"रामायणम्/अरण्यकाण्डम्/सर्गः २८" इत्यस्य संस्करणे भेदः

No edit summary
 
No edit summary
पङ्क्तिः १:
{{Ramayana|अरण्यकाण्ड}}
'''श्रीमद्वाल्मीकियरामायणे अरण्यकाण्डे अष्टाविंशः सर्गः ॥३-२८॥'''<BR><BR>
 
'''श्रीमद्वाल्मीकियरामायणे अरण्यकाण्डे अष्टाविंशः सर्गः ॥३-२८॥'''
निहतम् दूषणम् दृष्ट्वा रणे त्रिशिरसा सह ।<BR>
खरस्य अपि अभवत् त्रासो दृष्ट्वा रामस्य विक्रमम् ॥३-२८-१॥<BR><BR>
 
<div class="verse">
स दृष्ट्वा राक्षसम् सैन्यम् अविषह्यम् महाबलम् ।<BR>
<pre>
हतम् एकेन रामेण दूषणः त्रिशिरा अपि ॥३-२८-२॥<BR>
निहतम् दूषणम् दृष्ट्वा रणे त्रिशिरसा सह ।
तद् बलम् हत भूयिष्ठम् विमनाः प्रेक्ष्य राक्षसः ।<BR>
खरस्य अपि अभवत् त्रासो दृष्ट्वा रामस्य विक्रमम् ॥३-२८-१॥
आससाद खरो रामम् नमुचिर् वासवम् यथा ॥३-२८-३॥<BR><BR>
 
स दृष्ट्वा राक्षसम् सैन्यम् अविषह्यम् महाबलम् ।
विकृष्य बलवत् चापम् नाराचान् रक्त भोजनान् ।<BR>
हतम् एकेन रामेण दूषणः त्रिशिरा अपि ॥३-२८-२॥
खरः चिक्षेप रामाय क्रुद्धान् आशी विषान् इव ॥३-२८-४॥<BR><BR>
तद् बलम् हत भूयिष्ठम् विमनाः प्रेक्ष्य राक्षसः ।
आससाद खरो रामम् नमुचिर् वासवम् यथा ॥३-२८-३॥
 
विकृष्य बलवत् चापम् नाराचान् रक्त भोजनान् ।
ज्याम् विधुन्वन् सुबहुशः शिक्षया अस्त्राणि दर्शयन् ।<BR>
खरः चिक्षेप रामाय क्रुद्धान् आशी विषान् इव ॥३-२८-४॥
चचार समरे मार्गान् शरै रथ गतः खरः ॥३-२८-५॥<BR><BR>
 
ज्याम् विधुन्वन् सुबहुशः शिक्षया अस्त्राणि दर्शयन् ।
स सर्वाः च दिशो बाणैः प्रदिशः च महारथः ।<BR>
चचार समरे मार्गान् शरै रथ गतः खरः ॥३-२८-५॥
पूरयामास तम् दृष्ट्वा रामो अपि सुमहत् धनुः ॥३-२८-६॥<BR>
स सायकैः दुर्विषहैः स स्फुलिन्गैः इव अग्निभिः ।<BR>
नभः चकार अविवरम् पर्जन्य इव वृष्टिभिः ॥३-२८-७॥<BR><BR>
 
स सर्वाः च दिशो बाणैः प्रदिशः च महारथः ।
तद् बभूव शितैः बाणैः खर राम विसर्जितैः ।<BR>
पूरयामास तम् दृष्ट्वा रामो अपि सुमहत् धनुः ॥३-२८-६॥
परि आकाशम् अनाकाशम् सर्वतः शर संकुलम् ॥३-२८-८॥<BR><BR>
स सायकैः दुर्विषहैः स स्फुलिन्गैः इव अग्निभिः ।
नभः चकार अविवरम् पर्जन्य इव वृष्टिभिः ॥३-२८-७॥
 
तद् बभूव शितैः बाणैः खर राम विसर्जितैः ।
शर जाल आवृतः सूर्यो न तदा स्म प्रकाशते ।<BR>
परि आकाशम् अनाकाशम् सर्वतः शर संकुलम् ॥३-२८-८॥
अन्योन्य वध संरम्भात् उभयोः संप्रयुध्यतोः ॥३-२८-९॥<BR><BR>
 
शर जाल आवृतः सूर्यो न तदा स्म प्रकाशते ।
ततो नालीक नाराचैः तीक्ष्ण अग्रैः च विकर्णिभिः ।<BR>
अन्योन्य वध संरम्भात् उभयोः संप्रयुध्यतोः ॥३-२८-९॥
आजघान रणे रामम् तोत्रैर् इव महा द्विपम् ॥३-२८-१०॥<BR><BR>
 
ततो नालीक नाराचैः तीक्ष्ण अग्रैः च विकर्णिभिः ।
तम् रथस्थम् धनुष् पाणिम् राक्षसम् पर्यवस्थितम् ।<BR>
आजघान रणे रामम् तोत्रैर् इव महा द्विपम् ॥३-२८-१०॥
ददृशुः सर्व भूतानि पाश हस्तम् इव अंतकम् ॥३-२८-११॥<BR><BR>
 
हन्तारम्तम् सर्वरथस्थम् सैन्यस्यधनुष् पौरुषेपाणिम् राक्षसम् पर्यवस्थितम् ।<BR>
ददृशुः सर्व भूतानि पाश हस्तम् इव अंतकम् ॥३-२८-११॥
परिश्रन्तम् महासत्त्वम् मेने रामम् खरः तदा ॥३-२८-१२॥<BR><BR>
 
हन्तारम् सर्व सैन्यस्य पौरुषे पर्यवस्थितम् ।
तम् सिंहम् इव विक्रान्तम् सिंह विक्रान्त गामिनम् ।<BR>
परिश्रन्तम् महासत्त्वम् मेने रामम् खरः तदा ॥३-२८-१२॥
दृष्ट्वा न उद्विजते रामः सिंहः क्षुद्र मृगम् यथा ॥३-२८-१३॥<BR><BR>
 
तम् सिंहम् इव विक्रान्तम् सिंह विक्रान्त गामिनम् ।
ततः सूर्य निकाशेन रथेन महता खरः ।<BR>
दृष्ट्वा न उद्विजते रामः सिंहः क्षुद्र मृगम् यथा ॥३-२८-१३॥
आससाद अथ तम् रामम् पतंग इव पावकम् ॥३-२८-१४॥<BR><BR>
 
ततः सूर्य निकाशेन रथेन महता खरः ।
ततो अस्य सशरम् चापम् मुष्टि देशे महात्मनः ।<BR>
आससाद अथ तम् रामम् पतंग इव पावकम् ॥३-२८-१४॥
खरः चिच्छेद रामस्य दर्शयन् हस्त लाघवम् ॥३-२८-१५॥<BR><BR>
 
ततो अस्य सशरम् चापम् मुष्टि देशे महात्मनः ।
स पुनः तु अपरान् सप्त शरान् आदाय वर्मणि ।<BR>
खरः चिच्छेद रामस्य दर्शयन् हस्त लाघवम् ॥३-२८-१५॥
निजघान रणे क्रुद्धः शक्र अशनि सम प्रभान् ॥३-२८-१६॥<BR><BR>
 
स पुनः तु अपरान् सप्त शरान् आदाय वर्मणि ।
ततः शर सहस्रेण रामम् अप्रतिम ओजसम् ।<BR>
निजघान रणे क्रुद्धः शक्र अशनि सम प्रभान् ॥३-२८-१६॥
अर्दयित्वा महानादम् ननाद समेरे खरः ॥३-२८-१७॥<BR><BR>
 
ततः शर सहस्रेण रामम् अप्रतिम ओजसम् ।
ततः तत् प्रहतम् बाणैः खर मुक्तैः सुपर्वभिः ।<BR>
अर्दयित्वा महानादम् ननाद समेरे खरः ॥३-२८-१७॥
पपात कवचम् भूमौ रामस्य आदित्य वर्चसः ॥३-२८-१८॥<BR><BR>
 
ततः तत् प्रहतम् बाणैः खर मुक्तैः सुपर्वभिः ।
स शरैः अर्पितः क्रुद्धः सर्व गात्रेषु राघवः ।<BR>
पपात कवचम् भूमौ रामस्य आदित्य वर्चसः ॥३-२८-१८॥
रराज समरे रामो विधूमो अग्निर् इव ज्वलन् ॥३-२८-१९॥<BR><BR>
 
स शरैः अर्पितः क्रुद्धः सर्व गात्रेषु राघवः ।
ततो गंभीर निर्ह्रादम् रामः शत्रु निबर्हणः ।<BR>
रराज समरे रामो विधूमो अग्निर् इव ज्वलन् ॥३-२८-१९॥
चकार अंताय स रिपोः सज्यम् अन्यन् महत् धनुः ॥३-२८-२०॥<BR><BR>
 
ततो गंभीर निर्ह्रादम् रामः शत्रु निबर्हणः ।
सुमहत् वैष्णवम् यत् तत् अतिसृष्टम् महर्षिणा ।<BR>
चकार अंताय स रिपोः सज्यम् अन्यन् महत् धनुः ॥३-२८-२०॥
वरम् तत् धनुः उद्यम्य खरम् समभिधावत ॥३-२८-२१॥<BR><BR>
 
सुमहत् वैष्णवम् यत् तत् अतिसृष्टम् महर्षिणा ।
ततः कनक पुंखैः तु शरैः संनत पर्वभिः ।<BR>
वरम् तत् धनुः उद्यम्य खरम् समभिधावत ॥३-२८-२१॥
चिच्छेद रामः संक्रुद्धः खरस्य समरे ध्वजम् ॥३-२८-२२॥<BR><BR>
 
ततः कनक पुंखैः तु शरैः संनत पर्वभिः ।
स दर्शनीयो बहुधा विच्छिन्नः कांचनो ध्वजः ।<BR>
चिच्छेद रामः संक्रुद्धः खरस्य समरे ध्वजम् ॥३-२८-२२॥
जगाम धरणीम् सूर्यो देवतानाम् इव आज्ञया ॥३-२८-२३॥<BR><BR>
 
स दर्शनीयो बहुधा विच्छिन्नः कांचनो ध्वजः ।
तम् चतुर्भिः खरः क्रुद्धो रामम् गात्रेषु मार्गणैः ।<BR>
जगाम धरणीम् सूर्यो देवतानाम् इव आज्ञया ॥३-२८-२३॥
विव्याध हृदि मर्मज्ञो मातंगम् इव तोमरैः ॥३-२८-२४॥<BR><BR>
 
तम् चतुर्भिः खरः क्रुद्धो रामम् गात्रेषु मार्गणैः ।
स रामो बहुभिः बाणैः खर कार्मुक निःसृतैः ।<BR>
विव्याध हृदि मर्मज्ञो मातंगम् इव तोमरैः ॥३-२८-२४॥
विद्धो रुधिर सिक्तांगो बभूव रुषितो भृशम् ॥३-२८-२५॥<BR><BR>
 
स रामो बहुभिः बाणैः खर कार्मुक निःसृतैः ।
स धनुर् धन्विनाम् श्रेष्ठः प्रगृह्य परम आहवे ।<BR>
विद्धो रुधिर सिक्तांगो बभूव रुषितो भृशम् ॥३-२८-२५॥
मुमोच परम इष्वासः षट् शरान् अभिलक्षितान् ॥३-२८-२६॥<BR><BR>
 
स धनुर् धन्विनाम् श्रेष्ठः प्रगृह्य परम आहवे ।
शिरसि एकेन बाणेन द्वाभ्याम् बाह्वोर् अथ आर्पयत् ।<BR>
मुमोच परम इष्वासः षट् शरान् अभिलक्षितान् ॥३-२८-२६॥
त्रिभिः चन्द्र अर्ध वक्त्रैः च वक्षसि अभिजघान ह ॥३-२८-२७॥<BR><BR>
 
शिरसि एकेन बाणेन द्वाभ्याम् बाह्वोर् अथ आर्पयत् ।
ततः पश्चात् महातेजा नाराचान् भास्कर उपमान् ।<BR>
त्रिभिः चन्द्र अर्ध वक्त्रैः च वक्षसि अभिजघान ह ॥३-२८-२७॥
जघान राक्षसम् क्रुद्धः त्रयोदश शिला अशितान् ॥३-२८-२८॥<BR><BR>
 
ततः पश्चात् महातेजा नाराचान् भास्कर उपमान् ।
रथस्य युगम् एकेन चतुर्भिः शबलान् हयान् ।<BR>
जघान राक्षसम् क्रुद्धः त्रयोदश शिला अशितान् ॥३-२८-२८॥
षष्ठेन च शिरः संख्ये चिच्छेद खर सारथेः ॥३-२८-२९॥<BR>
त्रिभिः त्रिवेणून् बलवान् द्वाभ्याम् अक्षम् महाबलः ।<BR>
द्वादशेन तु बाणेन खरस्य स शरम् धनुः ॥३-२८-३०॥<BR>
छित्त्वा वज्र निकाशेन राघवः प्रहसन् इव ।<BR>
त्रयोदशेन इन्द्र समो बिभेद समरे खरम् ॥३-२८-३१॥<BR><BR>
 
रथस्य युगम् एकेन चतुर्भिः शबलान् हयान् ।
प्रभग्न धन्वा विरथो हत अश्वो हत सारथिः ।<BR>
षष्ठेन च शिरः संख्ये चिच्छेद खर सारथेः ॥३-२८-२९॥
गदा पाणिः अवप्लुत्य तस्थौ भूमौ खरः तदा ॥३-२८-३२॥<BR><BR>
त्रिभिः त्रिवेणून् बलवान् द्वाभ्याम् अक्षम् महाबलः ।
द्वादशेन तु बाणेन खरस्य स शरम् धनुः ॥३-२८-३०॥
छित्त्वा वज्र निकाशेन राघवः प्रहसन् इव ।
त्रयोदशेन इन्द्र समो बिभेद समरे खरम् ॥३-२८-३१॥
 
प्रभग्न धन्वा विरथो हत अश्वो हत सारथिः ।
तत् कर्म रामस्य महारथस्य<BR>समेत्य देवाः च महर्षयः च ।<BR>
गदा पाणिः अवप्लुत्य तस्थौ भूमौ खरः तदा ॥३-२८-३२॥
अपूजयन् प्रांजलयः प्रहृष्टाः<BR>तदा विमान अग्र गताः समेताः ॥३-२८-३३॥<BR><BR>
 
तत् कर्म रामस्य महारथस्यसमेत्य देवाः च महर्षयः च ।
अपूजयन् प्रांजलयः प्रहृष्टाःतदा विमान अग्र गताः समेताः ॥३-२८-३३॥
</pre>
</div>
 
'''इति वाल्मीकि रामायणे आदि काव्ये अरण्यकाण्डे अष्टाविंशः सर्गः ॥३-२८॥'''
 
'''इति वाल्मीकि रामायणे आदि काव्ये अरण्यकाण्डे अष्टाविंशः सर्गः ॥३-२८॥'''<BR><BR>