"तैत्तिरीयोपनिषद्" इत्यस्य संस्करणे भेदः

No edit summary
पङ्क्तिः १:
{{Upanishad}}
.. तैत्तिरीयोपनिषत् ..
 
॥ तैत्तिरीयोपनिषत् ॥
ॐ श्री गुरुभ्यो नमः . हरिः ॐ .
 
<div class="verse">
ॐ शं नो मित्रः शं वरुणः . शं नो भवत्वर्यमा .
<pre>
शं न इन्द्रो बृहस्पतिः . शं नो विष्णुरुरुक्रमः .
ॐ श्री गुरुभ्यो नमः । हरिः ॐ ।
नमो ब्रह्मणे . नमस्ते वायो . त्वमेव प्रत्यक्षं ब्रह्मासि .
त्वमेव प्रत्यक्षं ब्रह्म वदिष्यामि . ऋतं वदिष्यामि .
सत्यं वदिष्यामि . तन्मामवतु . तद्वक्तारमवतु .
अवतु माम् . अवतु वक्तारम् .
 
ॐ शं नो मित्रः शं वरुणः । शं नो भवत्वर्यमा ।
ॐ शान्तिः शान्तिः शान्तिः .. १.. इति प्रथमोऽनुवाकः ..
शं न इन्द्रो बृहस्पतिः । शं नो विष्णुरुरुक्रमः ।
नमो ब्रह्मणे । नमस्ते वायो । त्वमेव प्रत्यक्षं ब्रह्मासि ।
त्वमेव प्रत्यक्षं ब्रह्म वदिष्यामि । ऋतं वदिष्यामि ।
सत्यं वदिष्यामि । तन्मामवतु । तद्वक्तारमवतु ।
अवतु माम् । अवतु वक्तारम् ।
 
ॐ शान्तिः शान्तिः शान्तिः ॥ १ ॥ इति प्रथमोऽनुवाकः ॥
ॐ शीक्षां व्याख्यास्यामः . वर्णः स्वरः . मात्रा बलम् .
साम सन्तानः . इत्युक्तः शीक्षाध्यायः .. १..
 
ॐ शीक्षां व्याख्यास्यामः । वर्णः स्वरः । मात्रा बलम् ।
इति द्वितीयोऽनुवाकः ..
साम सन्तानः । इत्युक्तः शीक्षाध्यायः ॥ १ ॥
 
इति द्वितीयोऽनुवाकः ॥
सह नौ यशः . सह नौ ब्रह्मवर्चसम् .
अथातः संहिताया उपनिषदम् व्याख्यास्यामः .
पञ्चस्वधिकरणेषु .
अधिलोकमधिज्यौतिषमधिविद्यमधिप्रजमध्यात्मम् .
ता महासँ हिता इत्याचक्षते . अथाधिलोकम् .
 
सह नौ यशः । सह नौ ब्रह्मवर्चसम् ।
पृथिवी पूर्वरूपम् . द्यौरुत्तररूपम् .
अथातः संहिताया उपनिषदम् व्याख्यास्यामः ।
आकाशः सन्धिः .. १..
पञ्चस्वधिकरणेषु ।
अधिलोकमधिज्यौतिषमधिविद्यमधिप्रजमध्यात्मम् ।
ता महासँ हिता इत्याचक्षते । अथाधिलोकम् ।
 
पृथिवी पूर्वरूपम् । द्यौरुत्तररूपम् ।
वायुः सन्धानम् . इत्यधिलोकम् . अथाधिजौतिषम् .
आकाशः सन्धिः ॥ १ ॥
अग्निः पूर्वरूपम् . आदित्य उत्तररूपम् . आपः सन्धिः .
वैद्युतः सन्धानम् . इत्यधिज्यौतिषम् . अथाधिविद्यम् .
आचार्यः पूर्वरूपम् .. २..
 
वायुः सन्धानम् । इत्यधिलोकम् । अथाधिजौतिषम् ।
अन्तेवास्युत्तररूपम् . विद्या सन्धिः . प्रवचनँ सन्धानम् .
अग्निः पूर्वरूपम् । आदित्य उत्तररूपम् । आपः सन्धिः ।
इत्यधिविद्यम् . अथाधिप्रजम् . माता पूर्वरूपम् .
वैद्युतः सन्धानम् । इत्यधिज्यौतिषम् । अथाधिविद्यम् ।
पितोत्तररूपम् . प्रजा सन्धिः . प्रजननँ सन्धानम् .
आचार्यः पूर्वरूपम् ॥ २ ॥
इत्यधिप्रजम् .. ३..
 
अन्तेवास्युत्तररूपम् । विद्या सन्धिः । प्रवचनँ सन्धानम् ।
अथाध्यात्मम् . अधरा हनुः पूर्वरूपम् .
इत्यधिविद्यम् । अथाधिप्रजम् । माता पूर्वरूपम् ।
उत्तरा हनुरुत्तररूपम् . वाक्सन्धिः . जिह्वा सन्धानम् .
पितोत्तररूपम् । प्रजा सन्धिः । प्रजननँ सन्धानम् ।
इत्यध्यात्मम् . इतीमा महासँ हिताः .
इत्यधिप्रजम् ॥ ३ ॥
य एवमेता महासँ हिता व्याख्याता वेद .
सन्धीयते प्रजया पशुभिः .
ब्रह्मवर्चसेनान्नाद्येन सुवर्ग्येण लोकेन .. ४..
इति तृतीयोऽनुवाकः ..
 
अथाध्यात्मम् । अधरा हनुः पूर्वरूपम् ।
यश्छन्दसामृषभो विश्वरूपः .
उत्तरा हनुरुत्तररूपम् । वाक्सन्धिः । जिह्वा सन्धानम् ।
छन्दोभ्योऽध्यमृतात्संबभूव .
इत्यध्यात्मम् । इतीमा महासँ हिताः ।
स मेन्द्रो मेधया स्पृणोतु .
य एवमेता महासँ हिता व्याख्याता वेद ।
सन्धीयते प्रजया पशुभिः ।
ब्रह्मवर्चसेनान्नाद्येन सुवर्ग्येण लोकेन ॥ ४ ॥
इति तृतीयोऽनुवाकः ॥
 
यश्छन्दसामृषभो विश्वरूपः ।
अमृतस्य देव धारणो भूयासम् .
छन्दोभ्योऽध्यमृतात्संबभूव ।
शरीरं मे विचर्षणम् . जिह्वा मे मधुमत्तमा .
स मेन्द्रो मेधया स्पृणोतु ।
कर्णाभ्यां भूरि विश्रुवम् .
 
अमृतस्य देव धारणो भूयासम् ।
ब्रह्मणः कोशोऽसि मेधया पिहितः .
शरीरं मे विचर्षणम् । जिह्वा मे मधुमत्तमा ।
श्रुतं मे गोपाय . आवहन्ती वितन्वाना .. १..
कर्णाभ्यां भूरि विश्रुवम् ।
 
ब्रह्मणः कोशोऽसि मेधया पिहितः ।
कुर्वाणाऽचीरमात्मनः . वासाँ सि मम गावश्च .
श्रुतं मे गोपाय । आवहन्ती वितन्वाना ॥ १ ॥
अन्नपाने च सर्वदा . ततो मे श्रियमावह .
 
कुर्वाणाऽचीरमात्मनः । वासाँ सि मम गावश्च ।
लोमशां पशुभिः सह स्वाहा . आ मा यन्तु ब्रह्मचारिणः स्वाहा .
अन्नपाने च सर्वदा । ततो मे श्रियमावह ।
वि माऽऽयन्तु ब्रह्मचारिणः स्वाहा .
 
प्रलोमशां माऽऽयन्तुपशुभिः सह स्वाहा । आ मा यन्तु ब्रह्मचारिणः स्वाहा .
दमायन्तुवि माऽऽयन्तु ब्रह्मचारिणः स्वाहा .
शमायन्तु ब्रह्मचारिणः स्वाहा .. २..
 
प्र माऽऽयन्तु ब्रह्मचारिणः स्वाहा ।
यशो जनेऽसानि स्वाहा . श्रेयान् वस्यसोऽसानि स्वाहा .
दमायन्तु ब्रह्मचारिणः स्वाहा ।
तं त्वा भग प्रविशानि स्वाहा . स मा भग प्रविश स्वाहा .
शमायन्तु ब्रह्मचारिणः स्वाहा ॥ २ ॥
तस्मिन् त्सहस्रशाखे निभगाहं त्वयि मृजे स्वाहा .
यथाऽऽपः प्रवताऽऽयन्ति यथा मासा अहर्जरम् .
एवं मां ब्रह्मचारिणः . धातरायन्तु सर्वतः स्वाहा .
प्रतिवेशोऽसि प्र मा भाहि प्र मा पद्यस्व .. ३..
इति चतुर्थोऽनुवाकः ..
 
यशो जनेऽसानि स्वाहा । श्रेयान् वस्यसोऽसानि स्वाहा ।
भूर्भुवः सुवरिति वा एतास्तिस्रो व्याहृतयः .
तं त्वा भग प्रविशानि स्वाहा । स मा भग प्रविश स्वाहा ।
तासामु ह स्मैतां चतुर्थीम् . माहाचमस्यः प्रवेदयते .
तस्मिन् त्सहस्रशाखे निभगाहं त्वयि मृजे स्वाहा ।
मह इति . तत् ब्रह्म . स आत्मा . अङ्गान्यन्या देवताः .
यथाऽऽपः प्रवताऽऽयन्ति यथा मासा अहर्जरम् ।
भूरिति वा अयं लोकः . भुव इत्यन्तरिक्षम् .
एवं मां ब्रह्मचारिणः । धातरायन्तु सर्वतः स्वाहा ।
सुवरित्यसौ लोकः .. १..
प्रतिवेशोऽसि प्र मा भाहि प्र मा पद्यस्व ॥ ३ ॥
इति चतुर्थोऽनुवाकः ॥
 
भूर्भुवः सुवरिति वा एतास्तिस्रो व्याहृतयः ।
मह इत्यादित्यः . आदित्येन वाव सर्वे लोका महीयन्ते .
तासामु ह स्मैतां चतुर्थीम् । माहाचमस्यः प्रवेदयते ।
भूरिति वा अग्निः . भुव इति वायुः . सुवरित्यादित्यः .
मह इति । तत् ब्रह्म । स आत्मा । अङ्गान्यन्या देवताः ।
मह इति चन्द्रमाः . चन्द्रमसा वाव
भूरिति वा अयं लोकः । भुव इत्यन्तरिक्षम् ।
सर्वाणि ज्योतीँ षि महीयन्ते . भूरिति वा ऋचः .
सुवरित्यसौ लोकः ॥ १ ॥
भुव इति सामानि .
 
मह इत्यादित्यः । आदित्येन वाव सर्वे लोका महीयन्ते ।
सुवरिति यजूँ षि .. २..
भूरिति वा अग्निः । भुव इति वायुः । सुवरित्यादित्यः ।
मह इति चन्द्रमाः । चन्द्रमसा वाव
सर्वाणि ज्योतीँ षि महीयन्ते । भूरिति वा ऋचः ।
भुव इति सामानि ।
 
सुवरिति यजूँ षि ॥ २ ॥
मह इति ब्रह्म . ब्रह्मणा वाव सर्वे वेदा महीयन्ते .
भूरिति वै प्राणः . भुव इत्यपानः . सुवरिति व्यानः .
मह इत्यन्नम् . अन्नेन वाव सर्वे प्राण महीयन्ते .
ता वा एताश्चतस्रश्चतुर्ध . चतस्रश्चतस्रो व्याहृतयः .
ता यो वेद .
 
मह इति ब्रह्म । ब्रह्मणा वाव सर्वे वेदा महीयन्ते ।
स वेद ब्रह्म . सर्वेऽस्मै देवा बलिमावहन्ति .. ३..
भूरिति वै प्राणः । भुव इत्यपानः । सुवरिति व्यानः ।
इति पञ्चमोऽनुवाकः ..
मह इत्यन्नम् । अन्नेन वाव सर्वे प्राण महीयन्ते ।
ता वा एताश्चतस्रश्चतुर्ध । चतस्रश्चतस्रो व्याहृतयः ।
ता यो वेद ।
 
स वेद ब्रह्म । सर्वेऽस्मै देवा बलिमावहन्ति ॥ ३ ॥
स य एषोऽन्तरहृदय आकाशः . तस्मिन्नयं पुरुषो मनोमयः .
इति पञ्चमोऽनुवाकः ॥
अमृतो हिरण्मयः . अन्तरेण तालुके . य एष स्तन इवावलंबते .
सेन्द्रयोनिः . यत्रासौ केशान्तो विवर्तते . व्यपोह्य शीर्षकपाले .
भूरित्यग्नौ प्रतितिष्ठति .
 
स य एषोऽन्तरहृदय आकाशः । तस्मिन्नयं पुरुषो मनोमयः ।
भुव इति वायौ .. १..
अमृतो हिरण्मयः । अन्तरेण तालुके । य एष स्तन इवावलंबते ।
सेन्द्रयोनिः । यत्रासौ केशान्तो विवर्तते । व्यपोह्य शीर्षकपाले ।
भूरित्यग्नौ प्रतितिष्ठति ।
 
भुव इति वायौ ॥ १ ॥
सुवरित्यादित्ये . मह इति ब्रह्मणि . आप्नोति स्वाराज्यम् .
आप्नोति मनसस्पतिम् . वाक्पतिश्चक्षुष्पतिः .
श्रोत्रपतिर्विज्ञानपतिः . एतत्ततो भवति . आकाशशरीरं ब्रह्म .
सत्यात्म प्राणारामं मन आनन्दम् .
 
सुवरित्यादित्ये । मह इति ब्रह्मणि । आप्नोति स्वाराज्यम् ।
शान्तिसमृद्धममृतम् .
आप्नोति मनसस्पतिम् । वाक्पतिश्चक्षुष्पतिः ।
इति प्राचीनयोग्योपास्स्व .. २.. इति षष्ठोऽनुवाकः ..
श्रोत्रपतिर्विज्ञानपतिः । एतत्ततो भवति । आकाशशरीरं ब्रह्म ।
सत्यात्म प्राणारामं मन आनन्दम् ।
 
शान्तिसमृद्धममृतम् ।
पृथिव्यन्तरिक्षं द्यौर्दिशोऽवान्तरदिशाः .
इति प्राचीनयोग्योपास्स्व ॥ २ ॥ इति षष्ठोऽनुवाकः ॥
अग्निर्वायुरादित्यश्चन्द्रमा नक्षत्राणि .
आप ओषधयो वनस्पतय आकाश आत्मा . इत्यधिभूतम् .
अथाध्यात्मम् . प्राणो व्यानोऽपान उदानः समानः .
चक्षुः श्रोत्रं मनो वाक् त्वक् .
चर्म माँसँ स्नावास्थि मज्जा .
एतदधिविधाय ऋषिरवोचत् . पाङ्क्तं वा इदँ सर्वम् .
पाङ्क्तेनैव पाङ्क्तँ स्पृणोतीति .. १.. इति सप्तमोऽनुवाकः ..
 
पृथिव्यन्तरिक्षं द्यौर्दिशोऽवान्तरदिशाः ।
ओमिति ब्रह्म . ओमितीदँ सर्वम् .
अग्निर्वायुरादित्यश्चन्द्रमा नक्षत्राणि ।
ओमित्येतदनुकृतिर्ह स्म वा अप्यो श्रावयेत्याश्रावयन्ति .
आप ओषधयो वनस्पतय आकाश आत्मा । इत्यधिभूतम् ।
ओमिति सामानि गायन्ति . ओँ शोमिति शस्त्राणि शँ सन्ति .
अथाध्यात्मम् । प्राणो व्यानोऽपान उदानः समानः ।
ओमित्यध्वर्युः प्रतिगरं प्रतिगृणाति . ओमिति ब्रह्मा प्रसौति .
चक्षुः श्रोत्रं मनो वाक् त्वक् ।
ओमित्यग्निहोत्रमनुजानाति .
चर्म माँसँ स्नावास्थि मज्जा ।
ओमिति ब्राह्मणः प्रवक्ष्यन्नाह ब्रह्मोपाप्नवानीति .
एतदधिविधाय ऋषिरवोचत् । पाङ्क्तं वा इदँ सर्वम् ।
ब्रह्मैवोपाप्नोति .. १.. इत्यष्टमोऽनुवाकः ..
पाङ्क्तेनैव पाङ्क्तँ स्पृणोतीति ॥ १ ॥ इति सप्तमोऽनुवाकः ॥
 
ओमिति ब्रह्म । ओमितीदँ सर्वम् ।
ऋतं च स्वाध्यायप्रवचने च .
ओमित्येतदनुकृतिर्ह स्म वा अप्यो श्रावयेत्याश्रावयन्ति ।
सत्यं च स्वाध्यायप्रवचने च .
ओमिति सामानि गायन्ति । ओँ शोमिति शस्त्राणि शँ सन्ति ।
तपश्च स्वाध्यायप्रवचने च .
ओमित्यध्वर्युः प्रतिगरं प्रतिगृणाति । ओमिति ब्रह्मा प्रसौति ।
दमश्च स्वाध्यायप्रवचने च .
ओमित्यग्निहोत्रमनुजानाति ।
शमश्च स्वाध्यायप्रवचने च .
ओमिति ब्राह्मणः प्रवक्ष्यन्नाह ब्रह्मोपाप्नवानीति ।
अग्नयश्च स्वाध्यायप्रवचने च .
ब्रह्मैवोपाप्नोति ॥ १ ॥ इत्यष्टमोऽनुवाकः ॥
अग्निहोत्रं च स्वाध्यायप्रवचने च .
अतिथयश्च स्वाध्यायप्रवचने च .
मानुषं च स्वाध्यायप्रवचने च .
प्रजा च स्वाध्यायप्रवचने च .
प्रजनश्च स्वाध्यायप्रवचने च .
प्रजातिश्च स्वाध्यायप्रवचने च .
सत्यमिति सत्यवचा राथीतरः .
तप इति तपोनित्यः पौरुशिष्टिः .
स्वाध्यायप्रवचने एवेति नाको मौद्गल्यः .
तद्धि तपस्तद्धि तपः .. १.. इति नवमोऽनुवाकः ..
 
ऋतं च स्वाध्यायप्रवचने च ।
अहं वृक्षस्य रेरिवा . कीर्तिः पृष्ठं गिरेरिव .
सत्यं च स्वाध्यायप्रवचने च ।
ऊर्ध्वपवित्रो वाजिनीव स्वमृतमस्मि . द्रविणँ सवर्चसम् .
तपश्च स्वाध्यायप्रवचने च ।
सुमेध अमृतोक्षितः . इति त्रिशङ्कोर्वेदानुवचनम् .. १..
दमश्च स्वाध्यायप्रवचने च ।
इति दशमोऽनुवाकः ..
शमश्च स्वाध्यायप्रवचने च ।
अग्नयश्च स्वाध्यायप्रवचने च ।
अग्निहोत्रं च स्वाध्यायप्रवचने च ।
अतिथयश्च स्वाध्यायप्रवचने च ।
मानुषं च स्वाध्यायप्रवचने च ।
प्रजा च स्वाध्यायप्रवचने च ।
प्रजनश्च स्वाध्यायप्रवचने च ।
प्रजातिश्च स्वाध्यायप्रवचने च ।
सत्यमिति सत्यवचा राथीतरः ।
तप इति तपोनित्यः पौरुशिष्टिः ।
स्वाध्यायप्रवचने एवेति नाको मौद्गल्यः ।
तद्धि तपस्तद्धि तपः ॥ १ ॥ इति नवमोऽनुवाकः ॥
 
अहं वृक्षस्य रेरिवा । कीर्तिः पृष्ठं गिरेरिव ।
वेदमनूच्याचार्योन्तेवासिनमनुशास्ति .
ऊर्ध्वपवित्रो वाजिनीव स्वमृतमस्मि । द्रविणँ सवर्चसम् ।
सत्यं वद . धर्मं चर . स्वाध्यायान्मा प्रमदः .
सुमेध अमृतोक्षितः । इति त्रिशङ्कोर्वेदानुवचनम् ॥ १ ॥
आचार्याय प्रियं धनमाहृत्य प्रजातन्तुं मा व्यवच्छेत्सीः .
इति दशमोऽनुवाकः ॥
सत्यान्न प्रमदितव्यम् . धर्मान्न प्रमदितव्यम् .
कुशलान्न प्रमदितव्यम् . भूत्यै न प्रमदितव्यम् .
स्वाध्यायप्रवचनाभ्यां न प्रमदितव्यम् .. १..
 
वेदमनूच्याचार्योन्तेवासिनमनुशास्ति ।
देवपितृकार्याभ्यां न प्रमदितव्यम् . मातृदेवो भव .
सत्यं वद । धर्मं चर । स्वाध्यायान्मा प्रमदः ।
पितृदेवो भव . आचार्यदेवो भव . अतिथिदेवो भव .
आचार्याय प्रियं धनमाहृत्य प्रजातन्तुं मा व्यवच्छेत्सीः ।
यान्यनवद्यानि कर्माणि . तानि सेवितव्यानि . नो इतराणि .
सत्यान्न प्रमदितव्यम् । धर्मान्न प्रमदितव्यम् ।
यान्यस्माकँ सुचरितानि .
कुशलान्न प्रमदितव्यम् । भूत्यै न प्रमदितव्यम् ।
स्वाध्यायप्रवचनाभ्यां न प्रमदितव्यम् ॥ १ ॥
 
देवपितृकार्याभ्यां न प्रमदितव्यम् । मातृदेवो भव ।
तानि त्वयोपास्यानि .. २..
पितृदेवो भव । आचार्यदेवो भव । अतिथिदेवो भव ।
यान्यनवद्यानि कर्माणि । तानि सेवितव्यानि । नो इतराणि ।
यान्यस्माकँ सुचरितानि ।
 
तानि त्वयोपास्यानि ॥ २ ॥
नो इतराणि . ये के चारुमच्छ्रेयाँसो ब्राह्मणाः .
तेषां त्वयाऽऽसनेन प्रश्वसितव्यम् . श्रद्धया देयम् .
 
नो इतराणि । ये के चारुमच्छ्रेयाँसो ब्राह्मणाः ।
अश्रद्धयाऽदेयम् . श्रिया देयम् . ह्रिया देयम् . भिया देयम् .
तेषां त्वयाऽऽसनेन प्रश्वसितव्यम् । श्रद्धया देयम् ।
संविदा देयम् .
 
अश्रद्धयाऽदेयम् । श्रिया देयम् । ह्रिया देयम् । भिया देयम् ।
अथ यदि ते कर्मविचिकित्सा वा वृत्तविचिकित्सा वा स्यात् .. ३..
संविदा देयम् ।
 
अथ यदि ते कर्मविचिकित्सा वा वृत्तविचिकित्सा वा स्यात् ॥ ३ ॥
ये तत्र ब्राह्मणाः संमर्शिनः . युक्ता आयुक्ताः .
अलूक्षा धर्मकामाः स्युः . यथा ते तत्र वर्तेरन् .
 
ये तत्र ब्राह्मणाः संमर्शिनः । युक्ता आयुक्ताः ।
तथा तत्र वर्तेथाः . अथाभ्याख्यातेषु .
अलूक्षा धर्मकामाः स्युः । यथा ते तत्र वर्तेरन् ।
ये तत्र ब्राह्मणाः संमर्शिनः . युक्ता आयुक्ताः .
अलूक्षा धर्मकामाः स्युः . यथा ते तेषु वर्तेरन् .
तथा तेषु वर्तेथाः . एष आदेशः . एष उपदेशः .
एषा वेदोपनिषत् . एतदनुशासनम् . एवमुपासितव्यम् .
एवमु चैतदुपास्यम् .. ४.. इत्येकादशऽनुवाकः ..
 
तथा तत्र वर्तेथाः । अथाभ्याख्यातेषु ।
शं नो मित्रः शं वरुणः . शं नो भवत्वर्यमा .
ये तत्र ब्राह्मणाः संमर्शिनः । युक्ता आयुक्ताः ।
शं न इन्द्रो बृहस्पतिः . शं नो विष्णुरुरुक्रमः .
अलूक्षा धर्मकामाः स्युः । यथा ते तेषु वर्तेरन् ।
नमो ब्रह्मणे . नमस्ते वायो . त्वमेव प्रत्यक्षं ब्रह्मासि .
तथा तेषु वर्तेथाः । एष आदेशः । एष उपदेशः ।
त्वामेव प्रत्यक्षं ब्रह्मावादिषम् . ऋतमवादिषम् .
एषा वेदोपनिषत् । एतदनुशासनम् । एवमुपासितव्यम् ।
सत्यमवादिषम् . तन्मामावीत् . तद्वक्तारमावीत् .
एवमु चैतदुपास्यम् ॥ ४ ॥ इत्येकादशऽनुवाकः ॥
आवीन्माम् . आवीद्वक्तारम् .
ॐ शान्तिः शान्तिः शान्तिः .. १.. इति द्वादशोऽनुवाकः ..
 
शं नो मित्रः शं वरुणः । शं नो भवत्वर्यमा ।
शं न इन्द्रो बृहस्पतिः । शं नो विष्णुरुरुक्रमः ।
नमो ब्रह्मणे । नमस्ते वायो । त्वमेव प्रत्यक्षं ब्रह्मासि ।
त्वामेव प्रत्यक्षं ब्रह्मावादिषम् । ऋतमवादिषम् ।
सत्यमवादिषम् । तन्मामावीत् । तद्वक्तारमावीत् ।
आवीन्माम् । आवीद्वक्तारम् ।
ॐ शान्तिः शान्तिः शान्तिः ॥ १ ॥ इति द्वादशोऽनुवाकः ॥
 
.. इति शीक्षावल्ली समाप्ता ..
 
॥ इति शीक्षावल्ली समाप्ता ॥
 
ॐ सह नाववतु . सह नौ भुनक्तु . सह वीर्यं करवावहै .
तेजस्वि नावधीतमस्तु मा विद्विषावहै .
 
ॐ सह नाववतु । सह नौ भुनक्तु । सह वीर्यं करवावहै ।
ॐ शान्तिः शान्तिः शान्तिः ..
तेजस्वि नावधीतमस्तु मा विद्विषावहै ।
 
ॐ शान्तिः शान्तिः शान्तिः ॥
--------------------------------------------------------------------------------
 
ॐ ब्रह्मविदाप्नोति परम् . तदेषाऽभ्युक्ता .
 
सत्यं ज्ञानमनन्तं ब्रह्म . यो वेद निहितं गुहायां परमे व्योमन् .
सोऽश्नुते सर्वान् कामान् सह . ब्रह्मणा विपश्चितेति ..
तस्माद्वा एतस्मादात्मन आकाशः संभूतः . आकाशाद्वायुः .
वायोरग्निः . अग्नेरापः . अद्भ्यः पृथिवी .
 
पृथिव्या ओषधयः . ओषधीभ्योऽन्नम् . अन्नात्पुरुषः .
स वा एष पुरुषोऽन्न्नरसमयः .
तस्येदमेव शिरः .
 
अयं दक्षिणः पक्षः . अयमुत्तरः पक्षः .
अयमात्मा . इदं पुच्छं प्रतिष्ठा .
 
तदप्येष श्लोको भवति .... इति प्रथमोऽनुवाकः ..
 
अन्नाद्वै प्रजाः प्रजायन्ते . याः काश्च पृथिवीँ
श्रिताः .
अथो अन्नेनैव जीवन्ति . अथैनदपि यन्त्यन्ततः .
अन्नँ हि भूतानां ज्येष्ठम् . तस्मात् सर्वौषधमुच्यते .
सर्वं वै तेऽन्नमाप्नुवन्ति . येऽन्नं ब्रह्मोपासते .
अन्नँ हि भूतानां ज्येष्ठम् . तस्मात् सर्वौषधमुच्यते .
अन्नाद् भूतानि जायन्ते . जातान्यन्नेन वर्धन्ते .
अद्यतेऽत्ति च भूतानि . तस्मादन्नं तदुच्यत इति .
तस्माद्वा एतस्मादन्नरसमयात् . अन्योऽन्तर आत्मा प्राणमयः .
तेनैष पूर्णः . स वा एष पुरुषविध एव .
तस्य पुरुषविधताम् . अन्वयं पुरुषविधः .
तस्य प्राण एव शिरः . व्यानो दक्षिणः पक्षः .
अपान उत्तरः पक्षः . आकाश आत्मा .
पृथिवी पुच्छं प्रतिष्ठा . तदप्येष श्लोको भवति ....
इति द्वितीयोऽनुवाकः ..
 
प्राणं देवा अनु प्राणन्ति . मनुष्याः पशवश्च ये .
प्राणो हि भूतानामायुः . तस्मात् सर्वायुषमुच्यते .
सर्वमेव त आयुर्यन्ति . ये प्राणं ब्रह्मोपासते .
प्राणो हि भूतानामायुः . तस्मात् सर्वायुषमुच्यत इति .
तस्यैष एव शारीर आत्मा . यः पूर्वस्य .
तस्माद्वा एतस्मात् प्राणमयात् . अन्योऽन्तर आत्मा मनोमयः .
तेनैष पूर्णः . स वा एष पुरुषविध एव .
तस्य पुरुषविधताम् . अन्वयं पुरुषविधः .
तस्य यजुरेव शिरः . ऋग्दक्षिणः पक्षः . सामोत्तरः पक्षः .
आदेश आत्मा . अथर्वाङ्गिरसः पुच्छं प्रतिष्ठा .
तदप्येष श्लोको भवति .... इति तृतीयोऽनुवाकः ..
 
यतो वाचो निवर्तन्ते . अप्राप्य मनसा सह .
आनन्दं ब्रह्मणो विद्वान् . न बिभेति कदाचनेति .
तस्यैष एव शारीर आत्मा . यः पूर्वस्य .
तस्माद्वा एतस्मान्मनोमयात् . अन्योऽन्तर आत्मा विज्ञानमयः .
तेनैष पूर्णः . स वा एष पुरुषविध एव .
तस्य पुरुषविधताम् .
अन्वयं पुरुषविधः . तस्य श्रद्धैव शिरः .
ऋतं दक्षिणः पक्षः .
सत्यमुत्तरः पक्षः . योग आत्मा . महः पुच्छं प्रतिष्ठा .
तदप्येष श्लोको भवति .... इति चतुर्थोऽनुवाकः ..
 
विज्ञानं यज्ञं तनुते . कर्माणि तनुतेऽपि च .
विज्ञानं देवाः सर्वे .
ब्रह्म ज्येष्ठमुपासते . विज्ञानं ब्रह्म चेद्वेद .
 
तस्माच्चेन्न प्रमाद्यति . शरीरे पाप्मनो हित्वा .
सर्वान्कामान्समश्नुत इति . तस्यैष एव शारीर आत्मा .
 
यः पूर्वस्य . तस्माद्वा एतस्माद्विज्ञानमयात् .
अन्योऽन्तर आत्माऽऽनन्दमयः . तेनैष पूर्णः .
 
स वा एष पुरुषविध एव . तस्य पुरुषविधताम् .
अन्वयं पुरुषविधः . तस्य प्रियमेव शिरः . मोदो दक्षिणः पक्षः .
 
प्रमोद उत्तरः पक्षः . आनन्द आत्मा . ब्रह्म पुच्छं प्रतिष्ठा .
तदप्येष श्लोको भवति .... इति पञ्चमोऽनुवाकः ..
 
असन्नेव स भवति . असद्ब्रह्मेति वेद चेत् .
अस्ति ब्रह्मेति चेद्वेद . सन्तमेनं ततो विदुरिति .
तस्यैष एव शारीर आत्मा . यः पूर्वस्य .
अथातोऽनुप्रश्नाः . उताविद्वानमुं लोकं प्रेत्य .
कश्चन गच्छती३ उ .\footnoteThis is a mark for prolonging the vowel in the form ऽऽऽ.
आहो विद्वानमुं लोकं प्रेत्य कश्चित्समश्नुता ३ उ . सोऽकामयत .
बहु स्यां प्रजायेयेति . स तपोऽतप्यत . स तपस्तप्त्वा .
इदँ सर्वमसृजत . यदिदं किञ्च . तत्सृष्ट्वा .
तदेवानुप्राविशत् . तदनुप्रविश्य . सच्च त्यच्चाभवत् .
निरुक्तं चानिरुक्तं च . निलयनं चानिलयनं च .
विज्ञानं चाविज्ञानं च . सत्यं चानृतं च सत्यमभवत् .
यदिदं किञ्च . तत्सत्यमित्याचक्षते .
तदप्येष श्लोको भवति .... इति षष्ठोऽनुवाकः ..
 
असद्वा इदमग्र आसीत् . ततो वै सदजायत .
तदात्मानँ स्वयमकुरुत .
तस्मात्तत्सुकृतमुच्यत इति .
 
यद्वै तत् सुकृतम् . रसो वै सः .
रसँ ह्येवायं लब्ध्वाऽऽनन्दी भवति . को ह्येवान्यात्कः
प्राण्यात् . यदेष आकाश आनन्दो न स्यात् .
एष ह्येवाऽऽनन्दयाति .
यदा ह्येवैष एतस्मिन्नदृश्येऽनात्म्येऽनिरुक्तेऽनिलयनेऽभयं
 
प्रतिष्ठां विन्दते . अथ सोऽभयं गतो भवति .
यदा ह्येवैष एतस्मिन्नुदरमन्तरं कुरुते .
अथ तस्य भयं भवति . तत्वेव भयं विदुषोऽमन्वानस्य .
तदप्येष श्लोको भवति .... इति सप्तमोऽनुवाकः ..
 
भीषाऽस्माद्वातः पवते . भीषोदेति सूर्यः .
भीषाऽस्मादग्निश्चेन्द्रश्च . मृत्युर्धावति पञ्चम इति .
सैषाऽऽनन्दस्य मीमाँसा भवति .
युवा स्यात्साधुयुवाऽध्यायकः .
आशिष्ठो दृढिष्ठो बलिष्ठः .
तस्येयं पृथिवी सर्वा वित्तस्य पूर्णा स्यात् .
स एको मानुष आनन्दः . ते ये शतं मानुषा आनन्दाः ....
 
स एको मनुष्यगन्धर्वाणामानन्दः . श्रोत्रियस्य चाकामहतस्य .
ते ये शतं मनुष्यगन्धर्वाणामानन्दाः .
 
स एको देवगन्धर्वाणामानन्दः . श्रोत्रियस्य चाकामहतस्य .
ते ये शतं देवगन्धर्वाणामानन्दाः .
स एकः पितृणां चिरलोकलोकानामानन्दः .
श्रोत्रियस्य चाकामहतस्य .
ते ये शतं पितृणां चिरलोकलोकानामानन्दाः .
 
स एक आजानजानां देवानामानन्दः ....
 
श्रोत्रियस्य चाकामहतस्य .
ते ये शतं आजानजानां देवानामानन्दाः .
स एकः कर्मदेवानां देवानामानन्दः .
ये कर्मणा देवानपियन्ति . श्रोत्रियस्य चाकामहतस्य .
ते ये शतं कर्मदेवानां देवानामानन्दाः .
स एको देवानामानन्दः . श्रोत्रियस्य चाकामहतस्य .
ते ये शतं देवानामानन्दाः . स एक इन्द्रस्याऽऽनन्दः ....
 
श्रोत्रियस्य चाकामहतस्य . ते ये शतमिन्द्रस्याऽऽनन्दाः .
स एको बृहस्पतेरानन्दः . श्रोत्रियस्य चाकामहतस्य .
ते ये शतं बृहस्पतेरानन्दाः . स एकः प्रजापतेरानन्दः .
श्रोत्रियस्य चाकामहतस्य .
 
ते ये शतं प्रजापतेरानन्दाः .
स एको ब्रह्मण आनन्दः . श्रोत्रियस्य चाकामहतस्य ....
 
स यश्चायं पुरुषे . यश्चासावादित्ये . स एकः .
स य एवंवित् . अस्माल्लोकात्प्रेत्य .
 
एतमन्नमयमात्मानमुपसङ्क्रामति .
एतं प्राणमयमात्मानमुपसङ्क्रामति .
एतं मनोमयमात्मानमुपसङ्क्रामति .
 
एतं विज्ञानमयमात्मानमुपसङ्क्रामति .
एतमानन्दमयमात्मानमुपसङ्क्रामति .
 
तदप्येष श्लोको भवति .... इत्यष्टमोऽनुवाकः ..
 
यतो वाचो निवर्तन्ते . अप्राप्य मनसा सह .
आनन्दं ब्रह्मणो विद्वान् .
न बिभेति कुतश्चनेति .
 
एतँ ह वाव न तपति .
किमहँ साधु नाकरवम् . किमहं पापमकरवमिति .
 
स य एवं विद्वानेते आत्मानँ स्पृणुते .
उभे ह्येवैष एते आत्मानँ स्पृणुते . य एवं वेद .
इत्युपनिषत् .... इति नवमोऽनुवाकः ..
 
 
.. इति ब्रह्मानन्दवल्ली समाप्ता ..
 
 
ॐ सह नाववतु . सह नौ भुनक्तु . सह वीर्यं करवावहै .
तेजस्वि नावधीतमस्तु मा विद्विषावहै .
 
ॐ शान्तिः शान्तिः शान्तिः ..
 
--------------------------------------------------------------------------------
 
भृगुर्वै वारुणिः . वरुणं पितरमुपससार .
अधीहि भगवो ब्रह्मेति . तस्मा एतत्प्रोवाच .
अन्नं प्राणं चक्षुः श्रोत्रं मनो वाचमिति .
तँ होवाच . यतो वा इमानि भूतानि जायन्ते .
येन जातानि जीवन्ति .
यत्प्रयन्त्यभिसंविशन्ति . तद्विजिज्ञासस्व . तद् ब्रह्मेति .
स तपोऽतप्यत . स तपस्तप्त्वा .... इति प्रथमोऽनुवाकः ..
 
अन्नं ब्रह्मेति व्यजानात् . अन्नाद्ध्येव खल्विमानि
भुतानि जायन्ते . अन्नेन जातानि जीवन्ति .
अन्नं प्रयन्त्यभिसंविशन्तीति . तद्विज्ञाय .
पुनरेव वरुणं पितरमुपससार . अधीहि भगवो ब्रह्मेति .
तँ होवाच . तपसा ब्रह्म विजिज्ञासस्व . तपो ब्रह्मेति .
स तपोऽतप्यत . स तपस्तप्त्वा .... इति द्वितीयोऽनुवाकः ..
 
प्राणो ब्रह्मेति व्यजानात् .
प्राणाद्ध्येव खल्विमानि भूतानि जायन्ते .
प्राणेन जातानि जीवन्ति . प्राणं प्रयन्त्यभिसंविशन्तीति .
तद्विज्ञाय . पुनरेव वरुणं पितरमुपससार .
अधीहि भगवो ब्रह्मेति . तँ होवाच .
तपसा ब्रह्म विजिज्ञासस्व . तपो ब्रह्मेति .
स तपोऽतप्यत . स तपस्तप्त्वा .... इति तृतीयोऽनुवाकः ..
 
मनो ब्रह्मेति व्यजानात् . मनसो ह्येव खल्विमानि
भूतानि जायन्ते . मनसा जातानि जीवन्ति .
 
मनः प्रयन्त्यभिसंविशन्तीति . तद्विज्ञाय .
पुनरेव वरुणं पितरमुपससार . अधीहि भगवो ब्रह्मेति .
तँ होवाच . तपसा ब्रह्म विजिज्ञासस्व . तपो ब्रह्मेति .
स तपोऽतप्यत . स तपस्तप्त्वा .... इति चतुर्थोऽनुवाकः ..
 
विज्ञानं ब्रह्मेति व्यजानात् .
विज्ञानाद्ध्येव खल्विमानि भूतानि जायन्ते .
विज्ञानेन जातानि जीवन्ति .
विज्ञानं प्रयन्त्यभिसंविशन्तीति . तद्विज्ञाय .
पुनरेव वरुणं पितरमुपससार . अधीहि भगवो ब्रह्मेति .
तँ होवाच . तपसा ब्रह्म विजिज्ञासस्व . तपो ब्रह्मेति .
स तपोऽतप्यत . स तपस्तप्त्वा .... इति पञ्चमोऽनुवाकः ..
 
आनन्दो ब्रह्मेति व्यजानात् .
आनन्दाध्येव खल्विमानि भूतानि जायन्ते .
आनन्देन जातानि जीवन्ति . आनन्दं प्रयन्त्यभिसंविशन्तीति .
सैषा भार्गवी वारुणी विद्या . परमे व्योमन्प्रतिष्ठिता .
स य एवं वेद प्रतितिष्ठति . अन्नवानन्नादो भवति .
 
महान्भवति प्रजया पशुभिर्ब्रह्मवर्चसेन .
महान् कीर्त्या .... इति षष्ठोऽनुवाकः ..
 
अन्नं न निन्द्यात् . तद्व्रतम् . प्राणो वा अन्नम् .
शरीरमन्नादम् . प्राणे शरीरं प्रतिष्ठितम् .
शरीरे प्राणः प्रतिष्ठितः . तदेतदन्नमन्ने प्रतिष्ठितम् .
स य एतदन्नमन्ने प्रतिष्ठितं वेद प्रतितिष्ठति .
अन्नवानन्नादो भवति .
 
महान्भवति प्रजया
पशुभिर्ब्रह्मवर्चसेन . महान् कीर्त्या ....
इति सप्तमोऽनुवाकः ..
 
अन्नं न परिचक्षीत . तद्व्रतम् . आपो वा अन्नम् .
ज्योतिरन्नादम् . अप्सु ज्योतिः प्रतिष्ठितम् .
ज्योतिष्यापः प्रतिष्ठिताः . तदेतदन्नमन्ने प्रतिष्ठितम् .
स य एतदन्नमन्ने प्रतिष्ठितं वेद प्रतितिष्ठति .
अन्नवानन्नादो भवति .
 
महान्भवति प्रजया
पशुभिर्ब्रह्मवर्चसेन .
 
महान् कीर्त्या ....
इत्यष्टमोऽनुवाकः ..
 
अन्नं बहु कुर्वीत . तद्व्रतम् . पृथिवी वा अन्नम् .
आकाशोऽन्नादः . पृथिव्यामाकाशः प्रतिष्ठितः .
आकाशे पृथिवी प्रतिष्ठिता .
तदेतदन्नमन्ने प्रतिष्ठितम् .
स य एतदन्नमन्ने प्रतिष्ठितं वेद प्रतितिष्ठति .
अन्नवानन्नादो भवति .
 
महान्भवति प्रजया
पशुभिर्ब्रह्मवर्चसेन . महान्कीर्त्या ....
इति नवमोऽनुवाकः ..
 
न कञ्चन वसतौ प्रत्याचक्षीत . तद्व्रतम् .
तस्माद्यया कया च विधया बह्वन्नं प्राप्नुयात् .
अराध्यस्मा अन्नमित्याचक्षते .
एतद्वै मुखतोऽनँ राद्धम् .
मुखतोऽस्मा अन्नँ राध्यते .
एतद्वै मध्यतोऽनँ राद्धम् .
 
न कञ्चन वसतौ प्रत्याचक्षीत । तद्व्रतम् ।
मध्यतोऽस्मा अन्नँ राध्यते .
तस्माद्यया कया च विधया बह्वन्नं प्राप्नुयात् ।
एदद्वा अन्ततोऽन्नँ राद्धम् .
अराध्यस्मा अन्नमित्याचक्षते ।
अन्ततोऽस्मा अन्नँ राध्यते .. १..
एतद्वै मुखतोऽनँ राद्धम् ।
मुखतोऽस्मा अन्नँ राध्यते ।
एतद्वै मध्यतोऽनँ राद्धम् ।
 
मध्यतोऽस्मा अन्नँ राध्यते ।
य एवं वेद . क्षेम इति वाचि . योगक्षेम इति प्राणापानयोः .
एदद्वा अन्ततोऽन्नँ राद्धम् ।
कर्मेति हस्तयोः . गतिरिति पादयोः . विमुक्तिरिति पायौ .
अन्ततोऽस्मा अन्नँ राध्यते ॥ १ ॥
इति मानुषीः समाज्ञाः . अथ दैवीः . तृप्तिरिति वृष्टौ .
बलमिति विद्युति .. २..
 
य एवं वेद । क्षेम इति वाचि । योगक्षेम इति प्राणापानयोः ।
यश इति पशुषु . ज्योतिरिति नक्षत्रेषु .
कर्मेति हस्तयोः । गतिरिति पादयोः । विमुक्तिरिति पायौ ।
प्रजातिरमृतमानन्द इत्युपस्थे . सर्वमित्याकाशे .
इति मानुषीः समाज्ञाः । अथ दैवीः । तृप्तिरिति वृष्टौ ।
तत्प्रतिष्ठेत्युपासीत . प्रतिष्ठावान् भवति .
बलमिति विद्युति ॥ २ ॥
तन्मह इत्युपासीत . महान्भवति . तन्मन इत्युपासीत .
मानवान्भवति .. ३..
 
यश इति पशुषु । ज्योतिरिति नक्षत्रेषु ।
तन्नम इत्युपासीत . नम्यन्तेऽस्मै कामाः .
प्रजातिरमृतमानन्द इत्युपस्थे । सर्वमित्याकाशे ।
तद्ब्रह्मेत्युपासीत . ब्रह्मवान्भवति .
तत्प्रतिष्ठेत्युपासीत । प्रतिष्ठावान् भवति ।
तद्ब्रह्मणः परिमर इत्युपासीत .
तन्मह इत्युपासीत । महान्भवति । तन्मन इत्युपासीत ।
पर्येणं म्रियन्ते द्विषन्तः सपत्नाः .
मानवान्भवति ॥ ३ ॥
परि येऽप्रिया भ्रातृव्याः .
स यश्चायं पुरुषे . यश्चासावादित्ये . स एकः .. ४..
 
तन्नम इत्युपासीत । नम्यन्तेऽस्मै कामाः ।
स य एवंवित् . अस्माल्लोकात्प्रेत्य .
तद्ब्रह्मेत्युपासीत । ब्रह्मवान्भवति ।
एतमन्नमयमात्मानमुपसङ्क्रम्य .
तद्ब्रह्मणः परिमर इत्युपासीत ।
एतं प्राणमयमात्मानमुपसङ्क्रम्य .
पर्येणं म्रियन्ते द्विषन्तः सपत्नाः ।
एतं मनोमयमात्मानमुपसङ्क्रम्य .
परि येऽप्रिया भ्रातृव्याः ।
एतं विज्ञानमयमात्मानमुपसङ्क्रम्य .
स यश्चायं पुरुषे । यश्चासावादित्ये । स एकः ॥ ४ ॥
एतमानन्दमयमात्मानमुपसङ्क्रम्य .
इमाँल्लोकन्कामान्नी कामरूप्यनुसञ्चरन् .
एतत् साम गायन्नास्ते . हा ३ वु हा ३ वु हा ३ वु .. ५..
 
स य एवंवित् । अस्माल्लोकात्प्रेत्य ।
अहमन्नमहमन्नमहमन्नम् .
एतमन्नमयमात्मानमुपसङ्क्रम्य ।
अहमन्नादो३ऽहमन्नादो३ऽअहमन्नादः .
एतं प्राणमयमात्मानमुपसङ्क्रम्य ।
अहँ श्लोककृदहँ श्लोककृदहँ श्लोककृत् .
एतं मनोमयमात्मानमुपसङ्क्रम्य ।
अहमस्मि प्रथमजा ऋता३स्य .
एतं विज्ञानमयमात्मानमुपसङ्क्रम्य ।
पूर्वं देवेभ्योऽमृतस्य ना३भायि .
एतमानन्दमयमात्मानमुपसङ्क्रम्य ।
यो मा ददाति स इदेव मा३ऽऽवाः .
इमाँल्लोकन्कामान्नी कामरूप्यनुसञ्चरन् ।
अहमन्नमन्नमदन्तमा३द्मि .
एतत् साम गायन्नास्ते । हा ३ वु हा ३ वु हा ३ वु ॥ ५ ॥
अहं विश्वं भुवनमभ्यभवा३म् .
सुवर्न ज्योतीः . य एवं वेद . इत्युपनिषत् .. ६..
इति दशमोऽनुवाकः ..
 
अहमन्नमहमन्नमहमन्नम् ।
अहमन्नादो३ऽहमन्नादो३ऽअहमन्नादः ।
अहँ श्लोककृदहँ श्लोककृदहँ श्लोककृत् ।
अहमस्मि प्रथमजा ऋता३स्य ।
पूर्वं देवेभ्योऽमृतस्य ना३भायि ।
यो मा ददाति स इदेव मा३ऽऽवाः ।
अहमन्नमन्नमदन्तमा३द्मि ।
अहं विश्वं भुवनमभ्यभवा३म् ।
सुवर्न ज्योतीः । य एवं वेद । इत्युपनिषत् ॥ ६ ॥
इति दशमोऽनुवाकः ॥
 
.. इति भृगुवल्ली समाप्ता ..
 
॥ इति भृगुवल्ली समाप्ता ॥
 
ॐ सह नाववतु . सह नौ भुनक्तु . सह वीर्यं करवावहै .
तेजस्वि नावधीतमस्तु मा विद्विषावहै .
 
ॐ सह नाववतु । सह नौ भुनक्तु । सह वीर्यं करवावहै ।
.. ॐ शान्तिः शान्तिः शान्तिः ..
तेजस्वि नावधीतमस्तु मा विद्विषावहै ।
 
॥ ॐ शान्तिः शान्तिः शान्तिः ॥
.. हरिः ओ३म् ..
 
॥ हरिः ओ३म् ॥
[[Category:LC-BL]]
</pre>
</div>
"https://sa.wikisource.org/wiki/तैत्तिरीयोपनिषद्" इत्यस्माद् प्रतिप्राप्तम्