"अग्निपुराणम्/अध्यायः ६४" इत्यस्य संस्करणे भेदः

No edit summary
No edit summary
पङ्क्तिः ३०:
उद्भिदद्भ्यश्चोद्भिदेन पावमान्याथ तीर्थकैः ।६४.०१३
आपो हि ष्ठा पञ्चगव्याद्धिरण्यवर्णेति स्वर्णजात् ॥६४.०१३
आपो अस्मेति वर्षोप्त्यैर्व्याहृत्यावर्षोत्थैर्व्याहृत्या कूपसम्भवैः ।६४.०१४
वरुणञ्च तडागोप्त्यैर्वरुणाद्भिस्तुतडागोत्थैर्वरुणाद्भिस्तु वश्यतः ॥६४.०१४
आपो देवीति गिरिजैरेकाशीविघटैस्ततःगिरिजैरेकाशीति घटैस्ततः ।६४.०१५
स्नापयेद्वरुणस्येति त्वन्नो वरुणावरुण चार्घ्यकं ॥६४.०१५
व्याहृत्या मधुपर्कन्तु वृहस्पतेतिबृहस्पतेति वस्त्रकं ।६४.०१६
वरुणेति पवित्रन्तु प्रणवेनोत्तरीयकं ॥६४.०१६
<small><small>टिप्पणी
पङ्क्तिः ५४:
विष्णुश्च वरुणो धाता रायस्पोषो महेन्द्रकः(३) ।६४.०२३
अग्निर्यमो नैर्ऋतोऽथ वरुणो वायुरेव च ॥६४.०२३
कुवेरकुबेर ईशोऽनन्तोऽथ ब्रह्मा राजा जलेश्वरः ।६४.०२४
तस्मै स्वाहेदं विष्णुश्च तद्विप्रासेति होमयेत् ॥६४.०२४
सोमो धेन्विति षढुत्वाषड् हुत्वा इमं मेति च होमयेत् ।६४.०२५
आपो हि ष्ठेति तिसृभिरिमा रुद्रेति होमयेत् ॥६४.०२५
दशादिक्षुदश दिक्षु बलिं दद्यात्गन्धपुष्पादिनार्चयेत् ।६४.०२६
प्रतिमां तु समुत्थाप्य मण्डले विन्यसेद्बुधः ॥६४.०२६
पूजयेद्गन्धपुष्पाद्यैर्हेमपुष्पादिभिः क्रमात् ।६४.०२७
पङ्क्तिः ७६:
जलाशये मध्यगतं सुगुप्तं विनिवेशयेत् ।६४.०३२
स्नात्वा ध्यायेच्च वरुणं सृष्टिं ब्रह्माण्डसञ्ज्ञिकां ॥६४.०३२
अग्निवीजेनअग्निबीजेन सन्दग्द्ध्य तद्भस्म प्लावयेद्धरां ।६४.०३३
सर्वमपोमयंसर्वमापोमयं लोकं ध्यायेत्तत्र जलेश्वरं ॥६४.०३३
तोयमध्यस्थितं देवं ततो यूपं निवेशयेत् ।६४.०३४
चतुरस्रमथाष्टास्रं वर्तुलं वा प्रवर्तितं(३) ॥६४.०३४
आराध्य देवतालिङ्गं दशहस्तं तु कूपके ।६४.०३५
यूपं यज्ञीयवृक्षोत्थं मूले हैमं फलं न्यसेत् ॥६४.०३५
वाप्यां पञ्चदशकरं पुष्करिण्यां तु विंशतिकंविंशकम् ।६४.०३६
तडागे पञ्चविंशाख्यं जलमध्ये निवेशयेत् ॥६४.०३६
यागमण्डपाङ्गेण वा यूपब्रस्केतियूपव्रस्केति मन्त्रतः (४) ।६४.०३७
स्थाप्य तद्वेष्टयेद्वस्त्रैर्यूपोपरि पताकिकां ॥६४.०३७
<small><small>टिप्पणी
पङ्क्तिः ९८:
तोयमुत्सर्जयेदेवं(१) पञ्चगव्यं विनिक्षिपेत् ॥६४.०४०
आपो हि ष्ठेति तिसृभिः शान्तितोयं द्विजैः कृतं ।६४.०४१
तीर्थतोयं क्षिपेत्पुण्यं गोकुलञ्चार्पयेद्विजान्गोकुलञ्चार्पयेद्द्विजान्(२) ॥६४.०४१
अनिवारितमन्नाद्यं सर्वजन्यञ्च कारयेत् ।६४.०४२
अश्वमेधसहस्राणां सहस्रं यः समाचरेत् ॥६४.०४२
एकाहं स्थापयेत्तोयं तत्पुण्यमयुतायुतं ।६४.०४३ .
विमाने मोदते स्वर्गे नरकं न स गच्छति ॥६४.०४३
गवादि पिवतेपिबते यस्मात्तस्मात्कर्तुर्न पातकं ।६४.०४४
तोयदानात्सर्वदानफलं प्राप्य दिवं यजेत् ॥६४.०४४
 
"https://sa.wikisource.org/wiki/अग्निपुराणम्/अध्यायः_६४" इत्यस्माद् प्रतिप्राप्तम्