"कैवल्योपनिषद्" इत्यस्य संस्करणे भेदः

upanishad
No edit summary
पङ्क्तिः २:
 
कैवल्योपनिषद्वेद्यं कैवल्यानन्दतुन्दिलम् .
 
कैवल्यगिरिजारामं स्वमात्रं कलयेऽन्वहम् ..
ॐ सहनाववतु . सह नौ भुनक्तु . सह वीर्यं करवावहै .
तेजस्विनावधीतमस्तु . मा विद्विषावहै ..
ॐ शान्तिः शान्तिः शान्तिः ..
 
ॐ अथाश्वलायनो भगवन्तं परमेष्ठिनमुपसमेत्योवाच .
 
अधीहि भगवन्ब्रह्मविद्यां वरिष्ठां सदा सद्भिः सेव्यमानां निगूढाम् .
 
यथाऽचिरात्सर्वपापं व्यपोह्य परात्परं पुरुषं याति विद्वान् .. १..
 
तस्मै स होवाच पितामहश्च श्रद्धाभक्तिध्यानयोगादवैहि .. २..
 
न कर्मणा न प्रजया धनेन त्यागेनैके अमृतत्वमानशुः .
परेण नाकं निहितं गुहायां विभ्राजते यद्यतयो विशन्ति .. ३.
.
वेदान्तविज्ञानसुनिश्र्चितार्थाः संन्यासयोगाद्यतयः शुद्धसत्त्वाः .
ते ब्रह्मलोकेषु परान्तकाले परामृताः परिमुच्यन्ति सर्वे .. ४..
 
विविक्तदेशे च सुखासनस्थः शुचिः समग्रीवशिरःशरीरः .
अन्त्याश्रमस्थः सकलेन्द्रियाणि निरुध्य भक्त्या स्वगुरुं प्रणम्य .. ५..
 
हृत्पुण्डरीकं विरजं विशुद्धं विचिन्त्य मध्ये विशदं विशोकम् .
अचिन्त्यमव्यक्तमनन्तरूपं शिवं प्रशान्तममृतं ब्रह्मयोनिम् .. ६..
 
तमादिमध्यान्तविहीनमेकं विभुं चिदानन्दमरूपमद्भुतम् .
उमासहायं परमेश्वरं प्रभुं त्रिलोचनं नीलकण्ठं प्रशान्तम् .
ध्यात्वा मुनिर्गच्छति भूतयोनिं समस्तसाक्षिं तमसः परस्तात् .. ७..
 
स ब्रह्मा स शिवः सेन्द्रः सोऽक्षरः परमः स्वराट् .
स एव विष्णुः स प्राणः स कालोऽग्निः स चन्द्रमाः .. ८..
 
स एव सर्वं यद्भूतं यच्च भव्यं सनातनम् .
ज्ञात्वा तं मृत्युमत्येति नान्यः पन्था विमुक्तये .. ९..
 
सर्वभूतस्थमात्मानं सर्वभूतानि चात्मनि .
सम्पश्यन्ब्रह्म परमं याति नान्येन हेतुना .. १०..
 
आत्मानमरणिं कृत्वा प्रणवं चोत्तरारणिम् .
ज्ञाननिर्मथनाभ्यासात्पापं दहति पण्डितः .. ११..
 
स एव मायापरिमोहितात्मा शरीरमास्थाय करोति सर्वम् .
स्त्रियन्नपानादिविचित्रभोगैः स एव जाग्रत्परितृप्तिमेति .. १२..
 
स्वप्ने स जीवः सुखदुःखभोक्ता स्वमायया कल्पितजीवलोके .
सुषुप्तिकाले सकले विलीने तमोऽभिभूतः सुखरूपमेति .. १३..
 
पुनश्च जन्मान्तरकर्मयोगात्स एव जीवः स्वपिति प्रबुद्धः .
पुरत्रये क्रीडति यश्च जीवस्ततस्तु जातं सकलं विचित्रम् .
आधारमानन्दमखण्डबोधं यस्मिँल्लयं याति पुरत्रयं च .. १४..
 
एतस्माज्जायते प्राणो मनः सर्वेन्द्रियाणि च .
खं वायुर्ज्योतिरापश्च पृथिवी विश्वस्य धारिणी .. १५..
 
यत्परं ब्रह्म सर्वात्मा विश्वस्यायतनं महत् .
सूक्ष्मात्सूक्ष्मतरं नित्यं स त्वमेव त्वमेव तत् .. १६..
 
जाग्रत्स्वप्नसुषुप्त्यादिप्रपञ्चं यत्प्रकाशते .
तद्ब्रह्माहमिति ज्ञात्वा सर्वबन्धैः प्रमुच्यते .. १७..
 
त्रिषु धामसु यद्भोग्यं भोक्ता भोगश्च यद्भवेत् .
तेभ्यो विलक्षणः साक्षी चिन्मात्रोऽहं सदाशिवः .. १८..
 
मय्येव सकलं जातं मयि सर्वं प्रतिष्ठितम् .
मयि सर्वं लयं याति तद्ब्रह्माद्वयमस्म्यहम् .. १९..
.. प्रथमः खण्डः .. १..
 
अणोरणीयानहमेव तद्वन्महानहं विश्वमहं विचित्रम् .
पुरातनोऽहं पुरुषोऽहमीशो हिरण्मयोऽहं शिवरूपमस्मि .. २०..
 
अपाणिपादोऽहमचिन्त्यशक्तिः पश्याम्यचक्षुः स शृणोम्यकर्णः .
अहं विजानामि विविक्तरूपो न चास्ति वेत्ता मम चित्सदाऽहम् .. २१
 
वेदैरनेकैरहमेव वेद्यो वेदान्तकृद्वेदविदेव चाहम् .
न पुण्यपापे मम नास्ति नाशो न जन्म देहेन्द्रियबुद्धिरस्ति .. २२..
 
न भूमिरापो न च वह्निरस्ति न चानिलो मेऽस्ति न चाम्बरं च .
एवं विदित्वा परमात्मरूपं गुहाशयं निष्कलमद्वितीयम् .. २३
 
समस्तसाक्षिं सदसद्विहीनं प्रयाति शुद्धं परमात्मरूपम् ..
यः शतरूद्रियमधीते सोऽग्निपूतो भवति सुरापानात्पूतो भवति
Line ६० ⟶ ८८:
स कृत्याकृत्यात्पूतो भवति तस्मादविमुक्तमाश्रितो
भवत्त्वित्याश्रमी सर्वदा सकृद्वा जपेत् ..
 
अनेन ज्ञानमाप्नोति संसारार्णवनाशनम् . तस्मादेवं विदित्वैनं कैवल्यं
पदमश्नुते कैवल्यं पदमश्नुत इति .. २४..
द्वितीयः खण्डः .. २..
 
ॐ सहनाववतु . सह नौ भुनक्तु . सह वीर्यं करवावहै .
तेजस्विनावधीतमस्तु . मा विद्विषावहै ..
"https://sa.wikisource.org/wiki/कैवल्योपनिषद्" इत्यस्माद् प्रतिप्राप्तम्