीर्महीः । पतिमिन्द्रं वयोधसम् । विराजं छन्द इहेन्द्रि यम्इहेन्द्रियम् । धेनुं गां न वयो दधत् । वेत्वाज्यस्य होतर्यज । होता यक्षत्सुरेतसम् । त्वष्टारं पुष्टिवर्धनम् । रूपाणि बिभ्रतं पृथक् । पुष्टिमिन्द्रं वयोधसम् ८२
 
द्विपदं छन्द इहेन्द्रि यम् । उक्षाणं गां न वयो दधत् । वेत्वाज्यस्य होतर्यज । होता यक्षच्छतक्रतुम् । हिरण्यपर्णमुक्थिनम् । रशनां बिभ्रतं वशिम् । भगमिन्द्रं वयोधसम् । ककुभं छन्द इहेन्द्रि यम् । वशां वेहतं गां न वयो दधत् । वेत्वाज्यस्य होतर्यज । होता यक्षत्स्वाहाकृतीः । अग्निं गृहपतिं पृथक् । वरुणं भेषजं कविम् । क्षत्त्रमिन्द्रं वयोधसम् । अतिच्छन्दसं छन्द इन्द्रि यम्इन्द्रियम् । बृहदृषभं गां वयो दधत् । वेत्वाज्यस्य होतर्यज ८३
 
2.6.18 आप्री प्रयाजयाज्या
समिद्धो अग्निः समिधा । सुषमिद्धो वरेण्यः । गायत्री छन्द इन्द्रि यम् । त्र्! यविर्गौर्वयो दधुः । तनूनपाच्छुचिव्रतः । तनूनपाच्च सरस्वती ।उष्णिक्छन्द इन्द्रि यम्दित्यवाड्गौर्वयो दधुः । इडाभिरग्निरीड्यः । सोमो देवो अमर्त्यः ८४
 
अनुष्टुप्छन्द इन्द्रि यम् । त्रिवत्सो गौर्वयो दधुः । सुबर्हिरग्निः पूषण्वान् । स्तीर्णबर्हिरमर्त्यः । बृहती छन्द इन्द्रि यम्इन्द्रियम् । पञ्चाविर्गौर्वयो दधुः । दुरो देवीर्दिशो महीः । ब्रह्मा देवो बृहस्पतिः । पङ्क्तिश्छन्द इहेन्द्रि यम्इहेन्द्रियम् । तुर्यवाड्गौर्वयो दधुः ८५
 
उषे यह्वी सुपेशसा । विश्वे देवा अमर्त्याः । त्रिष्टुप्छन्द इन्द्रि यम् । पष्ठवा-ड्गौर्वयो दधुः । दैव्या होतारा भिषजा । इन्द्रे ण सयुजा युजा । जगती छन्द इहेन्द्रि यम् । अनड्वान्गौर्वयो दधुः । तिस्र इडा सरस्वती ।भारती मरुतो विशः ८६
 
विराट्छन्द इहेन्द्रि यम् । धेनुर्गौर्न वयो दधुः । त्वष्टा तुरीपो अद्भुतः । इन्द्रा ग्नी पुष्टिवर्धना । द्विपाच्छन्द इहेन्द्रि यम् । उक्षा गौर्न वयो दधुः । शमिता नो वनस्पतिः । सविता प्रसुवन्भगम् । ककुच्छन्द इहेन्द्रि यम्इहेन्द्रियम् । वशा वेहद्गौर्न वयो दधुः । स्वाहा यज्ञं वरुणः । सुक्षत्रो भेषजं करत् । अतिच्छन्दाश्छन्द इन्द्रि यम् । बृहदृषभो गौर्वयो दधुः ८७
 
2.6.19 वपापुरोडाशहविषां याज्यानुवाक्या
वसन्तेनर्तुना देवाः । वसवस्त्रिवृता स्तुतम् । रथन्तरेण तेजसा । हविरिन्द्रे वयो दधुः । ग्रीष्मेण देवा ऋतुना । रुद्रा ः! पञ्चदशे स्तुतम् । बृहता यशसा बलम् । हविरिन्द्रे वयो दधुः । वर्षाभिरृतुनादित्याःवर्षाभिर्ऋतुनादित्याः । स्तोमे सप्तदशे स्तुतम् ८८
 
वैरूपेण विशौजसा । हविरिन्द्रे वयो दधुः । शारदेनर्तुना देवाः । एकविँ श ऋभवः स्तुतम् । वैराजेन श्रिया श्रियम् । हविरिन्द्रे वयो दधुः । हेमन्तेनर्तुना देवाः । मरुतस्त्रिणवे स्तुतम् । बलेन शक्वरीः सहः । हविरिन्द्रे वयो दधुः । शैशिरेणर्तुना देवाः । त्रयस्त्रिँ शेऽमृतँत्रयस्त्रिँशेऽमृतँ स्तुतम् । सत्येन रेवतीः क्षत्त्रम् । हविरिन्द्रे वयो दधुः ८९
 
2.6.20 अनूयाजानां मैत्रावरुणप्रैषाः
देवं बर्हिरिन्द्रं वयोधसम् । देवं देवमवर्धयत् । गायत्रिया छन्दसेन्द्रि यम्छन्दसेन्द्रियम् । तेज इन्द्रे वयो दधत् । वसुवने वसुधेयस्य वेतु यज । देवीर्द्वारो देवमिन्द्रं वयोधसम् । देवीर्देवमवर्धयन् । उष्णिहा छन्दसेन्द्रि यम्छन्दसेन्द्रियम् । प्राणमिन्द्रे वयो दधत् । वसुवने वसुधेयस्य वियन्तु यज ९०
 
देवी देवं वयोधसम् । उषे इन्द्र मवर्धताम्इन्द्रमवर्धताम् । अनुष्टुभा छन्दसेन्द्रि यम्छन्दसेन्द्रियम् । वाचमिन्द्रे वयो दधत् । वसुवने वसुधेयस्य वीतां यज । देवी जोष्ट्री देवमिन्द्रं वयोधसम् । देवी देवमवर्धताम् । बृहत्या छन्दसेन्द्रि यम्छन्दसेन्द्रियम् । श्रोत्रमिन्द्रे वयो दधत् । वसुवने वसुधेयस्य वीतां यज ९१
 
देवी ऊर्जाहुती देवमिन्द्रं वयोधसम् । देवी देवमवर्धताम् । पङ्क्त्या छन्दसेन्द्रि यम्छन्दसेन्द्रियम् । शुक्रमिन्द्रे वयो दधत् । वसुवने वसुधेयस्य वीतां यज । देवा दैव्या होतारा देवमिन्द्रं वयोधसम् । देवा देवमवर्धताम् । त्रिष्टुभा छन्दसेन्द्रि यम्छन्दसेन्द्रियम् । त्विषिमिन्द्रे वयो दधत् । वसुवने वसुधेयस्य वीतां यज ९२
 
देवीस्तिस्रस्तिस्रो देवीर्वयोधसम् । पतिमिन्द्र मवर्धयन्पतिमिन्द्रमवर्धयन् । जगत्या छन्दसेन्द्रि यम्छन्दसेन्द्रियम् । बलमिन्द्रे वयो दधत् । वसुवने वसुधेयस्य वियन्तु यज । देवो नराशँ सोनराशँसो देवमिन्द्रं वयोधसम् । देवो देवमवर्धयत् । विराजा छन्दसेन्द्रि यम्छन्दसेन्द्रियम् । रेत इन्द्रे वयो दधत् । वसुवने वसुधेयस्य वेतु यज ९३
 
देवो वनस्पतिर्देवमिन्द्रं वयोधसम् । देवो देवमवर्धयत् । द्विपदा छन्दसेन्द्रि यम्छन्दसेन्द्रियम् । भगमिन्द्रे वयो दधत् । वसुवने वसुधेयस्य वेतु यज । देवं बर्हिर्वारितीनां देवमिन्द्रं वयोधसम् । देवो देवमवर्धयत् । ककुभा छन्दसेन्द्रि यम्छन्दसेन्द्रियम् । यश इन्द्रे वयो दधत् । वसुवने वसुधेयस्य वेतु यज । देवो अग्निः स्विष्टकृद्देवमिन्द्रं वयोधसम् । देवो देवमवर्धयत् । अतिच्छन्दसा छन्दसेन्द्रि यम्छन्दसेन्द्रियम् । क्षत्त्रमिन्द्रे वयो दधत् । वसुवने वसुधेयस्य वेतु यज ९४ ६
</span></poem>