"ऋग्वेदः सूक्तं १०.२०" इत्यस्य संस्करणे भेदः

(लघु) Puranastudy इत्यनेन शीर्षकं परिवर्त्य ऋग्वेद: सूक्तं १०.२० पृष्ठं ऋग्वेदः सूक्तं १०.२० प्रति स्थान...
No edit summary
पङ्क्तिः १:
{{header
{{Rig Veda2|[[ऋग्वेदः मण्डल १०]]}}
| title = [[ऋग्वेदः]] - [[ऋग्वेदः मण्डल १०|मण्डल १०]]
| author = ऐन्द्रोविमदः, प्राजापत्यो वा,वासुक्रो वसुकृद्वा।
| translator =
| section = सूक्तं १०.२०
| previous = [[ऋग्वेद: सूक्तं १०.१९|सूक्तं १०.१९]]
| next = [[ऋग्वेद: सूक्तं १०.२१|सूक्तं १०.२१]]
| notes = दे. अग्निः। गायत्री, १ एकपदा विराट्(एष मन्त्रः शान्त्यर्थं), २ अनुष्टुप्, ९ विराट्, १० त्रिष्टुप्
}}
 
 
<div class="verse">
"https://sa.wikisource.org/wiki/ऋग्वेदः_सूक्तं_१०.२०" इत्यस्माद् प्रतिप्राप्तम्