"अग्निपुराणम्/अध्यायः ६४" इत्यस्य संस्करणे भेदः

No edit summary
No edit summary
पङ्क्तिः १:
{{अग्निपुराणम्}}
अथ चतुःषष्टितमोध्यायः
<poem><span style="font-size: 14pt; line-height: 200%">कूपादिप्रतिष्ठाकथनं
Line २१ ⟶ २०:
नदीतोयं पश्चिमे तु वायव्ये तु नदोदकं ॥६४.००८
औद्भिज्जं चोत्तरे स्थाप्य ऐशान्यां तीर्थसम्भवं ।६४.००९
अलाभे तु नदीतोयं(१) यासां राजेति मन्त्रयेत्(२) ॥६४.००९ यासां राजा - अथर्व [[अथर्ववेदः/काण्डं १/सूक्तम् ३३|१.३३.२]]
देवं निर्मार्ज्य निर्मञ्छ्य दुर्मित्रियेति विचक्षणः(३) ।६४.०१०
नेत्रे चोन्मीलयेच्चित्रं तच्चक्षुर्मधुरत्रयैः ॥६४.०१० चित्रं - शु.यजु. [[शुक्‍लयजुर्वेदः/अध्यायः १३|१३.४६]], तच्चक्षु - शु.यजु. [[शुक्‍लयजुर्वेदः/अध्यायः ३६|३६.२४]]
ज्योतिः सम्पूरयेद्धैम्यां गुरवे गामथार्पयेत् ।६४.०११
समुद्रज्येष्ठेत्यभिषिञ्चयेद्वरुणं पूर्वकुम्भतः ॥६४.०११ समुद्रज्येष्ठा - ऋ. [[ऋग्वेदः सूक्तं ७.४९|७.४९.१]]
समुद्रं गच्छ गाङ्गेयात्सोमो धेन्विति वर्षकात् ।६४.०१२ समुद्रं गच्छ - यजु. [[शुक्‍लयजुर्वेदः/अध्यायः ०६|६.२१]], सोमो धेनु - शु.यजु. [[शुक्‍लयजुर्वेदः/अध्यायः ३४|३४.२१]]
देवीरापो निर्झराद्भिर्नदाद्भिः पञ्चनद्यतः ॥६४.०१२ देवीरापो - शु.यजु. [[शुक्‍लयजुर्वेदः/अध्यायः ०६|६.२७]], पञ्चनद्य - शु.यजु. [[शुक्‍लयजुर्वेदः/अध्यायः ३४|३४.११]]
उद्भिदद्भ्यश्चोद्भिदेन पावमान्याथ तीर्थकैः ।६४.०१३
आपो हि ष्ठा पञ्चगव्याद्धिरण्यवर्णेति स्वर्णजात् ॥६४.०१३ आपो हि ष्ठा - शु.यजु. [[शुक्‍लयजुर्वेदः/अध्यायः ११|११.५०]], हिरण्यवर्णा-
आपो अस्मेति वर्षोत्थैर्व्याहृत्या कूपसम्भवैः ।६४.०१४ आपो अस्मान्- शु.यजु. [[शुक्‍लयजुर्वेदः/अध्यायः ०४|४.२]]
वरुणञ्च तडागोत्थैर्वरुणाद्भिस्तु वश्यतः ॥६४.०१४
आपो देवीति गिरिजैरेकाशीति घटैस्ततः ।६४.०१५ आपो देवी - शु.यजु. [[शुक्‍लयजुर्वेदः/अध्यायः १२|१२.३५]]
स्नापयेद्वरुणस्येति त्वन्नो वरुण चार्घ्यकं ॥६४.०१५ वरुणस्य - शु.यजु. [[शुक्‍लयजुर्वेदः/अध्यायः ०४|४.३६]], त्वन्नो अग्ने वरुण - शु.यजु. [[शुक्‍लयजुर्वेदः/अध्यायः २१|२१.३]]
व्याहृत्या मधुपर्कन्तु बृहस्पतेति वस्त्रकं ।६४.०१६ बृहस्पते- शु.यजु. [[शुक्‍लयजुर्वेदः/अध्यायः २६|२६.३]]
वरुणेति पवित्रन्तु प्रणवेनोत्तरीयकं ॥६४.०१६ वरुण - शु.यजु. [[शुक्‍लयजुर्वेदः/अध्यायः २१|२१.१]]
<small><small>टिप्पणी
१ नदीक्षोदमिति ख, चिह्नितपुस्तकपाठः
Line ८४ ⟶ ८३:
वाप्यां पञ्चदशकरं पुष्करिण्यां तु विंशकम् ।६४.०३६
तडागे पञ्चविंशाख्यं जलमध्ये निवेशयेत् ॥६४.०३६
यागमण्डपाङ्गेण वा यूपव्रस्केति मन्त्रतः (४) ।६४.०३७ यूपव्रस्का - ऋ. [[ऋग्वेदः सूक्तं १.१६२|१.१६२.६]]
स्थाप्य तद्वेष्टयेद्वस्त्रैर्यूपोपरि पताकिकां ॥६४.०३७
<small><small>टिप्पणी
Line ९७ ⟶ ९६:
ते तृप्तिमुपगच्छन्तु तडागस्थेन वारिणा ।६४.०४०
तोयमुत्सर्जयेदेवं(१) पञ्चगव्यं विनिक्षिपेत् ॥६४.०४०
आपो हि ष्ठेति तिसृभिः शान्तितोयं द्विजैः कृतं ।६४.०४१ आपो हि ष्ठा - शु.यजु. [[शुक्‍लयजुर्वेदः/अध्यायः ११|११.५०]]
तीर्थतोयं क्षिपेत्पुण्यं गोकुलञ्चार्पयेद्द्विजान्(२) ॥६४.०४१
अनिवारितमन्नाद्यं सर्वजन्यञ्च कारयेत् ।६४.०४२
Line ११४ ⟶ ११३:
२ गोकुलं पाययेद्द्विजानिति ङ, चिह्नितपुस्तकपाठः
 
{{अग्निपुराणम्}}
 
[[वर्गः:अग्निपुराणम्]]
"https://sa.wikisource.org/wiki/अग्निपुराणम्/अध्यायः_६४" इत्यस्माद् प्रतिप्राप्तम्