"पञ्चविंशब्राह्मणम्/अध्यायः १" इत्यस्य संस्करणे भेदः

No edit summary
No edit summary
पङ्क्तिः ३५०:
; १.८.१३ मृगप्रतिग्रहमन्त्रः
वायवे मृगं तेनामृतत्वं अशीय वयो दात्रे भूयान्मयो मह्यं प्रतिग्रहीत्रे
; १.८.१४ पुरुषहस्तिवराहव्रीहिप्रतिग्रहमन्त्रः
१.८.१४
जापतये हस्तिनं प्रजापतये वराहं प्रजापतये व्रीहियवांस्तैरमृतत्वं अशीय वयो दात्रे भूयान्मयो मह्यं प्रतिग्रहीत्रे
; १.८.१५ तिलमात्रप्रतिग्रहमन्त्रः
१.८.१५
वरुणस्त्वा नयतु देवि दक्षिणे क्षेत्रपतये तिलमाषास्तैरमृतत्वं अशीय वयो दात्रे भूयान्मयो मह्यं प्रतिग्रहीत्रे
; १.८.१६ अश्वतरप्रतिग्रहमन्त्रः
१.८.१६
वरुणस्त्वा नयतु देवि दक्षिणे सवित्रेऽश्वतरं वाश्वतरीं वा तयामृतत्वं अशीय वयो दात्रे भूयान्मयो मह्यं प्रतिग्रहीत्रे
; १.८.१७ मन्त्रोत्तरभागानुषञ्जनमन्त्रः
१.८.१७
क इदं कस्मा अदात्कामः कामायादात्कामो दाता कामः प्रतिग्रहीता कामः समुद्रं आविशत्कामेन त्वा प्रति गृह्णामि कामैतत्ते
 
; १.९.१ प्रथमस्तोमभागमन्त्रः
१.९.१ रश्मिरसि क्षयाय त्वा क्षयं जिन्व सवितृप्रसूता बृहस्पतये स्तुत
१.९.२रश्मिरसि प्रेतिरसि धर्मणेक्षयाय त्वा धर्मंक्षयं जिन्व सवितृप्रसूता बृहस्पतये स्तुत
; १.९.२ द्वितीयस्तोमभागमन्त्रः
१.९.३ अन्वितिरसि दिवे त्वा दिवं जिन्व सवितृप्रसूता बृहस्पतये स्तुत
१.९.४प्रेतिरसि संधिरस्यन्तरिक्षायधर्मणे त्वान्तरिक्षंत्वा धर्मं जिन्व सवितृप्रसूता बृहस्पतये स्तुत
; १.९.३ तृतीयस्तोमभागमन्त्रः
१.९.५ प्रतिधिरसि पृथिव्यै त्वा पृथिवीं जिन्व सवितृप्रसूता बृहस्पतये स्तुत
१.९.६अन्वितिरसि विष्टम्भोऽसि वृष्ट्यैदिवे त्वा वृष्टिंदिवं जिन्व सवितृप्रसूता बृहस्पतये स्तुत
; १.९.४ चतुर्थस्तोमभागमन्त्रः
१.९.७ प्राचोऽस्यह्ने त्वाहर्जिन्व सवितृप्रसूता बृहस्पतये स्तुत
१.९.८संधिरस्यन्तरिक्षाय अन्वासि रात्र्यै रात्रिंत्वान्तरिक्षं जिन्व सवितृप्रसूता बृहस्पतये स्तुत
; १.९.५ पञ्चमस्तोमभागमन्त्रः
१.९.९ उशिगसि वसुभ्यस्त्वा वसून्जिन्व सवितृप्रसूता बृहस्पतये स्तुत
१.९.१०प्रतिधिरसि प्रकेतोऽसिपृथिव्यै रुद्रेभ्यस्त्वात्वा रुद्रान्जिन्वपृथिवीं जिन्व सवितृप्रसूता बृहस्पतये स्तुत
; १.९.६ षष्ठस्तोमभागमन्त्रः
१.९.११ सुदीतिरस्यादित्येभ्यस्त्वादित्यान्जिन्व सवितृप्रसूता बृहस्पतये स्तुत
१.९.१२विष्टम्भोऽसि ओजोऽसिवृष्ट्यै पितृभ्यस्त्वात्वा पितॄन्जिन्ववृष्टिं जिन्व सवितृप्रसूता बृहस्पतये स्तुत
; १.९.७ सप्तमस्तोमभागमन्त्रः
१.९.७ प्राचोऽस्यह्ने त्वाहर्जिन्व सवितृप्रसूता बृहस्पतये स्तुत
; १.९.८ अष्टमस्तोमभागमन्त्रः
१.९.३अन्वासि अन्वितिरसिरात्र्यै दिवे त्वा दिवंरात्रिं जिन्व सवितृप्रसूता बृहस्पतये स्तुत
; १.९.९ नवमस्तोमभागमन्त्रः
१.९.९ उशिगसि वसुभ्यस्त्वा वसून्जिन्व सवितृप्रसूता बृहस्पतये स्तुत
; १.९.१० दशमस्तोमभागमन्त्रः
प्रकेतोऽसि रुद्रेभ्यस्त्वा रुद्रान्जिन्व सवितृप्रसूता बृहस्पतये स्तुत
; १.९.११ एकादशस्तोमभागमन्त्रः
१.९.११ सुदीतिरस्यादित्येभ्यस्त्वादित्यान्जिन्व सवितृप्रसूता बृहस्पतये स्तुत
; १.९.१२ द्वादशस्तोमभागमन्त्रः
ओजोऽसि पितृभ्यस्त्वा पितॄन्जिन्व सवितृप्रसूता बृहस्पतये स्तुत
 
; १.१०.१ त्रयोदशस्तोमभागमन्त्रः
१.१०.१ तन्तुरसि प्रजाभ्यस्त्वा प्रजा जिन्व सवितृप्रसूता बृहस्पतये स्तुत
१.१०.२तन्तुरसि रोदस्यस्योषधीभ्यस्त्वौषधीर्जिन्वप्रजाभ्यस्त्वा प्रजा जिन्व सवितृप्रसूता बृहस्पतये स्तुत
; १.१०.२ चतुर्दशस्तोमभागमन्त्रः
१.१०.३ पृतनाषाडसि पशुभ्यस्त्वा पशून्जिन्व सवितृप्रसूता बृहस्पतये स्तुत
१.१०.४ अभिजिदसि युक्तग्रावेन्द्राय त्वेन्द्रं जिन्वरोदस्यस्योषधीभ्यस्त्वौषधीर्जिन्व सवितृप्रसूता बृहस्पतये स्तुत
; १.१०.३ पञ्चदशस्तोमभागमन्त्रः
१.१०.५ अधिपतिरसि प्राणाय त्वा प्राणान्जिन्व सवितृप्रसूता बृहस्पतये स्तुत
१.१०.६पृतनाषाडसि धरुणोऽस्यपानायपशुभ्यस्त्वा त्वापानान् जिन्वपशून्जिन्व सवितृप्रसूता बृहस्पतये स्तुत
; १.१०.४ षोडशस्तोमभागमन्त्रः
१.१०.७ संसर्पोऽसि चक्षुषे त्वा चक्षुर्जिन्व सवितृप्रसूता बृहस्पतये स्तुत
१.१०.८अभिजिदसि वयोधायुक्तग्रावेन्द्राय असि क्षेत्राय त्वा क्षेत्रंत्वेन्द्रं जिन्व सवितृप्रसूता बृहस्पतये स्तुत
; १.१०.५ सप्तदशस्तोमभागमन्त्रः
१.१०.९ त्रिवृदसि त्रिवृते त्वा सवृदसि सवृते त्वा प्रवृदसि प्रवृते त्वानुवृदस्यनुवृते त्वा सवितृप्रसूता बृहस्पतये स्तुत
१.१०.१०अधिपतिरसि निरोहोऽसि निरोहायप्राणाय त्वा संरोहोऽसि संरोहाय त्वा प्ररोहोऽसि प्ररोहाय त्वानुरोहोऽस्यनुरोहाय त्वाप्राणान्जिन्व सवितृप्रसूता बृहस्पतये स्तुत
; १.१०.६ अष्टादशस्तोमभागमन्त्रः
१.१०.११ वसुकोऽसि वस्यष्टिरसि वेषश्रीरसि सवितृप्रसूता बृहस्पतये स्तुत
१.१०.१धरुणोऽस्यपानाय तन्तुरसि प्रजाभ्यस्त्वा प्रजात्वापानान् जिन्व सवितृप्रसूता बृहस्पतये स्तुत
१.१०.१२ आक्रमोऽस्याक्रमाय त्वा संक्रमोऽसि संक्रमाय त्वोत्क्रमोऽस्युत्क्रमाय त्वोत्क्रान्तिरस्युत्क्रान्त्यै त्वा सवितृप्रसूता बृहस्पतये स्तुत
; १.१०.७ एकोनविंशस्तोमभागमन्त्रः
१.९.५संसर्पोऽसि प्रतिधिरसि पृथिव्यैचक्षुषे त्वा पृथिवीं जिन्वचक्षुर्जिन्व सवितृप्रसूता बृहस्पतये स्तुत
; १.१०.८ विंशस्तोमभागमन्त्रः
१.९.१वयोधा रश्मिरसिअसि क्षयायक्षेत्राय त्वा क्षयंक्षेत्रं जिन्व सवितृप्रसूता बृहस्पतये स्तुत
; १.१०.९ एकविंशाद्याश्चत्वारः स्तोमभागमन्त्राः
१.१०.९ त्रिवृदसि त्रिवृते त्वा सवृदसि सवृते त्वा प्रवृदसि प्रवृते त्वानुवृदस्यनुवृते त्वा सवितृप्रसूता बृहस्पतये स्तुत
; १.१०.१० स्तोत्रानुमन्त्रणाश्चत्वारो मन्त्राः
निरोहोऽसि निरोहाय त्वा संरोहोऽसि संरोहाय त्वा प्ररोहोऽसि प्ररोहाय त्वानुरोहोऽस्यनुरोहाय त्वा सवितृप्रसूता बृहस्पतये स्तुत
; १.१०.११ सन्धिस्तोत्रस्य त्रेधानुमन्त्रणमन्त्रः
१.१०.११ वसुकोऽसि वस्यष्टिरसि वेषश्रीरसि सवितृप्रसूता बृहस्पतये स्तुत
; १.१०.१२ अप्तोर्य्यामस्य यज्ञस्य अतिरिक्तस्तोमानुमन्त्रणमन्त्राः
१.१०.१२ आक्रमोऽस्याक्रमाय त्वा संक्रमोऽसि संक्रमाय त्वोत्क्रमोऽस्युत्क्रमाय त्वोत्क्रान्तिरस्युत्क्रान्त्यै त्वा सवितृप्रसूता बृहस्पतये स्तुत
 
 
"https://sa.wikisource.org/wiki/पञ्चविंशब्राह्मणम्/अध्यायः_१" इत्यस्माद् प्रतिप्राप्तम्