"मैत्रेय्युपनिषत्" इत्यस्य संस्करणे भेदः

मैत्रेय्युपनिषत् श्रुत्याचार्योपदेशेन मुनयो... नवीन पृष्ठं निर्मीत अस्ती
 
No edit summary
पङ्क्तिः २:
 
 
::श्रुत्याचार्योपदेशेन मुनयो यत्पदं ययुः ।
::::तत्स्वानुभूतिसंसिद्धं स्वमात्रं ब्रह्म भावये ॥
 
ॐ आप्यायन्तु ममाङ्गानि वाक्प्राणश्चक्षुः श्रोत्रम् ।
 
अथो बलमिन्द्रियाणि च सर्वाणि सर्वं ब्रह्मोपनिषदं
::ॐ आप्यायन्तु ममाङ्गानि वाक्प्राणश्चक्षुः श्रोत्रमथो बलमिन्द्रियाणि च सर्वाणि सर्वं ब्रह्मोपनिषदं माहं ब्रह्म निराकुर्यां मा मा ब्रह्म निराकरोदनिराकरणमस्त्वनिराकरणं मेऽस्तु तदात्मनि निरते य उपनिषत्सु धर्मास्ते मयि सन्तु ते मयि सन्तु ॥
माहं ब्रह्म निराकुर्याम् । मा मा ब्रह्म निराकरो
::::::ॐ शान्तिः शान्तिः शान्तिः ॥
दनिराकरणमस्तु । अनिराकरणं मेऽस्तु । तदात्मनि निरते
 
य उपनिषत्सु धर्मास्ते मयि सन्तु ते मयि सन्तु ॥
 
ॐ शान्तिः शान्तिः शान्तिः ॥
::ॐ बृहद्रथो वै नाम राजा राज्ये ज्येष्ठं पुत्रं निधापयित्वेदमशाश्वतं मन्यमानः शरीरं वैराग्यमुपेतोऽरण्यं निर्जगाम । स तत्र परमं तप आस्थायादित्यमीक्षमाण ऊर्ध्वबाहुः तिष्ठत्यन्ते सहस्रस्य मुनेरन्तिकमाजगामाग्निरिवाधूमकस्तेजसा निर्दहन्निवात्मविद्भगवाञ्छाकायन्य उत्तिष्ठोत्तिष्ठ वरं वृणीष्वेति राजानमब्रवीत्स तस्मै नमस्कृत्योवाच भगवन्नाहमात्मवित्त्वं तत्त्वविच्छृणुमो वयं स त्वं नो ब्रूहीत्येतद्वृत्तं पुरस्तादशक्यं मा पृच्छ प्रश्नमैक्ष्वाकान्यान्कामान्वृणीष्वेति शाकायन्यस्य चरणावभिमृश्यमानो राजेमां गाथां जगाद ॥ १॥
ॐ बृहद्रथो वै नाम राजा राज्ये ज्येष्ठं
 
पुत्रं निधापयित्वेदमशाश्वतं मन्यमानः
 
शरीरं वैराग्यमुपेतोऽरण्यं निर्जगाम । स तत्र
::अथ किमेतैर्वान्यानां शोषणं महार्णवानां शिखरिणां प्रपतनं ध्रुवस्य प्रचलनं स्थानं वा तरूणां निमज्जनं पृथिव्याः स्थानादपसरणं सुराणां सोऽहमित्येतद्विधेऽस्मिन्संसारे किं कामोपभोगैर्यैरेवाश्रितस्यासकृदुपावर्तनं दृश्यत इत्युद्धर्तुमर्हसीत्यन्धोदपानस्थो भेक इवाहमस्मिन्संसारे भगवंस्त्वं नो गतिरिति ॥ २॥
परमं तप आस्थायादित्यमीक्षमाण ऊर्ध्वबाहु
 
स्तिष्ठत्यन्ते सहस्रस्य मुनिरन्तिकमाजगामाग्नि
 
रिवाधूमकस्तेजसा निर्दहन्निवात्मविद्भगवाञ्च्हा
::भगवञ्छरीरमिदं मैथुनादेवोद्भूतं संविदपेतं निरय एव मूत्रद्वारेण निष्क्रान्तमस्थिभिश्चितं मांसेनानुलिप्तं चर्मणावबद्धं विण्मूत्रवातपित्तकफमज्जामेदोवसाभिरन्यैश्च मलैर्बहुभिः परिपूर्णमेतादृशे शरीरे वर्तमानस्य भगवंस्त्वं नो गतिरिति ॥ ३॥
कायन्य उत्तिष्ठोत्तिष्ठ वरं वृणीश्वेति
 
राजानमब्रवीत्स तस्मै नमस्कृत्योवाच
 
भगवन्नाहमात्मवित्त्वं तत्त्वविच्च्हृणुमो वयं
::अथ भगवाञ्छाकायन्यः सुप्रीतोऽब्रवीद्राजानं महाराज बृहद्रथेक्ष्वाकुर्वंशध्वजशीर्षात्मज्ञः कृतकृत्यस्त्वं मरुन्नाम्नो विश्रुतोऽसीत्ययं खल्वात्मा ते कतमो भगवान्वर्ण्य इति तं होवाच ॥४॥
स त्वं नो ब्रूहीत्येतद्वृत्तं पुरस्तादशक्यं मा
 
पृच्च्ह प्रश्नमैक्ष्वाकान्यान्कामान्वृणीश्वेति
 
शाकायन्यस्य चरणावभिमृश्यमानो
::शब्दस्पर्शादयो येऽर्था अनर्था इव ते स्थिताः ।
राजेमां गाथां जगाद ॥ १॥
::::येषां सक्तस्तु भूतात्मा न स्मरेच्च परं पदम् ॥ ५ ॥
अथ किमएतैर्मान्यनां शोषणं महार्णवानां
 
शिखरिणां प्रपतनं ध्रुवस्य प्रचलनं स्थानं
 
वा तरूणां निमज्जनं पृथिव्याः स्थानादपसरणं
::तपसा प्राप्यते सत्त्वं सत्त्वात्संप्राप्यते मनः ।
सुराणां सोऽहमित्येतद्विधेऽस्मिन्संसारे किं
::::मनसा प्राप्यते ह्यात्मा ह्यात्मापत्त्या निवर्तते ॥ ६ ॥
कामोपभोगैर्यैरेवाश्रितस्यासकृदुपावर्तनं
 
दृश्यत इत्युद्धर्तुमर्हसीत्यन्धोदपानस्थो भेक
 
इवाहमस्मिन्संसारे भगवंस्त्वं नो गतिरिति ॥ २॥
::यथा निरिन्धनो वह्निः स्वयोनावुपशाम्यति ।
भगवञ्शरीरमिदं मैथुनादेवोद्भूतं संविदपेतं
::::तथा वृत्तिक्षयाच्चित्तं स्वयोनावुपशाम्यति ॥ ७ ॥
निरय एव मूत्रद्वारेण निष्क्रान्तमस्थिभिश्चितं
 
मांसेनानुलिप्तं चर्मणावबद्धं विण्मूत्रवातपित्त
 
कफमज्जामेदोवसाभिरन्यैश्च मलैर्बहुभिः
::स्वयोनावुपशान्तस्य मनसः सत्यगामिनः ।
परिपूर्णमेतादृशे शरीरे वर्तमानस्य भगवंस्त्वं
::::इन्द्रियार्थविमूढस्यानृताः कर्मवशानुगाः ॥ ८ ॥
नो गतिरिति ॥ ३॥
 
अथ भगवाञ्च्हकायन्यः सुप्रीतोऽब्रवीद्राजानं
 
महाराज बृहद्रथेक्ष्वाकुर्वंशध्वजशीर्षात्मज्ञः
::चित्तमेव हि संसारस्तत्प्रयत्नेन शोधयेत् ।
कृतकृत्यस्त्वं मरुन्नाम्नो विश्रुतोऽसीत्ययं
::::यच्चित्तस्तन्मयो भवति गुह्यमेतत्सनातनम् ॥ ९ ॥
खल्वात्मा ते कतमो भगवान्वर्ण्य इति तं होवाच ॥
 
शब्दस्पर्शमया येऽर्था अनर्था इव ते स्थिताः ।
 
येषां सक्तस्तु भूतात्मा न स्मरेच्च परं पदम् ॥ १॥
::चित्तस्य हि प्रसादेन हन्ति कर्म शुभाशुभम् ।
तपसा प्राप्यते सत्त्वं सत्त्वात्संप्राप्यते मनः ।
::::प्रसन्नात्मात्मनि स्थित्वा सुखमक्षयमश्नुते ॥ १० ॥
मनसा प्राप्यते ह्यात्मा ह्यात्मापत्त्या निवर्तते ॥ २॥
 
यथा निरिन्धनो वह्निः स्वयोनावुपशाम्यति ।
 
तथा वृत्तिक्षयच्चित्तं स्वयोनावुपशाम्यति ॥ ३॥
::समासक्तं यदा चित्तं जन्तोर्विषयगोचरम् ।
स्वयोनावुपशान्तस्य मनसः सत्यगामिनः ।
::::यद्येवं ब्रह्मणि स्यात्तत्को न मुच्येत बन्धनात् ॥ ११ ॥
इन्द्रियार्थविमूढस्यानृताः कर्मवशानुगाः ॥ ४॥
 
चित्तमेव हि संसारस्तत्प्रयत्नेन शोधयेत् ।
 
यच्चित्तस्तन्मयो भवति गुह्यमेतत्सनातनम् ॥ ५॥
::हृत्पुण्डरीकमध्ये तु भावयेत्परमेश्वरम् ।
चित्तस्य हि प्रसादेन हन्ति कर्म शुभाशुभम् ।
::::साक्षिणं बुद्धिवृत्तस्य परमप्रेमगोचरम् ॥ १२ ॥
प्रसन्नात्मात्मनि स्थित्वा सुखमक्षयमश्नुते ॥ ६॥
 
समासक्तं यदा चित्तं जन्तोर्विषयगोचरम् ।
 
यद्येवं ब्रह्मणि स्यात्तत्को न मुच्येत बन्धनात् ॥ ७॥
::अगोचरं मनोवाचामवधूताधिसंप्लवम् ।
हृत्पुण्डरीकमध्ये तु भावयेत्परमेश्वरम् ।
::::सत्तामात्रप्रकाशैकप्रकाशं भावनातिगम् ॥ १३ ॥
साक्षिणं बुद्धिवृत्तस्य परमप्रेमगोचरम् ॥ ८॥
 
अगोचरं मनोवाचामवधूतादिसंप्लवम् ।
 
सत्तामात्रप्रकाशैकप्रकाशं भावनातिगम् ॥ ९॥
::अहेयमनुपादेयमसामान्यविशेषणम् । ध्रुवं स्तिमितगम्भीरं न तेजो न तमस्ततम्
::::निर्विकल्पं निराभासं निर्वाणमयसंविदम् ॥ १४ ॥
ध्रुवं स्तिमितगंभीरं न तेजो न तमस्ततम् ।
 
निर्विकल्पं निराभासं निर्वाणमयसंविदम् ॥ १०॥
 
नित्यः शुद्धो बुद्धमुक्तस्वभावः
::नित्यः शुद्धो बुद्धमुक्तस्वभावः सत्यः सूक्ष्मः संविभुश्चाद्वितीयः ।
::::आनन्दाब्धिर्यः परः सोऽहसोऽहमस्मि प्रत्यग्धातुर्नात्र संशीतिरस्ति ॥ १५ ॥
 
मस्मि प्रत्यग्धातुर्नात्र संशीतिरस्ति ॥ ११॥
 
आनन्दमन्तर्निजमाश्रयं त
::आनन्दमन्तर्निजमाश्रयं तमाशापिशाचीमवमानयन्तम् ।
माशापिशाचीमवमनयन्तम् ।
::::आलोकयन्तं जगदिन्द्रजालमापत्कथं मां प्रविशेदसङ्गम् ॥ १६ ॥
आलोकयन्तं जगदिन्द्रजाल
 
मापत्कथं मां प्रविशेदसङ्गम् ॥ १२॥
 
वर्णाश्रमाचारयुता विमूढाः
::वर्णाश्रमाचारयुता विमूढाः कर्मानुसारेण फलं लभन्ते ।
::::वर्णादिधर्मं हि परित्यजन्तः स्वानन्दतृप्ताः पुरुषा भवन्ति ॥ १७ ॥
 
स्वानन्दतृप्ताः पुरुषा भवन्ति ॥ १३॥
 
वर्णाश्रमं सावयवं स्वरूप
::वर्णाश्रमं सावयवं स्वरूपमाद्यन्तयुक्तं ह्यतिकृच्छ्र्मात्रम् ।
माद्यन्तयुक्तं ह्यतिकृच्च्ह्रमात्रम् ।
::::पुत्रादिदेहेष्वभिमानशून्यं भूत्वा वसेत्सौख्यतमे ह्यनन्त इति ॥ १८ ॥
 
भूत्वा वसेत्सौख्यतमे ह्यनन्त इति ॥ १४॥ ४॥
 
इति प्रथमोऽध्यायः ॥ १॥
:::::: ॥ इति प्रथमोऽध्यायः ॥
अथ भगवान्मैत्रेयः कैलासं जगाम तं गत्वोवाच
 
भो भगवन्परमतत्त्वरहस्यमनुब्रूहीति ॥
 
स होवाच महादेवः ॥
::अथ भगवान्मैत्रेयः कैलासं जगाम तं गत्वोवाच भो भगवन्परमतत्त्वरहस्यमनुब्रूहीति ॥
देहो देवालयः प्रोक्तः स जीवः केवलः शिवः ।
::स होवाच महादेवः ॥
त्यजेदज्ञाननिर्माल्यं सोऽहंभावेन पूजयेत् ॥ १॥
 
अभेददर्शनं ज्ञानं ध्यानं निर्विषयं मनः।
::देहो देवालयः प्रोक्तः स जीवः केवलः शिवः ।
स्नानं मनोमलत्यागः शौचमिन्द्रियनिग्रहः ॥ २॥
::::त्यजेदज्ञाननिर्माल्यं सोऽहंभावेन पूजयेत् ॥ १ ॥
ब्रह्मामृतं पिबेद्भैक्षमाचरेद्देहरक्षणे ।
 
वसेदेकान्तिको भूत्वा चैकान्ते द्वैतवर्जिते ।
 
इत्येवमाचरेद्धीमान्स एवं मुक्तिमाप्नुयात् ॥ ३॥
::अभेददर्शनं ज्ञानं ध्यानं निर्विषयं मनः।
जातं मृतमिदं देहं मातापितृमलात्मकम् ।
::::स्नानं मनोमलत्यागः शौचमिन्द्रियनिग्रहः ॥ २ ॥
सुखदुःखालयामेध्यं स्पृष्ट्वा स्नानं विधीयते ॥ ४॥
 
धातुबद्धं महारोगं पापमन्दिरमध्रुवम् ।
 
विकाराकारविस्तीर्णं स्पृष्ट्वा स्नानं विधीयते ॥ ५॥
::ब्रह्मामृतं पिबेद्भैक्षमाचरेद्देहरक्षणे । वसेदेकान्तिको भूत्वा चैकान्ते द्वैतवर्जिते ।
नवद्वारमलस्रावं सदा काले स्वभावजम् ।
::::इत्येवमाचरेद्धीमान्स एवं मुक्तिमाप्नुयात् ॥ ३ ॥
दुर्गन्धं दुर्मलोपेतं स्पृष्ट्वा स्नानं विधीयते ॥ ६॥
 
मातृसूतकसम्बन्धं सूतके सह जायते ।
 
मृतसूतकजं देहं स्पृष्ट्वा स्नानं विधीयते ॥ ७॥
::जातं मृतमिदं देहं मातापितृमलात्मकम् ।
अहंममेति विण्मूत्रलेपगन्धादिमोचनम् ।
:::सुखदुःखालयामेध्यं स्पृष्ट्वा स्नानं विधीयते ॥ ४ ॥
शुद्धशौचमिति प्रोक्तं मृज्जलाभ्यां तु लौकिकम् ॥ ८॥
 
चित्तशुद्धिकरं शौचं वासनात्रयनाशनम् ।
 
ज्ञानवैराग्यमृत्तोयैः क्षालनाच्च्हौचमुच्यते ॥ ९॥
::धातुबद्धं महारोगं पापमन्दिरमध्रुवम् ।
अद्वैतभावनाभैक्षमभक्ष्यं द्वैतभावनम् ।
::::विकाराकारविस्तीर्णं स्पृष्ट्वा स्नानं विधीयते ॥ ५ ॥
गुरुशास्त्रोक्तभावेन भिक्षोर्भैक्षं विधीयते ॥ १०॥
 
विद्वान्स्वदेशमुत्सृज्य संन्यासानन्तरं स्वतः ।
 
कारागारविनिर्मुक्तचोरवद्दूरतो वसेत् ॥ ११॥
::नवद्वारमलस्रावं सदा काले स्वभावजम् ।
अहङ्कारसुतं वित्तभ्रातरं मोहमन्दिरम् ।
::::दुर्गन्धं दुर्मलोपेतं स्पृष्ट्वा स्नानं विधीयते ॥ ६ ॥
आशापत्नी त्यजेद्यावत्तावन्मुक्तो न संशयः ॥ १२॥
 
मृता मोहमयी माता जातो बोधमयः सुतः ।
 
सूतकद्वयसंप्राप्तौ कथं सन्ध्यामुपास्महे ॥ १३॥
::मातृसूतकसम्बन्धं सूतके सह जायते ।
हृदाकाशे चिदादित्यः सदा भासति भासति ।
::::मृतसूतकजं देहं स्पृष्ट्वा स्नानं विधीयते ॥ ७ ॥
नास्तमेति न चोदेति कथं सन्ध्यामुपास्महे ॥ १४॥
 
एकमेवाद्वितीयं यद्गुरोर्वाक्येन निश्चितम् ।
 
एतदेकान्तमित्युक्तं न मठो न वनान्तरम् ॥ १५॥
::अहंममेति विण्मूत्रलेपगन्धादिमोचनम् ।
असंशयवतां मुक्तिः संशयाविष्टचेतसाम् ।
::::शुद्धशौचमिति प्रोक्तं मृज्जलाभ्यां तु लौकिकम् ॥ ८ ॥
न मुक्तिर्जन्मजन्मान्ते तस्माद्विश्वासमाप्नुयात् ॥ १६॥
 
कर्मत्यागान्न संन्यासो न प्रेषोच्चारणेन तु ।
 
सन्धौ जीवात्मनोरैक्यं संन्यासः परिकीर्तितः ॥ १७॥
::चित्तशुद्धिकरं शौचं वासनात्रयनाशनम् ।
वमनाहारवद्यस्य भाति सर्वेषणादिषु ।
::::ज्ञानवैराग्यमृत्तोयैः क्षालनाच्छौचमुच्यते ॥ ९ ॥
तस्याधिकारः संन्यासे त्यक्तदेहाभिमानिनः ॥ १८॥
 
यदा मनसि वैराग्यं जातं सर्वेषु वस्तुषु ।
 
तदैव संन्यसेद्विद्वानन्यथा पतितो भवेत् ॥ १९॥
::अद्वैतभावना भैक्षमभक्ष्यं द्वैतभावनम् ।
द्रव्यार्थमन्नवस्त्रार्थं यः प्रतिष्ठार्थमेव वा ।
::::गुरुशास्त्रोक्तभावेन भिक्षोर्भैक्षं विधीयते ॥ १० ॥
संन्यसेद्दुभयभ्रष्टः स मुक्तिं नाप्तुमर्हति ॥ २०॥
 
उत्तमा तत्त्वचिन्तैव मध्यमं शास्त्रचिन्तनम् ।
 
अधमा मन्त्रचिन्ता च तीर्थभ्रान्त्यधमाधमा ॥ २१॥
::विद्वान्स्वदेशमुत्सृज्य संन्यासानन्तरं स्वतः ।
अनुभुतिं विना मूढो वृथा ब्रह्मणि मोदते ।
::::कारागारविनिर्मुक्तचोरवद्दूरतो वसेत् ॥ ११ ॥
प्रतिबिम्बितशाखाग्रफलास्वादनमोदवत् ॥ २२॥
 
न त्यजेच्चेद्यतिर्मुक्तो यो माधुकरमातरम् ।
 
वैराग्यजनकं श्रद्धाकलत्रं ज्ञाननन्दनम् ॥ २३॥
::अहङ्कारसुतं वित्तभ्रातरं मोहमन्दिरम् ।
धनवृद्धा वयोवृद्धा विद्यावृद्धास्तथैव च ।
::::आशापत्नीं त्यजेद्यावत्तावन्मुक्तो न संशयः ॥ १२ ॥
ते सर्वे ज्ञानवृद्धस्य किंकराः शिष्यकिंकराः ॥ २४॥
 
यन्मायया मोहितचेतसो मा
 
मात्मानमापूर्णमलब्धवन्तः ।
::मृता मोहमयी माता जातो बोधमयः सुतः ।
परं विदग्दोधरपूरणाय
::::सूतकद्वयसम्प्राप्तौ कथं सन्ध्यामुपास्महे ॥ १३ ॥
भ्रमन्ति काका इव सूरयोऽपि ॥ २५॥
 
पाषाणलोहमणिमृण्मयविग्रहेषु
 
पूजा पुनर्जननभोगकरी मुमुक्षोः ।
::हृदाकाशे चिदादित्यः सदा भासति भासति ।
तस्माद्यतिः स्वहृदयार्चनमेव कुर्या
::::नास्तमेति न चोदेति कथं सन्ध्यामुपास्महे ॥ १४ ॥
द्बाह्यार्चनं परिहरेदपुनर्भवाय ॥ २६॥
 
अन्तःपूर्णो बहिःपूर्णः पूर्णकुम्भ इवार्णवे ।
 
अन्तःशून्यो बहिःशून्यः शून्यकुम्भ इवाम्बरे ॥२७॥
::एकमेवाद्वितीयं यद्गुरोर्वाक्येन निश्चितम् ।
मा भव ग्राह्यभावात्मा ग्राहकात्मा च मा भव ।
::::एतदेकान्तमित्युक्तं न मठो न वनान्तरम् ॥ १५ ॥
भावनामखिलं त्यक्त्वा यच्च्हिष्टं तन्मयो भव ॥ २८॥
 
द्रष्टृदर्शनदृश्यानि त्यक्त्वा वासनया सह ।
 
दर्शनप्रथमाभासमात्मानं केवलं भज ॥ २९॥
::असंशयवतां मुक्तिः संशयाविष्टचेतसाम् ।
संशान्तसर्वसंकल्पा या शिलावदवस्थितिः ।
::::न मुक्तिर्जन्मजन्मान्ते तस्माद्विश्वासमाप्नुयात् ॥ १६ ॥
जाग्रन्निद्राविनिर्मुक्ता सा स्वरूपस्थितिः परा ॥ ३०॥
 
इति द्वितीयोऽध्यायः ॥ २॥
 
अहमस्मि परश्चास्मि ब्रह्मास्मि प्रभवोऽस्म्यहम् ।
::कर्मत्यागान्न संन्यासो न प्रैषोच्चारणेन तु ।
सर्वलोकगुरुश्चामि सर्वलोकेऽस्मि सोऽस्म्यहम् ॥ १॥
::::सन्धौ जीवात्मनोरैक्यं संन्यासः परिकीर्तितः ॥ १७ ॥
अहमेवास्मि सिद्धोऽस्मि शुद्धोऽस्मि परमोऽस्म्यहम् ।
 
अहमस्मि सोमोऽस्मि नित्योऽस्मि विमलोऽस्म्यहम् ॥ २॥
 
विज्ञानोऽस्मि विशेषोऽस्मि सोमोऽस्मि सकलोऽस्म्यहम् ।
::वमनाहारवद्यस्य भाति सर्वेषणादिषु ।
शुभोऽस्मि शोकहीनोऽस्मि चैतन्योऽस्मि समोऽस्म्यहम् ॥ ३॥
::::तस्याधिकारः संन्यासे त्यक्तदेहाभिमानिनः ॥ १८ ॥
मानावमानहीनोऽस्मि निर्गुणोऽस्मि शिवोऽस्म्यहम् ।
 
द्वैताद्वैतविहीनोऽस्मि द्वन्द्वहीनोऽस्मि सोऽस्म्यहम् ॥ ४॥
 
भावाभावविहीनोऽस्मि भासाहीनोऽस्मि भास्म्यहम् ।
::यदा मनसि वैराग्यं जातं सर्वेषु वस्तुषु ।
शून्याशून्यप्रभावोऽस्मि शोभनाशोभनोऽस्म्यहम् ॥ ५॥
::::तदैव संन्यसेद्विद्वानन्यथा पतितो भवेत् ॥ १९ ॥
तुल्यातुल्यविहीनोऽस्मि नित्यः शुद्धः सदाशिवः ।
 
सर्वासर्वविहीनोऽस्मि सात्त्विकोऽस्मि सदास्म्यहम् ॥ ६॥
 
एकसङ्ख्याविहीनोऽस्मि द्विसङ्ख्यावाहनं न च ।
::द्रव्यार्थमन्नवस्त्रार्थं यः प्रतिष्ठार्थमेव वा ।
सदसद्भेदहीनोऽस्मि सङ्कल्प्स्रहितोस्म्यहम् ॥ ७॥
::::संन्यसेदुभयभ्रष्टः स मुक्तिं नाप्तुमर्हति ॥ २० ॥
नानात्मभेदहीनोऽस्मि ह्यखण्डानन्दविग्रहः ।
 
नाहमस्मि न चान्योऽस्मि देहादिरहितोऽस्म्यहम् ॥ ८॥
 
आश्रयाश्रयहीनोऽस्मि आधाररहितोऽस्म्यहम् ।
::उत्तमा तत्त्वचिन्तैव मध्यमं शास्त्रचिन्तनम् ।
बन्धमोक्षादिहीनोऽस्मि शुद्धब्रह्मास्मि सोऽस्म्यहम् ॥ ९॥
::::अधमा मन्त्रचिन्ता च तीर्थभ्रान्त्यधमाधमा ॥ २१ ॥
चित्तादिसर्वहीनोऽस्मि परमोऽस्मि परात्परः ।
 
सदा विचाररूपोऽस्मि निर्विचारोऽस्मि सोऽस्म्यहम् ॥ १०॥
 
अकारोकाररूपोऽस्मि मकरोऽस्मि सनातनः ।
::अनुभुतिं विना मूढो वृथा ब्रह्मणि मोदते ।
धातृध्यानविहीनोऽस्मि ध्येयहीनोऽस्मि सोऽस्म्यहम् ॥ ११॥
::::प्रतिबिम्बितशाखाग्रफलास्वादनमोदवत् ॥ २२ ॥
सर्वपूर्णस्वरूपोऽस्मि सच्चिदानन्दलक्षणः ।
 
सर्वतीर्थस्वरूपोऽस्मि परमात्मास्म्यहं शिवः ॥ १२॥
 
लक्ष्यालक्ष्यविहीनोऽस्मि लयहीनरसोऽस्म्यहम् ।
::न त्यजेच्चेद्यतिर्मुक्तो यो माधुकरमान्तरम् ।
मातृमानविहीनोऽस्मि मेयहीनः शिवोऽस्म्यहम् ॥ १३॥
::::वैराग्यजनकं श्रद्धाकलत्रं ज्ञाननन्दनम् ॥ २३ ॥
न जगत्सर्वद्रष्टास्मि नेत्रादिरहितोस्म्यहम् ।
 
प्रवृद्धोऽस्मि प्रबुद्धोऽस्मि प्रसन्नोऽस्मि परोऽस्म्यहम् ॥ १४॥
 
सर्वेन्द्रियविहीनोऽस्मि सर्वकर्मकृदप्यहम् ।
::धनवृद्धा वयोवृद्धा विद्यावृद्धास्तथैव च ।
सर्ववेदान्ततृप्तोऽस्मि सर्वदा सुलभोऽस्म्यहम् ॥ १५॥
::::ते सर्वे ज्ञानवृद्धस्य किङ्कराः शिष्यकिङ्कराः ॥ २४ ॥
मुदितामुदिताख्योऽस्मि सर्वमौनफलोऽस्म्यहम् ।
 
नित्यचिन्मात्ररूपोऽस्मि सदा सच्चिन्मयोऽस्म्यहम् ॥ १६॥
 
यत्किञ्चिदपि हीनोऽस्मि स्वल्पमप्यति नास्म्यहम् ।
::यन्मायया मोहितचेतसो मामात्मानमापूर्णमलब्धवन्तः ।
हृदयग्रन्थिहीनोऽस्मि हृदयाम्भोजमध्यगः ॥ १७॥
::::परं विदग्धोदरपूरणाय भ्रमन्ति काका इव सूरयोऽपि ॥ २५ ॥
षड्विकारविहीनोऽस्मि षट्कोषरहितोऽस्म्यहम् ।
 
अरिषड्वर्गमुक्तोऽस्मि अन्तरादन्तरोऽस्म्यहम् ॥ १८॥
 
देशकालविमुक्तोऽस्मि दिगम्बरसुखोऽस्म्यहम् ।
::पाषाणलोहमणिमृण्मयविग्रहेषु पूजा पुनर्जननभोगकरी मुमुक्षोः ।
नास्ति नास्ति विमुक्तोऽस्मि नकारहितोऽस्म्यहम् ॥ १९॥
::::तस्माद्यतिः स्वहृदयार्चनमेव कुर्याद्बाह्यार्चनं परिहरेदपुनर्भवाय ॥ २६ ॥
अखण्डाकाशरूपोऽस्मि ह्यखण्डाकारमस्म्यहम् ।
 
प्रपञ्चमुक्तचित्तोऽस्मि प्रपञ्चरहितोऽस्म्यहम् ॥ २०॥
 
सर्वप्रकाशरूपोऽस्मि चिन्मात्रज्योतिरस्म्यहम् ।
::अन्तःपूर्णो बहिःपूर्णः पूर्णकुम्भ इवार्णवे ।
कालत्रयविमुक्तोऽस्मि कामादिरहितोऽस्म्यहम् ॥ २१॥
::::अन्तःशून्यो बहिःशून्यः शून्यकुम्भ इवाम्बरे ॥ २७ ॥
कायिकादिविमुक्तोऽस्मि निर्गुणः केवलोऽस्म्यहम् ।
 
मुक्तिहीनोऽस्मि मुक्तोऽस्मि मोक्षहीनोऽस्म्यहम् सदा ॥ २२॥
 
सत्यासत्यादिहीनोऽस्मि सन्मात्रान्नास्म्यहं सदा ।
::मा भव ग्राह्यभावात्मा ग्राहकात्मा च मा भव ।
गन्तव्यदेशहीनोऽस्मि गमनादिविवर्जितः ॥ २३॥
::::भावनामखिलां त्यक्त्वा यच्छिष्टं तन्मयो भव ॥ २८ ॥
सर्वदा समरूपोऽस्मि शान्तोऽस्मि पुरुषोत्तमः ।
 
एवं स्वानुभवो यस्य सोऽहमस्मि न संशयः ॥ २४॥
 
यः शृणोति सकृद्वापि ब्रह्मैव भवति स्वयमित्युपनिषत् ॥
::द्रष्टृदर्शनदृश्यानि त्यक्त्वा वासनया सह ।
इति तृतीयोऽध्यायः ॥ ३॥
::::दर्शनप्रथमाभासमात्मानं केवलं भज ॥ २९ ॥
ॐ आप्यान्तु मामाङ्गानि वाक्प्राणश्चक्षुः श्रोत्र
 
मथो बलमिन्द्रियाणि च । सर्वाणि सर्वं ब्रह्मोपनिषदं
 
माहं ब्रह्म निराकुर्यां मा मा ब्रह्म निराकरो
::संशान्तसर्वसङ्कल्पा या शिलावदवस्थितिः ।
दनिराकरणमस्त्वनिराकरणं मेस्तु तदात्मनि निरते य
::::जाग्रन्निद्राविनिर्मुक्ता सा स्वरूपस्थितिः परा ॥ ३० ॥
उपनिषत्सु धर्मास्ते मयि सन्तु ते मयि सन्तु ॥
 
ॐ शान्तिः शान्तिः शान्तिः ॥
 
इति मैत्रेय्युपनिषत्समाप्ता ॥
:::::: ॥ इति द्वितीयोऽध्यायः ॥
 
::अहमस्मि परश्चास्मि ब्रह्मास्मि प्रभवोऽस्म्यहम् ।
::::सर्वलोकगुरुश्चामि सर्वलोकेऽस्मि सोऽस्म्यहम् ॥ १ ॥
 
 
::अहमेवास्मि सिद्धोऽस्मि शुद्धोऽस्मि परमोऽस्म्यहम् ।
::::अहमस्मि सदासॊऽस्मि नित्योऽस्मि विमलोऽस्म्यहम् ॥ २ ॥
 
 
::विज्ञानोऽस्मि विशेषोऽस्मि सोमोऽस्मि सकलोऽस्म्यहम् ।
::::शुभोऽस्मि शोकहीनोऽस्मि चैतन्योऽस्मि समोऽस्म्यहम् ॥ ३ ॥
 
 
::मानावमानहीनोऽस्मि निर्गुणोऽस्मि शिवोऽस्म्यहम् ।
::::द्वैताद्वैतविहीनोऽस्मि द्वन्द्वहीनोऽस्मि सोऽस्म्यहम् ॥ ४ ॥
 
 
::भावाभावविहीनोऽस्मि भासाहीनोऽस्मि भास्म्यहम् ।
::::शून्याशून्यप्रभावोऽस्मि शोभनाशोभनोऽस्म्यहम् ॥ ५ ॥
 
 
::तुल्यातुल्यविहीनोऽस्मि नित्यः शुद्धः सदाशिवः ।
::::सर्वासर्वविहीनोऽस्मि सात्त्विकोऽस्मि सदास्म्यहम् ॥ ६ ॥
 
 
::एकसङ्ख्याविहीनोऽस्मि द्विसङ्ख्यावानहं न च ।
::::सदसद्भेदहीनोऽस्मि सङ्कल्परहितोस्म्यहम् ॥ ७ ॥
 
 
::नानात्मभेदहीनोऽस्मि ह्यखण्डानन्दविग्रहः ।
::::नाहमस्मि न चान्योऽस्मि देहादिरहितोऽस्म्यहम् ॥ ८ ॥
 
 
::आश्रयाश्रयहीनोऽस्मि आधाररहितोऽस्म्यहम् ।
::::बन्धमोक्षादिहीनोऽस्मि शुद्धब्रह्मास्मि सोऽस्म्यहम् ॥ ९ ॥
 
 
::चित्तादिसर्वहीनोऽस्मि परमोऽस्मि परात्परः ।
::::सदा विचाररूपोऽस्मि निर्विचारोऽस्मि सोऽस्म्यहम् ॥ १० ॥
 
 
::अकारोकाररूपोऽस्मि मकरोऽस्मि सनातनः ।
::::ध्यातृध्यानविहीनोऽस्मि ध्येयहीनोऽस्मि सोऽस्म्यहम् ॥ ११ ॥
 
 
::सर्वत्रपूर्णस्वरूपोऽस्मि सच्चिदानन्दलक्षणः ।
::::सर्वतीर्थस्वरूपोऽस्मि परमात्मास्म्यहं शिवः ॥ १२ ॥
 
 
::लक्ष्यालक्ष्यविहीनोऽस्मि लयहीनरसोऽस्म्यहम् ।
::::मातृमानविहीनोऽस्मि मेयहीनः शिवोऽस्म्यहम् ॥ १३ ॥
 
 
::न जगत्सर्वद्रष्टास्मि नेत्रादिरहितोस्म्यहम् ।
::::प्रवृद्धोऽस्मि प्रबुद्धोऽस्मि प्रसन्नोऽस्मि हरोऽस्म्यहम् ॥ १४ ॥
 
 
::सर्वेन्द्रियविहीनोऽस्मि सर्वकर्मकृदप्यहम् ।
::::सर्ववेदान्ततृप्तोऽस्मि सर्वदा सुलभोऽस्म्यहम् ॥ १५ ॥
 
 
::मुदितामुदिताख्योऽस्मि सर्वमौनफलोऽस्म्यहम् ।
::::नित्यचिन्मात्ररूपोऽस्मि सदा सच्चिन्मयोऽस्म्यहम् ॥ १६ ॥
 
 
::यत्किञ्चिदपि हीनोऽस्मि स्वल्पमप्यति नास्म्यहम् ।
::::हृदयग्रन्थिहीनोऽस्मि हृदयाम्बुजमध्यगः ॥ १७ ॥
 
 
::षड्विकारविहीनोऽस्मि षट्कोषरहितोऽस्म्यहम् ।
::::अरिषड्वर्गमुक्तोऽस्मि अन्तरादन्तरोऽस्म्यहम् ॥ १८ ॥
 
 
::देशकालविमुक्तोऽस्मि दिगम्बरसुखोऽस्म्यहम् ।
::::नास्ति नास्ति विमुक्तोऽस्मि नकारहितोऽस्म्यहम् ॥ १९ ॥
 
 
::अखण्डाकाशरूपोऽस्मि ह्यखण्डाकारमस्म्यहम् ।
::::प्रपञ्चमुक्तचित्तोऽस्मि प्रपञ्चरहितोऽस्म्यहम् ॥ २० ॥
 
 
::सर्वप्रकाशरूपोऽस्मि चिन्मात्रज्योतिरस्म्यहम् ।
::::कालत्रयविमुक्तोऽस्मि कामादिरहितोऽस्म्यहम् ॥ २१ ॥
 
 
::कायिकादिविमुक्तोऽस्मि निर्गुणः केवलोऽस्म्यहम् ।
::::मुक्तिहीनोऽस्मि मुक्तोऽस्मि मोक्षहीनोऽस्म्यहं सदा ॥ २२ ॥
 
 
::सत्यासत्यादिहीनोऽस्मि सन्मात्रान्नास्म्यहं सदा ।
::::गन्तव्यदेशहीनोऽस्मि गमनादिविवर्जितः ॥ २३ ॥
 
 
::सर्वदा समरूपोऽस्मि शान्तोऽस्मि पुरुषोत्तमः ।
::::एवं स्वानुभवो यस्य सोऽहमस्मि न संशयः ॥ २४ ॥
 
 
::यः शृणोति सकृद्वापि ब्रह्मैव भवति स्वयमित्युपनिषत् ॥
 
 
:::::: ॥ इति तृतीयोऽध्यायः ॥
 
 
::ॐ आप्यायन्तु ममाङ्गानि वाक्प्राणश्चक्षुः श्रोत्रमथो बलमिन्द्रियाणि च सर्वाणि सर्वं ब्रह्मोपनिषदं माहं ब्रह्म निराकुर्यां मा मा ब्रह्म निराकरोदनिराकरणमस्त्वनिराकरणं मेऽस्तु तदात्मनि निरते य उपनिषत्सु धर्मास्ते मयि सन्तु ते मयि सन्तु ॥
::::::ॐ शान्तिः शान्तिः शान्तिः ॥
:::::::::::: ॥ इति मैत्रेय्युपनिषत्समाप्ता ॥
"https://sa.wikisource.org/wiki/मैत्रेय्युपनिषत्" इत्यस्माद् प्रतिप्राप्तम्