"वराहपुराणम्/अध्यायः १००" इत्यस्य संस्करणे भेदः

{{header | title = ../ | author = | translator = | section = अध्यायः १०० | previou... नवीन पृष्ठं निर्मीत अस्ती
 
No edit summary
 
पङ्क्तिः ८:
| notes =
}}
<poem><span style="font-size: 14pt; line-height:200%">अथ जलधेनुदान विधिः ।।
होतोवाच ।।
जलधेनुं प्रवक्ष्यामि पुण्येऽह्नि विधिपूर्वकम् ।।
गोचर्म्ममात्रं भूभागं गोमयेनोपलेपयेत् ।। १ ।।
तत्र मध्ये तु राजेन्द्र पूर्णं कुम्भं च विन्यसेत् ।।
जलपूर्णं सुगन्धाढ्यं कर्पूरागुरुचन्दनैः ।। २ ।।
वासितं गन्धतोयेन तां धेनुं परिकल्पयेत् ।।
वत्सं तथापरं कल्प्य जलेन परिपूरितम् ।। ३।।
वर्द्धनीकं(वर्द्धनकिं) महाराज यन्त्रपुष्पैः समन्वितम् ।।
दूर्वांकुरैरुपस्तीर्य स्रग्भिश्चैव विभूषितम् ।। ४ ।।
पंचरत्नानि निःक्षिप्य तस्मिन् कुम्भे नराधिप ।।
मांसीमुशीरं कुष्ठं च तथा शैलेयबालुकम् ।। ५ ।।
धात्रीफलं सर्षपाश्च सर्वधान्यानि पार्थिव ।।
चतुर्दिक्ष्वपि पात्राणि चत्वार्येव प्रकल्पयेत् ।। ६ ।।
एकं घृतमयं पात्रं द्वितीयं दधिपूरितम् ।।
तृतीयं मधुनश्चैव चतुर्थं शर्करावृतम् ।। ७ ।।
सुवर्णमुखचक्षूंषि शृंगं कृष्णांगरेषु च ।।
प्रशस्तपत्रश्रवणां मुक्ताफलमयेक्षणाम् ।।८ ।।
ताम्रपृष्ठां कांस्यदोहां दर्भरोमसमन्विताम् ।।
पुच्छं सूत्रमयं कृत्वा कृष्णाभरण घण्टिकाम् ।। ९ ।।
कम्बले पुष्पमालां च गुडास्यां शुक्तिदन्तिकाम् ।।
जिह्वां शर्करया कृत्वा नवनीतेन च स्तनान् ।। 100.१० ।।
इक्षुपादां तु राजेन्द्र गन्धपुष्पोपशोभिताम् ।।
कृष्णाजिनोपरि स्थाप्य वस्त्रेणाच्छादितां तु ताम् ।। ११ ।।
गन्धपुष्पैः समभ्यर्च्य विप्राय विनिवेदयेत् ।।
एवं धेनुं तदा दत्त्वा ब्राह्मणे वेदपारगे ।। १२।।
साधुविप्राय राजेन्द्र श्रोत्रियायाहिताग्नये ।।
तपोवृद्धाय पात्राय दातव्या च कुटुम्बिने ।। १३ ।।
यो ददाति नरो राजन् यः पश्यति शृणोति च ।।
प्रतिगृह्णाति यो विप्रः सर्वे मुच्यन्ति पातकात् ।। १४ ।।
ब्रह्महा पितृहा गोघ्नः सुरापो गुरुतल्पगः ।।
मुक्ताः सर्वपापैस्तु गन्तारो विष्णुमंदिरे ।। १५ ।।
विमुक्तः सर्वपापैस्तु विष्णुलोकं स गच्छति ।।
योऽश्वमेधेन यजते समाप्तवरदक्षिणः ।। १६ ।।
जलधेनुं च यो दद्यात्सममेतन्नराधिप ।।
जलाहारस्त्वेकदिनं तिष्ठेच्च जलधेनुदः ।। १७ ।।
ग्राहकोऽपि त्रिरात्रं वै तिष्ठेदेवं न संशयः ।।
यत्र क्षीरवहा नद्यो मधुपायसकर्दमाः ।।१८।।
यत्र चाप्सरसां गीतं तत्र यान्ति जलप्रदाः ।।
दाता च दापकश्चैव प्रतिग्राही च यो द्विजः ।। १९ ।।
सर्वपापविनिर्मुक्तः विष्णुसायुज्यमाप्नुयुः ।।
जलधेनुविधानं यः शृणुयात्कीर्त्तयेदपि ।। 100.२० ।।
सर्वपापविनिर्मुक्तः स्वर्गमेति जितेन्द्रियः ।। २१ ।।
इति श्रीवराहपुराणे श्वेतविनीताश्वोपाख्याने जलधेनुविधिर्नाम शततमोऽध्यायः ।। १०० ।।
 
</span></poem>
"https://sa.wikisource.org/wiki/वराहपुराणम्/अध्यायः_१००" इत्यस्माद् प्रतिप्राप्तम्