"ऋग्वेदः सूक्तं १.१०३" इत्यस्य संस्करणे भेदः

(लघु) Yann १ : replace
No edit summary
पङ्क्तिः ३:
<div class="verse">
<pre>
तत ततत्त इन्द्रियं परमं पराचैरधारयन्त कवयः पुरेदमपुरेदम्
कषमेदमन्यद दिव्यन्यदस्यक्षमेदमन्यद्दिव्यन्यदस्य समी पर्च्यतेपृच्यते समनेव केतुः ॥१॥
धारयत पर्थिवींधारयत्पृथिवीं पप्रथच्च वज्रेण हत्वा निरपः ससर्ज ।
अहन्नहिमभिनदअहन्नहिमभिनद्रौहिणं रौहिणं वयहन वयंसंव्यहन्व्यंसं मघवा शचीभिः ॥२॥
स जातूभर्मा शरद्दधानश्रद्दधान ओजः पुरो विभिन्दन्नचरदविभिन्दन्नचरद्वि विदासीःदासीः
विद्वान वज्रिन दस्यवेविद्वान्वज्रिन्दस्यवे हेतिमस्यार्यं सहो वर्धया दयुम्नमिन्द्र ॥द्युम्नमिन्द्र ॥३॥
तदूचुषे मानुषेमा युगानि कीर्तेन्यं मघवा नाम बिभ्रतबिभ्रत्
उपप्रयन दस्युहत्यायउपप्रयन्दस्युहत्याय वज्री यद धयद्ध सूनुः शरवसेश्रवसे नाम दधे ॥४॥
तदस्येदं पश्यता भूरि पुष्टं शरदिन्द्रस्यश्रदिन्द्रस्य धत्तन वीर्याय ।
स गा अविन्दत्सो अविन्ददश्वान्स ओषधीः सो अपः स वनानि ॥५॥
स गा अविन्दत सो अविन्ददश्वान स ओषधीः सोपः स वनानि ॥
भुरिकर्मणेभूरिकर्मणे वर्षभायवृषभाय वर्ष्णेवृष्णे सत्यशुष्माय सुनवाम सोममसोमम्
आद्र्त्याआदृत्या परिपन्थीव शूरो.अयज्वनोशूरोऽयज्वनो विभजन्नेति वेदः ॥६॥
तदिन्द्र परेवप्रेव वीर्यं चकर्थ यतयत्ससन्तं ससन्तं वज्रेणाबोधयो.अहिमवज्रेणाबोधयोऽहिम्
अनु तवात्वा पत्नीर्ह्र्षितंपत्नीर्हृषितं वयश्च विश्वे देवासो अमदन्ननु तवा ॥त्वा ॥७॥
शुष्णं पिप्रुं कुयवं वर्त्रमिन्द्रवृत्रमिन्द्र यदावधीर्वि पुरःशम्बरस्यपुरः शम्बरस्य
तन्नो मित्रो वरुणो मामहन्तामदितिः सिन्धुः पृथिवी उत द्यौः ॥८॥
तन नो ... ॥
 
</pre>
</div>
"https://sa.wikisource.org/wiki/ऋग्वेदः_सूक्तं_१.१०३" इत्यस्माद् प्रतिप्राप्तम्