"हंसोपनिषद्" इत्यस्य संस्करणे भेदः

No edit summary
 
No edit summary
पङ्क्तिः १:
{{Upanishad}}
.. हंसोपनिषत् ..
 
.. हंसोपनिषत् .. १५
.. हंसोपनिषत् ..
हंसाख्योपनिषत्प्रोक्तनादालिर्यत्र विश्रमेत् .
 
तदाधारं निराधारं ब्रह्ममात्रमहं महः ..
.. हंसोपनिषत् .. १५
ॐ पूर्णमद इति शान्तिः ..
 
गौतम उवाच .
<div class="verse">
भगवन्सर्वधर्मज्ञ सर्वशास्त्रविशारद .
<pre>
ब्रह्मविद्याप्रबोधो हि केनोपायेन जायते .. १..
हंसाख्योपनिषत्प्रोक्तनादालिर्यत्र विश्रमेत् .
सनत्कुमार उवाच .
तदाधारं निराधारं ब्रह्ममात्रमहं महः ..
विचार्य सर्ववेदेषु मतं ज्ञात्वा पिनाकिनः .
ॐ पूर्णमद इति शान्तिः ..
पार्वत्या कथितं तत्त्वं शृणु गौतम तन्मम .. २..
गौतम उवाच .
अनाख्येयमिदं गुह्यं योगिनां कोशसंनिभम् .
भगवन्सर्वधर्मज्ञ सर्वशास्त्रविशारद .
हंसस्याकृतिविस्तारं भुक्तिमुक्तिफलप्रदम् .. ३..
ब्रह्मविद्याप्रबोधो हि केनोपायेन जायते ....
अथ हंसपरमहंसनिर्णयं व्याख्यास्यामः .
सनत्कुमार उवाच .
ब्रह्मचारिणे शान्ताय दान्ताय गुरुभक्ताय .
विचार्य सर्ववेदेषु मतं ज्ञात्वा पिनाकिनः .
हंसहंसेति सदा ध्यायन्सर्वेषु देहेषु व्याप्य वर्तते ..
पार्वत्या कथितं तत्त्वं शृणु गौतम तन्मम ....
अनाख्येयमिदं गुह्यं योगिनां कोशसंनिभम् .
हंसस्याकृतिविस्तारं भुक्तिमुक्तिफलप्रदम् ....
अथ हंसपरमहंसनिर्णयं व्याख्यास्यामः .
ब्रह्मचारिणे शान्ताय दान्ताय गुरुभक्ताय .
हंसहंसेति सदा ध्यायन्सर्वेषु देहेषु व्याप्य वर्तते ..
यथा ह्यग्निः काष्ठेषु तिलेषु तैलमिव तं विदित्वा
मृत्युमत्येति .
गुदमवष्टभ्याधाराद्वायुमुत्थाप्यस्वाधिष्ठां त्रिः
प्रदिक्षिणीकृत्य मणिपूरकं च गत्वा अनाहतमतिक्रम्य
विशुद्धौ
प्राणान्निरुध्याज्ञामनुध्यायन्ब्रह्मरन्ध्रं ध्यायन्
त्रिमात्रोऽहमित्येवं सर्वदा ध्यायन् .
अथो
नादमाधाराद्ब्रह्मरन्ध्रपर्यन्तं शुद्धस्फटिकसङ्काशं
स वै ब्रह्म परमात्मेत्युच्यते ....
अथ हंस ऋषिः .
अव्यक्ता गायत्री छन्दः .
परमहंसो
देवता .
अहमिति बीजम् .
स इति शक्तिः .
सोऽहमिति कीलकम् .
षट् सङ्ख्यया
अहोरात्रयोरेकविंशतिसहस्राणि षट् शतान्यधिकानि
भवन्ति .
सूर्याय सोमाय निरञ्जनाय निराभासाय तनु सूक्ष्मं
प्रचोदयादिति अग्नीषोमाभ्यां वौषट्
हृदयाद्यङ्गन्यासकरन्यासौ भवतः .
एवं कृत्वा हृदये
अष्टदले हंसात्मानं ध्यायेत् .
अग्नीषोमौ
पक्षावोङ्कारः शिरो बिन्दुस्तु नेत्रं मुखं रुद्रो रुद्राणी
चरणौ बाहू कालश्चाग्निश्चोभे पार्श्वे भवतः .
पश्यत्यनागारश्च शिष्टोभयपार्श्वे भवतः .
एषोऽसौ
परमहंसो भानुकोटिप्रतीकाशः .
येनेदं व्याप्तम् .
तस्याष्टधा वृत्तिर्भवति .
पूर्वदले पुण्ये मतिः आग्नेये
निद्रालस्यादयो भवन्ति याम्ये क्रूरे मतिः नैरृते पापे
मनीषा वारुण्यां क्रीडा वायव्ये गमनादौ बुद्धिः सौम्ये
Line ४३ ⟶ ६०:
जाग्रदवस्था कर्णिकायां स्वप्नं लिङ्गे सुषुप्तिः पद्मत्यागे
तुरीयं यदा हंसो नादे लीनो भवति तदा
तुर्यातीतमुन्मननमजपोपसंहारमित्यभिधीयते .
एवं सर्वं
हंसवशात्तस्मान्मनो हंसो विचार्यते .
स एव जपकोट्या
नादमनुभवति एवं सर्वं हंसवशान्नादो दशविधो जायते
. चिणीति प्रथमः .
चिञ्चिणीति द्वितीयः .
घण्टानादस्तृतीयः .
शङ्खनादश्चतुर्थः .
पञ्चमतन्त्रीनादः .
षष्ठस्तालनादः .
सप्तमो वेणुनादः
. अष्टमो मृदङ्गनादः .
नवमो भेरीनादः .
दशमो मेघनादः .
नवमं परित्यज्य दशममेवाभ्यसेत् .
प्रथमे चिञ्चिणीगात्रं द्वितीये गात्रभञ्जनम् .
तृतीये
खेदनं याति चतुर्थे कम्पते शिरः ..
पञ्चमे स्रवते तालु षष्ठेऽमृतनिषेवणम् .
सप्तमे
गूढविज्ञानं परा वाचा तथाष्टमे ..
अदृश्यं नवमे देहं दिव्यं चक्षुस्तथामलम् .
दशमे
परमं ब्रह्म भवेद्ब्रह्मात्मसंनिधौ ..
तस्मिन्मनो विलीयते मनसि सङ्कल्पविकल्पे दग्धे पुण्यपापे
सदाशिवः शक्त्यात्मा सर्वत्रावस्थितः स्वयंज्योतिः शुद्धो
बुद्धो नित्यो निरञ्जनः शान्तः प्रकाशत इति ..
इति वेदप्रवचनं वेदप्रवचनम् ....
ॐ पूर्णमद इति शान्तिः ..
इति हंसोपनिषत्समाप्ता ..
</pre>
</div>
"https://sa.wikisource.org/wiki/हंसोपनिषद्" इत्यस्माद् प्रतिप्राप्तम्