"कल्पः/श्रौतसूत्राणि/कात्यायन-श्रौतसूत्रम्/अध्यायः १४" इत्यस्य संस्करणे भेदः

{{header | title = कल्पः/श्रौतसूत्राणि/कात्यायन-श्रौत... नवीन पृष्ठं निर्मीत अस्ती
 
No edit summary
पङ्क्तिः १८:
 
द्वादश स्रुवाहुतीर्जुहोत्यापये स्वाहेति प्रतिमन्त्रं वाचयति वा १ षड्वोत्तराः २ नेष्टा पत्नीमानेष्यन्कौशं वासः परिधापयति चण्डातकं दहरं वा ३ अन्तरं दीक्षितवसनात् ४ निश्रयणीं यूप उच्च्रयत्युत्तरां दक्षिणां वा ५ आरोक्ष्यन् जायामाभिमन्त्रयते जाय एहि स्वो रोहावेति रोहावेति प्रत्याह प्रजापतेरित्यारोहतः ६ स्वरिति गौधूममालभते ७ शिरसा यूपमुज्जिहीतेऽमृता इति ८ अस्मे व इति दिशो वीक्षते ९ सप्तदशाश्वत्थ-पत्रोपनद्धानूषपुटानुदस्यन्त्यस्मै विशः १० प्रतिगृह्णात्येनान् ११ नमो मात्र इति भूमिमवेक्षते सरुक्मे बस्तचर्मण्यवरोहति भूमौ वा १२ उत्तरवेदिमपरेणौदुम्बरीमासन्दीं बस्तचर्मणाऽस्तृणातीयं त इति १३ सुन्वन्तमस्या-मुपवेशयति यन्ताऽसीति १४ नीवारेण प्रचरति १५ प्राक् स्विष्टकृत औदुम्बरे पात्रेऽप आसिच्य पयश्च १६ सप्तदशान्यन्नान्यावपति १७ यावत्स्मृति वा १८ एकवर्जम् १९ अभोजनं तस्योच्छ्वासात् २० स्रुवेण सम्भृताज्जुहोति वाजस्येममिति प्रतिमन्त्रम् २१ शेषेणाऽभिषिञ्चति यजमानं देवस्य त्वेति २२ सरस्वत्यै वाचस्थाने विश्वेषां त्वा देवानाम् २३ सरस्वत्यै त्वेति वा २४ सम्राडयमसावित्याह नामग्राहं त्रिरुच्चैः २५ अग्निरेकाक्षरेणेत्यनुवाकं द्वादशवत्कृत्वा नैवारस्विष्टकृदिडं करोति माहेन्द्रा दि च २६ अवरुह्य गच्छति स्तोत्राय प्रहितः २७ उज्जितिभ्यो वोत्तरो माहेन्द्रः २८ षोडश्यन्ते स्तोत्रं चमसैरेव २९ ऋत्विक्चमसेषु सप्तदशाऽवनयति ३० द्वौ द्वौ ३१ एकं नेष्टुः ३२ उदवसानीयान्ते यूपवेष्टनान्यध्वर्यवे ददाति ३३ यथोपयुक्तं हिरण्यस्रजः ३४ ५ 14.5
 
इति कात्यायनसूत्रे चतुर्दशोऽध्यायः १४