"कल्पः/श्रौतसूत्राणि/कात्यायन-श्रौतसूत्रम्/अध्यायः १९" इत्यस्य संस्करणे भेदः

{{header | title = कल्पः/श्रौतसूत्राणि/कात्यायन-श्रौत... नवीन पृष्ठं निर्मीत अस्ती
 
No edit summary
पङ्क्तिः १४:
विपृच स्थेति सौराणाम् १ अभ्र्यादि करोति २ आश्विनोऽजो ध्रूम्रः ३ सारस्वतो मेषः ४ ऐन्द्र ऋषभः ५ मध्ये यूपः ६ दक्षिणोत्तरा-वैन्द्र वायोधससयोः ७ वपामार्जनान्ते ग्रहानादाय पूर्ववदनुवाचनं सुरा-सोमेभ्योऽनुब्रूहीति ८ सप्रैषं तु ९ प्रस्थितमिति च १० त्रिपशोः सर्वम् ११ सुरावन्तमिति जुहोति १२ पालाशैः सौरान्न मृन्मयमाहुतिमानश इति श्रुतेर्यस्त इति १३ अध्वर्युः प्रतिप्रस्थाताऽग्नीद्यमश्विनेत्याश्विनं भक्षयन्ति द्विर्द्विरावर्त्तम् १४ होतृब्रह्ममैत्रावरुणाः सारस्वतमाश्विनवत् १५ शेषं शेषमासिंचत्युत्तरे पूर्वस्य १६ ऐन्द्रं यजमानः १७ यदत्रेति सौरान्भक्षयन्ति यथाभक्षितं प्राचीनावीतिनो दक्षिणतः १८ प्राणभक्षमेके १९ परिक्रीतो वा वैश्यराजन्ययोरन्यतरः २० अङ्गारेषु वा बहिष्परिधि दक्षिणतो जुहो-त्याश्विनमुत्तरे मध्यमे सारस्वतमैन्द्रं दक्षिणे पितृभ्य इति प्रतिमन्त्रम् २१ अक्षन्पितर इति प्रक्षालनेनोपसिंचति २२ पितरः शुन्धघ्वमिति जपति २३ कुम्भीमासज्य कुम्भवत् शतवितृण्णां बालपवित्रहिरण्यान्यन्तर्धाय नवर्चं वाचयति पुनन्तु मेति २४ सोमवतां बर्हिषदामग्निष्वात्तानां च २५ पूर्ववत्सोमातिपूतश्चेत् २६ ये समाना इति यजमानो जुहोति २७ उत्तरे च यज्ञोपवीत्युत्तरया २८ अन्वारब्धेषु पयो जुहोति द्वे सृती इति २९ शेषं यजमानो भक्षयतीदं हविरिति चात्वाले मार्जयन्ते सपत्नीका हिरण्य-मन्तर्धाय ३० ३ 19.3
 
पशुपुरोडाशान्निर्वपत्यैन्द्रं सावित्रं वारुणं दशकपालम् १ एककपालं चा-ऽवभृथायचाऽवभृथाय २ आसाद्यैनानाज्यभागौ यजत्यत्र स्विष्टकृद्वनस्पत्योः प्रैष-दर्शनात् ३ यथोक्तं वा मन्त्राणामविधानात् ४ त्रयस्त्रिंशतं दक्षिणा ददात्यनुशिशुं च वडवधेनुम् ५ एकादशिनिधर्माः पशुगणेषु ६ शमित्रनुशा-सनप्रभृतिशमित्रनुशासनप्रभृति वनस्पत्यन्तं कृत्वा सोमासन्दीवदासन्दीं जानुमात्रपादीं वेद्यो-र्निदधाति क्षत्रस्य योनिरिति ७ कृष्णाजिनमस्यामास्तृणाति मा त्वेति ८ तस्मिन्नास्ते यजमानो निषसादेति ९ पादयो रुक्मा उपास्यति राजतं सव्ये मृत्योरिति १० सौवर्णं शिरस्येके विद्योदिति ११ खुरैर्वसाग्रहान्द्वात्रिंशतं जुहोति सीसेनेति प्रत्यृचम् १२ द्वौ द्वौ हुत्वा शेषान्त्सते करोति १३ सर्व-सुरभ्युन्मृदितं शेषैरभिषिञ्चत्या मुखादवस्रावयन्प्रतिदिशं सर्वत्र सावित्रमश्विनोः सरस्वत्याऽइन्द्र स्येतिसरस्वत्याऽइन्द्रस्येति प्रतिमन्त्रम् १४ सर्वाभिश्चतुर्थम् १५ महा-व्याहृतिभिरेके १६ उत्तमेन वा १७ उन्मर्दनमभिषेकेऽवनीयैके १८ यजमानमालभते कोऽसीति १९ सुश्लोकेत्यालब्धो ह्वयति २० अङ्गानि चाऽलभते यथालिङ्गं शिरो मऽइति प्रतिमन्त्रम् २१ उद्यच्छन्त्येनं शत-रुद्रि यवत्प्रमाणेषुशतरुद्रियवत्प्रमाणेषु २२ कृष्णाजिनेऽवरोहति प्रतिक्षत्र इति २३ त्रयस्त्रिंशं वसाग्रहं गृह्णाति यो भूतानामिति २४ आज्यग्रहमाश्वत्थेनैके २५ ४ 19.4
 
साम प्रेष्यति १ ऐन्द्र यां!ऐन्द्र्यां बृहत्यां गायति २ संश्रवसे विश्रवसे सत्यश्रवसे श्रवस इति सर्वे निधनमुपयन्ति ३ संजित्यै विजित्यै सत्यजित्यै जित्या इति क्षत्रियस्य ४ सम्यष्ट्यै पुष्ट्या इति वैश्यस्य ५ यथाम्नातं वा सर्वेषाम् ६ आस्ते प्रतिगरिष्यन् ७ त्रया देवा इति शस्त्रान्ते जुहोति ८ शेषमृत्विजः प्राणभक्षं भक्षयन्ति प्राणपा म इति ९ प्रत्यक्षभक्षं यजमानो लोमानि प्रयतिरिति १० स्विष्टकृत्प्रभृत्या बर्हिर्होमात्कृत्वा परिस्रुत्क्षीरलिप्तान्या-दायाऽवभृथवद्गमनम् ११ आशूलाऽभिमन्त्रणात्कृत्वोदकाधिष्ठानप्रभृत्या-ऽवभृथेष्टेः १२ मासरकुम्भं प्लावयति यद्देवा इति १३ पूर्ववन्मज्जनम् १४ सुमित्रिया न इत्यपोऽञ्जलिनाऽऽदाय दुर्मित्रिया इति द्वेष्यं परि षिंचति द्वौ विक्रमा उदङ्गत्वा १५ अवभृथवत्स्नात्वा वासोऽपासनं द्रुपदादिवेति १६ सोमवदुत्क्रमणमागमनं च १७ आहवनीयमुपतिष्ठतेऽपोऽअद्येति १८ एधोऽसीति समिधमादायाऽऽहवनीयेऽभ्यादधाति समिदसीति १९ जुहोति च समाववर्त्तीति २० उदवसाय पयस्या मैत्रावरुणी २१ तदन्ते पशुरिन्द्रा यपशुरिन्द्राय वयोधसे २२ ५ 19.5
 
सौत्रामण्यामिष्टिपशवो भिन्नतन्त्राः कालभेदात् १ सप्तदश सामिधेन्यः २ वार्त्रघ्नावाज्यभागौ ३ वृधन्वन्तौ वा पशुषु सान्नाय्यविकारात् ४ आमिक्षायां च ५ उपांशुदेवतेष्टिषु ६ विराजौ संयाज्ये अविशेषोपदेशात् ७ वसिष्ठशुनकानां नाराशंसः ८ अत्रीणां चैके ९ प्राकृताः प्रथमोत्तमयोः प्रयाजाऽनुयाजप्रैषाः १० ऐन्द्रा नेके प्रथमस्य वायोधसानुत्तमस्य ११ समि-द्धऽइन्द्र इत्याप्रियः प्रथमस्य १२ याज्याऽनुवाक्याश्च वपापुरोडाशपशू-नामायात्विन्द्र इति १३ होता यक्षत्समिधाग्निमिति प्रयाजप्रैषास्त्रिपशोः १४ आप्रियश्च समिद्धोऽअग्निरश्विनेति १५ अश्विना हविरिति तिस्रो वपानां याज्यानुवाक्याः १६ प्रथमामनूच्य द्वितीया याज्या द्वितीयामनूच्य तृतीया याज्या तृतीयामनूच्य प्रथमा याज्या १७ यऽइन्द्र इति पुरोडाशानां पूर्ववत् १८ अश्विना गोभिरिति च हविषाम् १९ ग्रहाणां युवं सुरामं पुत्रमिवेति २० पशुस्विष्टकृतो यस्मिन्नश्वासोऽहाव्यग्न इति २१ होता यक्षदश्विनाविति त्रयो वपानां याज्या यथालिङ्गम् २२ ग्रहाणां चतुर्थः २३ हविषामुत्तरे यथालिङ्गम् २४ उत्तमौ वनस्पतिस्विष्टकृतोः २५ प्रतिगरिष्यत्युपविष्टे-ऽध्वर्यो शॐसावेत्याहूयाश्विना तेजसेत्यनुवाकं शंसति २६ त्रिः प्रथमान्त्ये २७ तृचादिष्वाहूय २८ उत्तमां शिष्ट्वा प्राङ् नवम्या दशम्या वा त्रयो देवा ति निवित्सप्तदशाऽवसानोङ्कार ऋगन्ते २९ अन्त्येऽक्षरे स्वरप्रभृति प्रणवे लोपः ३० तस्मिन्प्रणवान्तं चैके ३१ ६ 19.6