"ऋग्वेदः सूक्तं १०.३४" इत्यस्य संस्करणे भेदः

(लघु) Puranastudy इत्यनेन शीर्षकं परिवर्त्य ऋग्वेद: सूक्तं १०.३४ पृष्ठं ऋग्वेदः सूक्तं १०.३४ प्रति स्थान...
No edit summary
पङ्क्तिः १:
{{header
{{Rig Veda2|[[ऋग्वेदः मण्डल १०]]}}
| title = [[ऋग्वेदः]] - [[ऋग्वेदः मण्डल १०|मण्डल १०]]
| author = कवष ऐलूषः अश्नो भोजवान् वा
| translator =
| section = सूक्तं १०.३४
| previous = [[ऋग्वेद: सूक्तं १०.३३|सूक्तं १०.३३]]
| next = [[ऋग्वेद: सूक्तं १०.३५|सूक्तं १०.३५]]
| notes = दे. १, ७, ९, १२ अक्षाः, १३ कृषिः, २, ६, ८, १०, ११, १४ अक्ष कितव-निन्दा। त्रिष्टुप्, ७ जगती
}}
 
<div class="verse">
"https://sa.wikisource.org/wiki/ऋग्वेदः_सूक्तं_१०.३४" इत्यस्माद् प्रतिप्राप्तम्