"ऋग्वेदः सूक्तं १.१७५" इत्यस्य संस्करणे भेदः

(लघु) Puranastudy इत्यनेन शीर्षकं परिवर्त्य ऋग्वेद: सूक्तं १.१७५ पृष्ठं ऋग्वेदः सूक्तं १.१७५ प्रति स्थान...
No edit summary
पङ्क्तिः १:
{{header
{{Rig Veda2|[[ऋग्वेदः मण्डल १]]}}
| title = [[ऋग्वेदः]] - [[ऋग्वेदः मण्डल १|मण्डल १]]
| author = अगस्त्यो मैत्रावरुणिः
| translator =
| section = सूक्तं १.१७५
| previous = [[ऋग्वेद: सूक्तं १.१७४|सूक्तं १.१७४]]
| next = [[ऋग्वेद: सूक्तं १.१७६|सूक्तं १.१७६]]
| notes = दे. इन्द्रः।। १ स्कंधोग्रीवी बृहती, २-५ अनुष्टुप्, ६ त्रिष्टुप्
}}
{{ऋग्वेदः मण्डल १}}
<poem>
<div class="verse">
<pre>
 
मत्स्यपायि ते महः पात्रस्येव हरिवो मत्सरो मदः ।
वृषा ते वृष्ण इन्दुर्वाजी सहस्रसातमः ॥१॥
 
आ नस्ते गन्तु मत्सरो वृषा मदो वरेण्यः ।
सहावाँ इन्द्र सानसिः पृतनाषाळमर्त्यः ॥२॥
 
त्वं हि शूरः सनिता चोदयो मनुषो रथम् ।
सहावान्दस्युमव्रतमोषः पात्रं न शोचिषा ॥३॥
 
मुषाय सूर्यं कवे चक्रमीशान ओजसा ।
वह शुष्णाय वधं कुत्सं वातस्याश्वैः ॥४॥
 
शुष्मिन्तमो हि ते मदो द्युम्निन्तम उत क्रतुः ।
वृत्रघ्ना वरिवोविदा मंसीष्ठा अश्वसातमः ॥५॥
 
यथा पूर्वेभ्यो जरितृभ्य इन्द्र मय इवापो न तृष्यते बभूथ ।
तामनु त्वा निविदं जोहवीमि विद्यामेषं वृजनं जीरदानुम् ॥६॥
 
</prepoem>
</div>
"https://sa.wikisource.org/wiki/ऋग्वेदः_सूक्तं_१.१७५" इत्यस्माद् प्रतिप्राप्तम्