"ऋग्वेदः सूक्तं १.१७९" इत्यस्य संस्करणे भेदः

(लघु) Yann १ : replace
No edit summary
पङ्क्तिः ३:
<div class="verse">
<pre>
परुवीरहंपूर्वीरहं शरदः शश्रमणाशश्रमाणा दोषा वस्तोरुषसो जरयन्तीः ।
मिनाति शरियंश्रियं जरिमा तनूनमप्युतनूनामप्यू नु पत्नीर्व्र्षणोपत्नीर्वृषणो जगम्युः ॥१॥
ये चिद्धि पूर्व ऋतसाप आसन्साकं देवेभिरवदन्नृतानि ।
ये चिद धि पूर्व रतसाप आसन साकं देवेभिरवदन्न्र्तानि ।
ते चिदवासुर्नह्यन्तमापुः समू नु पत्नीर्वृषभिर्जगम्युः ॥२॥
ते चिदवसुर्नह्यन्तमापुः समू नु पत्नीर्व्र्षभिर्जगम्युः ॥
मर्षामृषा शरान्तंश्रान्तं यदवन्ति देवा विश्वा इत सप्र्धोइत्स्पृधो अभ्यश्नवाव ।
जयावेदत्र शतनीथमजिंशतनीथमाजिं यत सम्यञ्चायत्सम्यञ्चा मिथुनावभ्यजाव ॥३॥
नदस्य मा रुधतः काम आगन्नित आजातो अमुतः कुतश्चितकुतश्चित्
 
लोपामुद्रा वृषणं नी रिणाति धीरमधीरा धयति श्वसन्तम् ॥४॥
नदस्य मा रुधतः काम आगन्नित आजातो अमुतः कुतश्चित ।
इमं नु सोममन्तितो हर्त्सुहृत्सु पीतमुप बरुवेब्रुवे
लोपामुद्र वर्षणं नी रिणति धीरमधीर धयति शवसन्तम ॥
यत्सीमागश्चकृमा तत्सु मृळतु पुलुकामो हि मर्त्यः ॥५॥
इमं न सोममन्तितो हर्त्सु पीतमुप बरुवे ।
अगस्त्यः खनमानः खनित्रैः प्रजामपत्यं बलमिच्छमानः ।
यत सीमागश्चक्र्मा तत सु मर्ळतु पुलुकामो हि मर्त्यः ॥
उभौ वर्णावृषिरुग्रः पुपोष सत्या देवेष्वाशिषो जगाम ॥६॥
अगस्त्यः खनमनः खनित्रैः परजमपत्यं बलमिछमानः ।
उभौ वर्णाव रषिरुग्रः पुपोष सत्या देवेष्वशिषो जगाम ॥
 
 
 
*[[ऋग्वेद:]]
"https://sa.wikisource.org/wiki/ऋग्वेदः_सूक्तं_१.१७९" इत्यस्माद् प्रतिप्राप्तम्