"अग्निपुराणम्/अध्यायः ६९" इत्यस्य संस्करणे भेदः

अग्निपुराणम् using AWB
No edit summary
पङ्क्तिः १:
{{अग्निपुराणम्}}
अथोनसप्ततितमोऽध्यायः
 
<poem><span style="font-size: 14pt; line-height: 200%">स्नानविधानं
<poem>
अग्निरुवाच
ब्रह्मन् शृणु प्रवक्षामि स्नपनोत्सवविस्तरं ।६९.००१
प्रासादस्याग्रतः कुम्भान्मण्डपे मण्डले न्यसेत् ॥६९.००१
कुर्याद्ध्यानार्चनं होमं हरेरादौ च कर्मसु ।६९.००२
सहस्रं वा शतं वापि होमयेत्पूर्णया सह ॥६९.००२
स्नानद्रव्याण्यथाहृत्य कलशांश्चापि विन्यसेत् ।६९.००३
अधिवास्य सूत्रकण्ठान् धारयेन्मण्डले घटान् ॥६९.००३
चतुरस्रं पुरं कृत्वा रुद्रैस्तं प्रविभाज्येत्(१) ।६९.००४
मध्येन तु चरुं स्थाप्य पार्श्वे पङ्क्तिं प्रमार्जयेत् ॥६९.००४
शालिचूर्णादिनापूर्य पूर्वादिनवकेषु च ।६९.००५
कुम्भमुद्रां ततो बध्वा घटं तत्रानयेद्बुधः ॥६९.००५
पुण्डरीकाक्षमन्त्रेण दर्भांस्तांस्तु विसर्जयेत् ।६९.००६
अद्भिः पूर्णं सर्वरत्नयुतं मध्ये न्यसेद्घटं ॥६९.००६
यवव्रीहितिलांश्चैव नीवरान् श्यामकान् क्रमात् ।६९.००७
कुलत्थमुद्गसिद्धार्थांस्तच्छुक्तानष्टदिक्षु च ॥६९.००७
ऐन्द्रे तु नवके मध्ये घृतपूर्णं घटं न्यसेत् ।६९.००८
पलाशाश्वत्थन्यग्रोधविल्वोदुम्बरशीर्षां ॥६९.००८
जम्बूशमीकपित्थानां त्वक्कषायैर्घटाष्टकं ।६९.००९
आग्नेयनवके मध्ये मधुपूर्णं घटं न्यसेत् ॥६९.००९
गोशृङ्गनश्वगङ्गागजेन्द्रदशनेषु च ।६९.०१०
तीर्थक्षेत्रखलेष्वष्टौ मृत्तिकाः स्युर्घटाष्टके ॥६९.०१०
<small><small>टिप्पणी
१ प्रविभावयेदिति ख, ग, घ, चिह्नितपुस्तकत्रयपाठः</small></small>
याम्ये तु नवके मध्ये तिलतैलघटं न्यसेत् ।६९.०११
नारङ्गमथ जम्बीरं खर्जूरं मृद्विकां क्रमात् ॥६९.०११
नारिकेलं न्यसेत्पूगं दाडिमं पनसं फलं ।६९.०१२
नैर्ऋते नवके मध्ये क्षीरपूर्णं घटं न्यसेत् ॥६९.०१२
कुङ्कुमं नागपुष्पञ्च चम्पकं मालतीं क्रमात् ।६९.०१३
मल्लिकामथ पुन्नागं करवीरं महोत्पलं ॥६९.०१३
पुष्पाणि चाप्ये नवके मध्ये वै नारिकेलकम् ।६९.०१४
नादयेमथ सामुद्रं सारसं कौपमेव च ॥६९.०१४
वर्षजं हिमतोयञ्च नैर्झरङ्गाङ्गमेव च ।६९.०१५
उदकान्यथ वायव्ये नवके कदलीफलं ॥६९.०१५
सहदेवीं कुमारीं च सिंहीं व्याघ्रीं तथामृतां ।६९.०१६
विष्णुपर्णीं शतशिवां वचां दिव्यौषधीर्न्यसेत् ॥६९.०१६
पूर्वादौ सौम्यनवके मध्ये दधिघटं न्यसेत् ।६९.०१७
पत्रमेलां त्वचं कुष्ठं बालकं चन्दनद्वयं ॥६९.०१७
लतां कस्तूरिकां चैव कृष्णागुरुमनुक्रमात् ।६९.०१८
सिद्धद्रव्याणि पूर्वादौ शान्तितोयमथैकतः ॥६९.०१८
चन्द्रतारं क्रमाच्छुक्लं गिरिसारं त्रपु न्यसेत् ।६९.०१९
घनसारं(१) तथा शीर्षं पूर्वादौ रत्नमेव च ॥६९.०१९
घृतेनाभ्यर्ज्य चोद्वर्त्य स्नपयेन्मूलमन्त्रतः ।६९.०२०
गन्धाद्यैः पूजयेद्वह्नौ हुत्वा पूर्णाहुतिं चरेत् ॥६९.०२०
बलिञ्च सर्वभूतेभ्यो भोजयेद्दत्तदक्षिणः ।६९.०२१
देवैश्च मुनिभिर्भूपैर्देवं(२) संस्थाप्य चेश्वराः ॥६९.०२१
<small><small>टिप्पणी
१ घोषसारमिति ख, ग, घ, चिह्नितपुस्तकत्रयपाठः
२ देवैश्च मुनिभिः सार्धमिति ङ, चिह्नितपुस्तकपाठः । दिव्यैश्च बलिभिर्धूपैर्देवमिति घ, चिह्नितपुस्तकपाठः</small></small>
बभूवुः स्थापित्वेत्थं स्नपनोत्सवकं चरेत् ।६९.०२२
अष्टोत्तरसहस्रेण घटानां सर्वभाग्भवेत् ॥६९.०२२
यज्ञावभृथस्नानेन पूर्णसंस्नापनं कृतम् ।६९.०२३
गौरीलक्ष्मीविवाहादि चोत्सवं स्नानपूर्वकम् ॥६९.०२३
 
इत्यादिमहापुराणे आग्नेये यज्ञावभृतस्नानं नाम ऊनसप्ततितमोऽध्यायः ॥
 
</span></poem>
 
</poem>
 
[[वर्गः:अग्निपुराणम्]]
"https://sa.wikisource.org/wiki/अग्निपुराणम्/अध्यायः_६९" इत्यस्माद् प्रतिप्राप्तम्