"जैमिनीयं ब्राह्मणम्/काण्डम् १/१११-१२०" इत्यस्य संस्करणे भेदः

<span style="font-size: 14pt; line-height: 200%">प्रजापतिः प्रजा असृजत। ता अ... नवीन पृष्ठं निर्मीत अस्ती
 
No edit summary
पङ्क्तिः २५:
 
 
तानि सर्वाण्य् अक्षराण्य् उद्धृत्य वाचं दध्यात्। वाग् वै ब्रह्म। तद् यथा चर्मणा कृतिकण्टकान् प्रावृतयातीयाद्प्रावृत्यातीयाद् एवम् एवैतद् वाचा ब्रह्मणा यज्ञस्थाणुं प्रमृद्य स्वस्त्य् अतिक्रामति नार्तिम् आर्छति॥
 
अव वा एतत् प्रतिहर्ता साम्नश् छिद्यते यद् गायत्रस्य न प्रतिहरति। प्रस्तूयमानं मनसा प्रतिहिंकुर्यात्। अपान्य वाक् इति ब्रूयात्। तथा साम्नो नावच्छिद्यते नार्तिम् आर्छति। यो वा अक्षरम् अंशुमद् वेद वहन्त्य् एनम् अंशुमतीस् संयुक्ताः। वाग् वा अक्षरम्। तस्यै प्राण एवांशुः। वहन्त्य् एनम् अंशुमतीस् संयुक्ता य एवं वेद॥1.115॥