"पञ्चविंशब्राह्मणम्/अध्यायः १" इत्यस्य संस्करणे भेदः

No edit summary
No edit summary
पङ्क्तिः २७८:
; १.६.४ चमसभक्षणमन्त्रः
इष्टयजुषस्ते देव सोम स्तुतस्तोमस्य शस्तोक्थस्य तिरोह्न्यस्य योऽश्वसनिर्गोसनिर्भक्षस्तस्योपहूत उपहूतस्य भक्षयामि
; १.६.५ स्तोमविमोचनमन्त्रः
१.६.५
ऋतस्य त्वा देव स्तोमपदे विष्णोर्धामानि वि मुञ्चाम्येतत्त्वं देव स्तोमानवकरं अगन्नशीमहि वयं प्रतिष्ठाम्
; १.६.६ हविर्योजनस्य अपरद्वारि निष्क्रमणमन्त्रः
१.६.६
सोमेहानु मेहि सोम सह सदस इन्द्रियेण
; १.६.७ आदित्योपस्थानमन्त्रः
१.६.७
सुभूरसि श्रेष्ठो रश्मिर्देवानां संसद्देवानां यातुर्यया तन्वा ब्रह्म जिन्वसि तया मा जिन्व तया मा जनय प्रकाशं मा कुरु
; १.६.८ आग्नीध्रीये होममन्त्रः
१.६.८
अपां पुष्पं अस्योषधीनां रस इन्द्रस्य प्रियतमं हविः स्वाहा
; १.६.९ परिधिनिवपनमन्त्रः
१.६.९
हारियोजनस्य ते देव सोमेष्टयजुषः स्तुतस्तोमस्य शस्तोक्थस्य योऽश्वसनिर्गोसनिर्भक्षस्तस्योपहूत उपहूतस्य भक्षयामि
; १.६.१० अग्नौ शकलप्रहरणमन्त्रः
१.६.१०
देवकृतस्यैनसोऽवयजनं असि पितृकृतस्यैनसोऽवयजनं असि मनुष्यकृतस्यैनसोऽवयजनं अस्यस्मत्कृतस्यैनसोऽवयजनं असि यद्दिवा च नक्तं चैनश्चकृम तस्यावयजनं असि यत्स्वपन्तश्च जाग्रतश्चैनश्चकृम तस्यावयजनं असि यद्विद्वांसश्चाविद्वांसश्चैनश्चकृम तस्यावयजनं अस्येनस-एनसावयजनं असि
; १.६.११ उद्गातृजपमन्त्रः
अप्सु घौतस्य ते देव सोम नृभिः सुतस्य
; १.६.१२ पाण्युपघ्राणमन्त्रः
मधुमन्तं भक्षं करोमि
; १.६.१३ चमससिञ्चनमन्त्रः
सं अद्भ्य ओषधीभ्यः
; १.६.१४ आत्माभिमुखे चमसावर्त्तनमन्त्रः
१.६.१४
कामकामं म आ वर्तय
; १.६.१५ उरसि पाणिधारणमन्त्रः
१.६.१५
ऊर्गस्यूर्जं मयि धेहि
; १.६.१६ मुख्यप्राणाभिमर्शनमन्त्रः
१.६.१६
प्राण सोमपीथे मे जागृहि
; १.६.१७ दधिभक्षणमन्त्रः
दधिक्राव्णो अकारिषं जिष्णोरश्वस्य वाजिनः । सुरभि नो मुखा करत्प्र न आयूंषि तारिषत्
 
; १.७.१ दक्षिणाप्रतिगृहीतुरश्वमुखमार्जनमन्त्रः
१.७.१
अश्वोऽस्यत्योऽसि मयोऽसि हयोऽसि वाज्यसि सप्तिरर्वाग्सि वृषासि
; १.७.२ रथशिरआलम्भनजपमन्त्रः
१.७.२
आदित्यानां पत्मान्विहि नमस्तेऽस्तु मा मा हिंसीः
; १.७.३ रथ्यस्थानग्रहणमन्त्रः
१.७.३
वायोष्ट्वा तेजसा प्रति गृह्णामि नक्षत्राणां त्वां रूपेण प्रति गृह्णामि सूर्यस्य त्वा वर्चसा प्रति गृह्णामि
; १.७.४ रथ्याङ्गग्रहणमन्त्रः
१.७.४
रथन्तरं असि वामदेव्यं असि बृहदसि
; १.७.५ रधचक्रसम्मार्ज्जनमन्त्रः
१.७.५
अङ्कान्यङ्कू अभितो रथं यौ ध्वान्तं वाताग्रं अभिसंचरतौ दूरे हेतिरिन्द्रियवान्पतत्री ते नोऽग्नयः पप्रयः पारयन्तु
; १.७.६ रथारोहणमन्त्रः
वैश्वानरः प्रत्नथा नाकं आ रुह दिवः पृष्ठे मन्दमानः सुमन्मभिः सपूर्ववज्जन्तवे धनाः समानं अय्मन्पर्येति जागृविः
; १.७.७ आरुह्य जपमन्त्रः
१.७.७
गिदैष ते रथ एष वां अश्विना रथोऽरिष्टो विश्वभेषजः
; १.७.८ वामरश्मिग्रहणमन्त्रः
१.७.८
कृशानो सव्याना यच्छ
; १.७.९ दक्षिणरश्मिग्रहणमन्त्रः
१.७.९
दासानो दक्षिणानव गृहाण
 
; १.८.१ दक्षिणाप्रतिग्रहे प्रथमजपमन्त्रः
१.८.१ देवस्य त्वा सवितुः प्रसवेऽश्विनोर्बाहुभ्यां पूष्णो हस्ताभ्यां प्रति गृह्णामि
१.८.२ वरुणस्त्वा नयतु देवि दक्षिणे वरुणायाश्वं तेनामृतत्वं अशीय वयो दात्रे भूयान्मयो मह्यं प्रतिग्रहीत्रे
; १.८.२ द्रव्यानामधिष्ठातृदेवतोद्देशमन्त्रः
१.८.३ वरुणस्त्वा नयतु देवि दक्षिणे रुद्राय गां तयामृतत्वं अशीय वयो दात्रे भूयान्मयो मह्यं प्रतिग्रहीत्रे
१.८.२ वरुणस्त्वा नयतु देवि दक्षिणे वरुणायाश्वं तेनामृतत्वं अशीय वयो दात्रे भूयान्मयो मह्यं प्रतिग्रहीत्रे
१.८.४ वरुणस्त्वा नयतु देवि दक्षिणेऽग्नयेऽजम्
; १.८.३ गोप्रतिग्रहमन्त्रः
१.८.५ अग्नये हिरण्यम्
१.८.६वरुणस्त्वा अग्नीषोमाभ्यांनयतु अजान्मयामृतत्वंदेवि दक्षिणे रुद्राय गां तयामृतत्वं अशीय वयो दात्रे भूयान्मयो मह्यं प्रतिग्रहीत्रे
; १.८.४ अजप्रतिग्रहमन्त्रः
१.८.७ अन्नस्यान्नपतिः प्रादादनमीवस्य शुष्मिणो नमो विश्वजनस्य क्षामाय भुञ्जति मा मा हिंसीः
१.८.४ वरुणस्त्वा नयतु देवि दक्षिणेऽग्नयेऽजम्
१.८.८ वरुणस्त्वा नयतु देवि दक्षिणे त्वष्ट्रेऽविं तयामृतत्वं अशीय वयो दात्रे भूयान्मयो मह्यं प्रतिग्रहीत्रे
; १.८.५ हिरण्यप्रतिग्रहमन्त्रः
१.८.९ ग्नास्त्वाऽकृन्तन्नपसोऽतन्वत वयित्र्योऽवयन्
१.८.५ अग्नये हिरण्यम्
१.८.१० वरुणस्त्वा नयतु देवि दक्षिणे बृहस्पतये वासस्तेनामृतत्वं अशीय वयो दात्रे भूयान्मयो मह्यं प्रतिगृहीत्रे
; १.८.६ अजाप्रतिग्रहमन्त्रः
१.८.११ वरुणस्त्वा नयतु देवि दक्षिणे उत्तानायाङ्गिरसायाप्राणत्तेनामृतत्वं अशीय वयो दात्रे भूयान्मयो मह्यं प्रतिग्रहीत्रे
१.८.१३अग्नीषोमाभ्यां वायवे मृगं तेनामृतत्वंअजान्मयामृतत्वं अशीय वयो दात्रे भूयान्मयो मह्यं प्रतिग्रहीत्रे
१.८.१२ वरुणस्त्वा नयतु देवि दक्षिणे पूष्ण उष्ट्रम्
; १.८.७ अविअन्नयोः प्रतिग्रहमन्त्रः
१.८.१३ वायवे मृगं तेनामृतत्वं अशीय वयो दात्रे भूयान्मयो मह्यं प्रतिग्रहीत्रे
१.८.७ अन्नस्यान्नपतिः प्रादादनमीवस्य शुष्मिणो नमो विश्वजनस्य क्षामाय भुञ्जति मा मा हिंसीः
१.८.१४ जापतये हस्तिनं प्रजापतये वराहं प्रजापतये व्रीहियवांस्तैरमृतत्वं अशीय वयो दात्रे भूयान्मयो मह्यं प्रतिग्रहीत्रे
; १.८.८ अविप्रतिग्रहमन्त्रशेषभागः
१.८.१५ वरुणस्त्वा नयतु देवि दक्षिणे क्षेत्रपतये तिलमाषास्तैरमृतत्वं अशीय वयो दात्रे भूयान्मयो मह्यं प्रतिग्रहीत्रे
१.८.१६ वरुणस्त्वा नयतु देवि दक्षिणे सवित्रेऽश्वतरं वाश्वतरीं वात्वष्ट्रेऽविं तयामृतत्वं अशीय वयो दात्रे भूयान्मयो मह्यं प्रतिग्रहीत्रे
; १.८.९ वस्त्रप्रतिग्रहमन्त्रः
१.८.१७ क इदं कस्मा अदात्कामः कामायादात्कामो दाता कामः प्रतिग्रहीता कामः समुद्रं आविशत्कामेन त्वा प्रति गृह्णामि कामैतत्ते
१.८.९ ग्नास्त्वाऽकृन्तन्नपसोऽतन्वत वयित्र्योऽवयन्
; १.८.१० वस्त्रप्रतिग्रहद्वितीयमन्त्रः
१.८.१० वरुणस्त्वा नयतु देवि दक्षिणे बृहस्पतये वासस्तेनामृतत्वं अशीय वयो दात्रे भूयान्मयो मह्यं प्रतिगृहीत्रे
; १.८.११ अचेतनवस्तुप्रतिग्रहे जपमन्त्रः
१.८.११ वरुणस्त्वा नयतु देवि दक्षिणे उत्तानायाङ्गिरसायाप्राणत्तेनामृतत्वं अशीय वयो दात्रे भूयान्मयो मह्यं प्रतिग्रहीत्रे
; १.८.१२ उष्ट्रप्रतिगृहमन्त्रः
१.८.१२ वरुणस्त्वा नयतु देवि दक्षिणे पूष्ण उष्ट्रम्
; १.८.१३ मृगप्रतिग्रहमन्त्रः
१.८.१५वायवे वरुणस्त्वामृगं नयतु देवि दक्षिणे क्षेत्रपतये तिलमाषास्तैरमृतत्वंतेनामृतत्वं अशीय वयो दात्रे भूयान्मयो मह्यं प्रतिग्रहीत्रे
१..१४
१.८.१४ जापतये हस्तिनं प्रजापतये वराहं प्रजापतये व्रीहियवांस्तैरमृतत्वं अशीय वयो दात्रे भूयान्मयो मह्यं प्रतिग्रहीत्रे
१..१५
१.८.८ वरुणस्त्वा नयतु देवि दक्षिणे त्वष्ट्रेऽविंक्षेत्रपतये तयामृतत्वंतिलमाषास्तैरमृतत्वं अशीय वयो दात्रे भूयान्मयो मह्यं प्रतिग्रहीत्रे
१..१६
१.८.३ वरुणस्त्वा नयतु देवि दक्षिणे रुद्रायसवित्रेऽश्वतरं वाश्वतरीं गांवा तयामृतत्वं अशीय वयो दात्रे भूयान्मयो मह्यं प्रतिग्रहीत्रे
१.८.१७
१.८.१७ क इदं कस्मा अदात्कामः कामायादात्कामो दाता कामः प्रतिग्रहीता कामः समुद्रं आविशत्कामेन त्वा प्रति गृह्णामि कामैतत्ते
 
१.९.१ रश्मिरसि क्षयाय त्वा क्षयं जिन्व सवितृप्रसूता बृहस्पतये स्तुत
"https://sa.wikisource.org/wiki/पञ्चविंशब्राह्मणम्/अध्यायः_१" इत्यस्माद् प्रतिप्राप्तम्