"गीतगोविन्दम्/कुण्ठवैकुण्ठः" इत्यस्य संस्करणे भेदः

Additional verses are present in a book that I am referring - published in 1956
(लघु) किम् --> किं ; भूमि --> भूमी
 
पङ्क्तिः ४८:
इत्याकल्पविकल्पतल्परचनासंकल्पलीलाशत-व्यासक्तापि विना त्वया वरतनुर्नैषा निशां नेष्यति ॥ ३९ ॥
 
किम्किं विश्राम्यसि कृष्णभोगिभवने भाण्डीरभूमिरुहिभाण्डीरभूमीरुहि भ्रात र्याहि नदृष्टिगोचरमितस्सानन्दनन्दास्पदम्।
रधायावचनम् तदध्वगमुखान्नंदान्तिकेगोपतो गोविन्दस्यजयन्ति सायमतिथिप्राशस्त्यगर्भागिरः॥ ४० ॥
 
"https://sa.wikisource.org/wiki/गीतगोविन्दम्/कुण्ठवैकुण्ठः" इत्यस्माद् प्रतिप्राप्तम्