"ऋग्वेदः सूक्तं १०.४३" इत्यस्य संस्करणे भेदः

No edit summary
No edit summary
पङ्क्तिः ७:
| next = [[ऋग्वेद: सूक्तं १०.४४|सूक्तं १०.४४]]
| notes = दे. इन्द्रः। जगती, १०-११ त्रिष्टुप् ।
उक्थ्ये ब्राह्मणाच्छंसिनस्तृतीयसवन एतत्सूक्तम् । सूत्रितं च-' अच्छा म इन्द्रं बृहस्पते युवमिन्द्रश्च वस्व इति याज्ये ' ( आश्व. श्रौ. [https://sa.wikisource.org/s/18a0 ६. १]) इति । षष्ठेऽहन्यप्यस्यैतत्सूक्तम् । सूत्रितं च--' अच्छा म इन्द्रमिति नित्यमैकाहिकम् ' ( आश्व. श्रौ. [https://sa.wikisource.org/s/14p5 ८.३]) इति ।।
}}
<poem>
"https://sa.wikisource.org/wiki/ऋग्वेदः_सूक्तं_१०.४३" इत्यस्माद् प्रतिप्राप्तम्