"पञ्चविंशब्राह्मणम्/अध्यायः १" इत्यस्य संस्करणे भेदः

No edit summary
No edit summary
पङ्क्तिः २००:
नमो गन्धर्वाय विष्वग्वादिने वर्चोधा असि वर्चो मयि धेहि
 
; १.४.१ आदित्योपस्थानस्य वैकल्पिकमन्त्रः
१.४.१ अध्वनां अध्वपते स्वस्ति मेऽद्यास्मिन्देवयाने पथि भूयात्
अध्वनां अध्वपते स्वस्ति मेऽद्यास्मिन्देवयाने पथि भूयात्
१.४.२ सम्राडसि कृशानुः
; १.४.२ आहवनीयोपस्थानमन्त्रः
१.४.३ तुथोऽसि जनधायो नभोऽसि प्रतक्वासंमृष्टोऽसि हव्यसूदनः
सम्राडसि कृशानुः
१.४.४ विबुरसि प्रवाहणः
; १.४.३ आस्तावाद्युपस्थानमन्त्रः
१.४.५ वह्निरसि हव्यवाहनः
तुथोऽसि जनधायो नभोऽसि प्रतक्वासंमृष्टोऽसि हव्यसूदनः
१.४.६ श्वात्रोऽसि प्रचेताः
; १.४.४ आग्नीध्रीयोपस्थानमन्त्रः
१.४.७ तुथोऽसि विश्ववेदा उशिगसि कविरङ्घारिरसि बम्भारिरवस्युरसि दुवस्वान्
विभुरसि प्रवाहणः
१.४.८ शुन्ध्युरसि मार्जालीयः
; १.४.५ होतुर्द्धिष्णोपस्थानमन्त्रः
१.४.९ ऋतधामासि स्वर्ज्योतिः
वह्निरसि हव्यवाहनः
१.४.१० समुद्रोऽसि विश्वव्यचाः
; १.४.६ मैत्रावरुणस्योपस्थानमन्त्रः
१.४.११ अहिरसि बुध्न्यः
श्वात्रोऽसि प्रचेताः
१.४.१२ अजोऽस्येकपात्
; १.४.७ ब्राह्मणाच्छंस्याद्युपस्थानमन्त्रः
१.४.१३ सगरा असि बुध्न्यः
तुथोऽसि विश्ववेदा उशिगसि कविरङ्घारिरसि बम्भारिरवस्युरसि दुवस्वान्
१.४.१४ कव्योऽसि कव्यवाहनः
; १.४.८ मार्जालीयोपस्थानमन्त्रः
१.४.१५ पात माग्नयो रौद्रेणानीकेन पिष्टत मा नमो वोऽस्तु मा मा हिंसिष्ट
शुन्ध्युरसि मार्जालीयः
; १.४.९ औदुम्बर्य्युपस्थानमन्त्रः
ऋतधामासि स्वर्ज्योतिः
; १.४.१० ब्रह्मसदनद्वारि जपमन्त्रः
समुद्रोऽसि विश्वव्यचाः
; १.४.११ गार्हपत्योपस्थानमन्त्रः
अहिरसि बुध्न्यः
; १.४.१२ गार्हपत्यसन्पन्नाहवनीयोपस्थानमन्त्रः
अजोऽस्येकपात्
; १.४.१३ दक्षिणाग्न्युपस्थानमन्त्रः
सगरा असि बुध्न्यः
; १.४.१४ दक्षिणवेद्यन्तोपस्थानमन्त्रः
कव्योऽसि कव्यवाहनः
; १.४.१५ सर्व्वसंहत्युपस्थानमन्त्रः
पात माग्नयो रौद्रेणानीकेन पिष्टत मा नमो वोऽस्तु मा मा हिंसिष्ट
 
; १.५.१ द्वारबाहू संमृज्य प्रवेशनमन्त्रः
१.५.१ ऋतस्य द्वारौ स्थो मा मा सं ताप्तम्
ऋतस्य द्वारौ स्थो मा मा सं ताप्तम्
१.५.२ नमः सखिभ्यः पूर्वसद्भ्यो नमो परसद्भ्यः
; १.५.२ औदुम्बर्य्यामुपवेशनमन्त्रः
१.५.३ श्येनो नृचक्षा अग्नेष्ट्वा चक्षुषाव पश्यामि
नमः सखिभ्यः पूर्वसद्भ्यो नमो परसद्भ्यः
१.५.४ इन्दविन्द्रपीतस्य त इन्द्रियावतो गायत्रच्छन्दसः सर्वगणस्य सर्वगण उपहूत उपहूतस्य भक्षयामि
; १.५.३ सोमचमसावेक्षणमन्त्रः
१.५.५ ऊर्ध्वः सप्त ऋषीनुप तिष्ठस्वेन्द्रपीतो वाचस्पते सप्तर्त्विजोऽभ्युच्छ्रयस्व जुषस्व लोकं मार्वागव गाः
श्येनो नृचक्षा अग्नेष्ट्वा चक्षुषाव पश्यामि
१.५.६ सोम रारन्धि नो हृदि पिता नोऽसि मम तन्मा मा हिंसीः
; १.५.४ सोमचमसभक्षणमन्त्रः
१.५.७ सोम गीर्भिष्ट्वा वयं वर्धयामो वाचोविदः सुमृडीको न आ विश
इन्दविन्द्रपीतस्य त इन्द्रियावतो गायत्रच्छन्दसः सर्वगणस्य सर्वगण उपहूत उपहूतस्य भक्षयामि
१.५.८ आ प्यायस्व सं एतु ते विश्वतः सोम वृष्ण्यं । भवा वाजस्य संगथे
; १.५.५ प्राणाभिमर्शनमन्त्रः
१.५.९ अवमैस्त ऊर्ध्वैस्ते काव्यैस्ते पितृभिर्भक्षितस्य मधुमतो नाराशंसस्य सर्वगणस्य सर्वगण उपहूत उपहूतस्य भक्षयामि
ऊर्ध्वः सप्त ऋषीनुप तिष्ठस्वेन्द्रपीतो वाचस्पते सप्तर्त्विजोऽभ्युच्छ्रयस्व जुषस्व लोकं मार्वागव गाः
१.५.१० दीक्षायै वर्णेन तपसो रूपेण मनसो महिम्ना वाचो विभूत्या प्रजापतिस्त्वा युनक्तु प्रजाभ्योऽपानाय
; १.५.६ सोमाभिमर्शनमन्त्रः
१.५.११ वायुर्युनक्तु मनसा स्तोमं यज्ञाय वोढवे दधात्विन्द्र इन्द्रियं सत्याः कामा यजमानस्य सन्तु
सोम रारन्धि नो हृदि पिता नोऽसि मम तन्मा मा हिंसीः
१.५.१२ वृषकोऽसि त्रिष्टुप्छन्दा अनु त्वा रभे स्वस्ति मा सं पारया मा स्तोत्रस्य स्तोत्रं गम्यादिन्द्रवन्तो वनेमहि भक्षीमहि प्रजां इषम्
; १.५.७ पुनस्तनमन्त्रः
१.५.१३ इन्दविन्द्रपीतस्य त इन्द्रियावतो त्रिष्टुप्छन्दसः सर्वगणस्य सर्वगण उपहूत उपहूतस्य भक्षयामि
सोम गीर्भिष्ट्वा वयं वर्धयामो वाचोविदः सुमृडीको न आ विश
१.५.१४ सूर्यो युनक्तु वाचा स्तोमं यज्ञाय वोढवे दधात्विन्द्र इन्द्रियं सत्याः कामा यजमानस्य सन्तु
; १.५.८ सोमाप्यायनमन्त्रः
१.५.१५ स्वरोऽसि गयोऽसि जगच्छन्दा अनु त्वा रभे स्वस्ति मा सं पारया मा स्तोत्रस्य स्तोत्रं गम्यादिन्द्रवन्तो वनेमहि भक्षीमहि प्रजां इषम्
आ प्यायस्व सं एतु ते विश्वतः सोम वृष्ण्यं । भवा वाजस्य संगथे
१.५.१६ इन्दविन्द्रपीतस्य त इन्द्रियावतो त्रिष्टुप्छन्दसः सर्वगणस्य सर्वगण उपहूत उपहूतस्य भक्षयामि
; १.५.९ नाराशंसभक्षणमन्त्रः
१.५.१७ आयुर्मे प्राणो मनोऽसि मे प्राण आयुपत्न्यां ऋचि यन्मे मनो यमं गतं यद्वा मे अपरागतं राज्ञा सोमेन तद्वयं पुनरस्मासु दध्नसि
अवमैस्त ऊर्ध्वैस्ते काव्यैस्ते पितृभिर्भक्षितस्य मधुमतो नाराशंसस्य सर्वगणस्य सर्वगण उपहूत उपहूतस्य भक्षयामि
१.५.१८ यन्मे यमं वैवस्वतं मनो जगाम दूरगास्तन्म आवर्तया पुनर्जीवातवे न मर्तवेऽथो अरिष्टतातये
; १.५.१० स्तोमयोजनमन्त्रः
१.५.१९ येनाह्याजिं अजयद्विचक्ष्य येन श्येनं शकुनं सुपर्णं यदाहुश्चक्षुरदितावनन्तं सोमो नृचक्षा मयि तद्दधातु
दीक्षायै वर्णेन तपसो रूपेण मनसो महिम्ना वाचो विभूत्या प्रजापतिस्त्वा युनक्तु प्रजाभ्योऽपानाय
; १.५.११ स्तोमयोजनमन्त्रस्योत्तरभागः
वायुर्युनक्तु मनसा स्तोमं यज्ञाय वोढवे दधात्विन्द्र इन्द्रियं सत्याः कामा यजमानस्य सन्तु
; १.५.१२ यजमानवाचनमन्त्रः
वृषकोऽसि त्रिष्टुप्छन्दा अनु त्वा रभे स्वस्ति मा सं पारया मा स्तोत्रस्य स्तोत्रं गम्यादिन्द्रवन्तो वनेमहि भक्षीमहि प्रजां इषम्
; १.५.१३ चमसभक्षणमन्त्रः
इन्दविन्द्रपीतस्य त इन्द्रियावतो त्रिष्टुप्छन्दसः सर्वगणस्य सर्वगण उपहूत उपहूतस्य भक्षयामि
; १.५.१४ स्तोमयोजनमन्त्रस्य शेषभागः
सूर्यो युनक्तु वाचा स्तोमं यज्ञाय वोढवे दधात्विन्द्र इन्द्रियं सत्याः कामा यजमानस्य सन्तु
; १.५.१५ तृतीयसवने यजमानवाचनमन्त्रः
स्वरोऽसि गयोऽसि जगच्छन्दा अनु त्वा रभे स्वस्ति मा सं पारया मा स्तोत्रस्य स्तोत्रं गम्यादिन्द्रवन्तो वनेमहि भक्षीमहि प्रजां इषम्
; १.५.१६ तृतीयसवने चमसभक्षणमन्त्रः
इन्दविन्द्रपीतस्य त इन्द्रियावतो त्रिष्टुप्छन्दसः सर्वगणस्य सर्वगण उपहूत उपहूतस्य भक्षयामि
; १.५.१७ चर्व्ववेक्षणमन्त्रः
आयुर्मे प्राणो मनोऽसि मे प्राण आयुपत्न्यां ऋचि यन्मे मनो यमं गतं यद्वा मे अपरागतं राज्ञा सोमेन तद्वयं पुनरस्मासु दध्नसि
; १.५.१८ चर्व्ववेक्षणस्य वैकल्पिको मन्त्रः
यन्मे यमं वैवस्वतं मनो जगाम दूरगास्तन्म आवर्तया पुनर्जीवातवे न मर्तवेऽथो अरिष्टतातये
; १.५.१९ अक्षिविमार्जनमन्त्रः
येनाह्याजिं अजयद्विचक्ष्य येन श्येनं शकुनं सुपर्णं यदाहुश्चक्षुरदितावनन्तं सोमो नृचक्षा मयि तद्दधातु
 
; १.६.१ दशरात्रे षोडशिग्रहभक्षणमन्त्रः
१.६.१ ऐन्द्रं सहोऽसर्जि तस्य त इन्दविन्द्रपीतस्येन्द्रियावतोऽनुष्टुप्छन्दसो हरिवतः सर्वगणस्य सर्वगण उपहूत उपहूतस्य भक्षयामि
१.६.२ऐन्द्रं इन्दविन्द्रपीतस्यसहोऽसर्जि तस्यइन्द्रियावतोऽनुष्टुप्छन्दसःइन्दविन्द्रपीतस्येन्द्रियावतोऽनुष्टुप्छन्दसो हरिवतः सर्वगणस्य सर्वगण उपहूत उपहूतस्य भक्षयामि
; १.६.२ वाजपेये षोडशिग्रहभक्षणमन्त्रः
१.६.३ स्तुतस्य स्तुतं अस्यूर्जस्वत्पयस्वदा मा स्तोत्रस्य स्त्रोत्रं. गम्यादिन्द्रवन्तो वनेमहि भक्षीमहि प्रजां इषम्
इन्दविन्द्रपीतस्य त इन्द्रियावतोऽनुष्टुप्छन्दसः सर्वगणस्य सर्वगण उपहूत उपहूतस्य भक्षयामि
१.६.४ इष्टयजुषस्ते देव सोम स्तुतस्तोमस्य शस्तोक्थस्य तिरोह्न्यस्य योऽश्वसनिर्गोसनिर्भक्षस्तस्योपहूत उपहूतस्य भक्षयामि
; १.६.३ यजमानवाचनमन्त्रः
१.६.५ ऋतस्य त्वा देव स्तोमपदे विष्णोर्धामानि वि मुञ्चाम्येतत्त्वं देव स्तोमानवकरं अगन्नशीमहि वयं प्रतिष्ठाम्
स्तुतस्य स्तुतं अस्यूर्जस्वत्पयस्वदा मा स्तोत्रस्य स्त्रोत्रं. गम्यादिन्द्रवन्तो वनेमहि भक्षीमहि प्रजां इषम्
१.६.६ सोमेहानु मेहि सोम सह सदस इन्द्रियेण
; १.६.४ चमसभक्षणमन्त्रः
१.६.७ सुभूरसि श्रेष्ठो रश्मिर्देवानां संसद्देवानां यातुर्यया तन्वा ब्रह्म जिन्वसि तया मा जिन्व तया मा जनय प्रकाशं मा कुरु
इष्टयजुषस्ते देव सोम स्तुतस्तोमस्य शस्तोक्थस्य तिरोह्न्यस्य योऽश्वसनिर्गोसनिर्भक्षस्तस्योपहूत उपहूतस्य भक्षयामि
१.६.८ अपां पुष्पं अस्योषधीनां रस इन्द्रस्य प्रियतमं हविः स्वाहा
१.६.५
१.६.९ हारियोजनस्य ते देव सोमेष्टयजुषः स्तुतस्तोमस्य शस्तोक्थस्य योऽश्वसनिर्गोसनिर्भक्षस्तस्योपहूत उपहूतस्य भक्षयामि
ऋतस्य त्वा देव स्तोमपदे विष्णोर्धामानि वि मुञ्चाम्येतत्त्वं देव स्तोमानवकरं अगन्नशीमहि वयं प्रतिष्ठाम्
१.६.१० देवकृतस्यैनसोऽवयजनं असि पितृकृतस्यैनसोऽवयजनं असि मनुष्यकृतस्यैनसोऽवयजनं अस्यस्मत्कृतस्यैनसोऽवयजनं असि यद्दिवा च नक्तं चैनश्चकृम तस्यावयजनं असि यत्स्वपन्तश्च जाग्रतश्चैनश्चकृम तस्यावयजनं असि यद्विद्वांसश्चाविद्वांसश्चैनश्चकृम तस्यावयजनं अस्येनस-एनसावयजनं असि
१.६.६
१.६.११ अप्सु घौतस्य ते देव सोम नृभिः सुतस्य
सोमेहानु मेहि सोम सह सदस इन्द्रियेण
१.६.१२ मधुमन्तं भक्षं करोमि
१.६.७
१.६.१३ सं अद्भ्य ओषधीभ्यः
सुभूरसि श्रेष्ठो रश्मिर्देवानां संसद्देवानां यातुर्यया तन्वा ब्रह्म जिन्वसि तया मा जिन्व तया मा जनय प्रकाशं मा कुरु
१.६.१४ कामकामं म आ वर्तय
१.६.८
१.६.१५ ऊर्गस्यूर्जं मयि धेहि
अपां पुष्पं अस्योषधीनां रस इन्द्रस्य प्रियतमं हविः स्वाहा
१.६.१६ प्राण सोमपीथे मे जागृहि
१.६.९
१.६.१७ दधिक्राव्णो अकारिषं जिष्णोरश्वस्य वाजिनः । सुरभि नो मुखा करत्प्र न आयूंषि तारिषत्
हारियोजनस्य ते देव सोमेष्टयजुषः स्तुतस्तोमस्य शस्तोक्थस्य योऽश्वसनिर्गोसनिर्भक्षस्तस्योपहूत उपहूतस्य भक्षयामि
१.६.१०
देवकृतस्यैनसोऽवयजनं असि पितृकृतस्यैनसोऽवयजनं असि मनुष्यकृतस्यैनसोऽवयजनं अस्यस्मत्कृतस्यैनसोऽवयजनं असि यद्दिवा च नक्तं चैनश्चकृम तस्यावयजनं असि यत्स्वपन्तश्च जाग्रतश्चैनश्चकृम तस्यावयजनं असि यद्विद्वांसश्चाविद्वांसश्चैनश्चकृम तस्यावयजनं अस्येनस-एनसावयजनं असि
१.६.११
अप्सु घौतस्य ते देव सोम नृभिः सुतस्य
१.६.१२
मधुमन्तं भक्षं करोमि
१.६.१३
सं अद्भ्य ओषधीभ्यः
१.६.१४
कामकामं म आ वर्तय
१.६.१५
ऊर्गस्यूर्जं मयि धेहि
१.६.१६
प्राण सोमपीथे मे जागृहि
१.६.१७
दधिक्राव्णो अकारिषं जिष्णोरश्वस्य वाजिनः । सुरभि नो मुखा करत्प्र न आयूंषि तारिषत्
 
१.७.१
१.७.१ अश्वोऽस्यत्योऽसि मयोऽसि हयोऽसि वाज्यसि सप्तिरर्वाग्सि वृषासि
अश्वोऽस्यत्योऽसि मयोऽसि हयोऽसि वाज्यसि सप्तिरर्वाग्सि वृषासि
१.७.२ आदित्यानां पत्मान्विहि नमस्तेऽस्तु मा मा हिंसीः
१.७.२
१.७.३ वायोष्ट्वा तेजसा प्रति गृह्णामि नक्षत्राणां त्वां रूपेण प्रति गृह्णामि सूर्यस्य त्वा वर्चसा प्रति गृह्णामि
आदित्यानां पत्मान्विहि नमस्तेऽस्तु मा मा हिंसीः
१.७.४ रथन्तरं असि वामदेव्यं असि बृहदसि
१.७.३
१.७.५ अङ्कान्यङ्कू अभितो रथं यौ ध्वान्तं वाताग्रं अभिसंचरतौ दूरे हेतिरिन्द्रियवान्पतत्री ते नोऽग्नयः पप्रयः पारयन्तु
वायोष्ट्वा तेजसा प्रति गृह्णामि नक्षत्राणां त्वां रूपेण प्रति गृह्णामि सूर्यस्य त्वा वर्चसा प्रति गृह्णामि
१.७.६ वैश्वानरः प्रत्नथा नाकं आ रुह दिवः पृष्ठे मन्दमानः सुमन्मभिः सपूर्ववज्जन्तवे धनाः समानं अय्मन्पर्येति जागृविः
१.७.४
१.७.७ गिदैष ते रथ एष वां अश्विना रथोऽरिष्टो विश्वभेषजः
रथन्तरं असि वामदेव्यं असि बृहदसि
१.७.८ कृशानो सव्याना यच्छ
१.७.५
१.७.९ दासानो दक्षिणानव गृहाण
अङ्कान्यङ्कू अभितो रथं यौ ध्वान्तं वाताग्रं अभिसंचरतौ दूरे हेतिरिन्द्रियवान्पतत्री ते नोऽग्नयः पप्रयः पारयन्तु
१.७.६
वैश्वानरः प्रत्नथा नाकं आ रुह दिवः पृष्ठे मन्दमानः सुमन्मभिः सपूर्ववज्जन्तवे धनाः समानं अय्मन्पर्येति जागृविः
१.७.७
गिदैष ते रथ एष वां अश्विना रथोऽरिष्टो विश्वभेषजः
१.७.८
कृशानो सव्याना यच्छ
१.७.९
दासानो दक्षिणानव गृहाण
 
१.८.१ देवस्य त्वा सवितुः प्रसवेऽश्विनोर्बाहुभ्यां पूष्णो हस्ताभ्यां प्रति गृह्णामि
"https://sa.wikisource.org/wiki/पञ्चविंशब्राह्मणम्/अध्यायः_१" इत्यस्माद् प्रतिप्राप्तम्