"ऋग्वेदः सूक्तं १.१०३" इत्यस्य संस्करणे भेदः

(लघु) Yannf : replace
पङ्क्तिः १:
तत त इन्द्रियं परमं पराचैरधारयन्त कवयः पुरेदम |
कषमेदमन्यद दिव्यन्यदस्य समी पर्च्यते समनेव केतुः ||
स धारयत पर्थिवीं पप्रथच्च वज्रेण हत्वा निरपः ससर्ज |
अहन्नहिमभिनद रौहिणं वयहन वयंसं मघवा शचीभिः ||
स जातूभर्मा शरद्दधान ओजः पुरो विभिन्दन्नचरद विदासीः |
विद्वान वज्रिन दस्यवे हेतिमस्यार्यं सहो वर्धया दयुम्नमिन्द्र ||
तदूचुषे मानुषेमा युगानि कीर्तेन्यं मघवा नाम बिभ्रत |
उपप्रयन दस्युहत्याय वज्री यद ध सूनुः शरवसे नाम दधे ||
तदस्येदं पश्यता भूरि पुष्टं शरदिन्द्रस्य धत्तन वीर्याय |
स गा अविन्दत सो अविन्ददश्वान स ओषधीः सोपः स वनानि ||
भुरिकर्मणे वर्षभाय वर्ष्णे सत्यशुष्माय सुनवाम सोमम |
य आद्र्त्या परिपन्थीव शूरो.अयज्वनो विभजन्नेति वेदः ||
तदिन्द्र परेव वीर्यं चकर्थ यत ससन्तं वज्रेणाबोधयो.अहिम |
अनु तवा पत्नीर्ह्र्षितं वयश्च विश्वे देवासो अमदन्ननु तवा ||
शुष्णं पिप्रुं कुयवं वर्त्रमिन्द्र यदावधीर्वि पुरःशम्बरस्य |
तन नो ... ||
"https://sa.wikisource.org/wiki/ऋग्वेदः_सूक्तं_१.१०३" इत्यस्माद् प्रतिप्राप्तम्