"अग्निपुराणम्/अध्यायः ६६" इत्यस्य संस्करणे भेदः

No edit summary
No edit summary
 
पङ्क्तिः ३१:
हुत्वा तु ब्रह्मविष्ण्वीशदेवानामनुयायिनां ।६६.०१२
ग्रहाणामाहुतीर्हुत्वा लोकेशानामथो पुनः ॥६६.०१२
पर्वतानां नदीनाञ्च समुद्राणां तथा.अहुतीःतथाऽऽहुतीः ।६६.०१३
हुत्वा च व्याहृतीर्दद्द्यात्स्रुवपूर्णाहुतित्रयं ॥६६.०१३
वौषडन्तेन मन्त्रेण वैष्णवेन पितामह ।६६.०१४
पङ्क्तिः ५८:
गावः प्रीतिं समायान्तु प्रचरन्तु प्रहर्षिताः ।६६.०२४
इति गोपथमुत्सृज्य यूपं तत्र निवेशयेत् ॥६६.०२४
दशहस्तं प्रपा.अराममठसङ्क्रमणादिषुप्रपाऽऽराममठसङ्क्रमणादिषु ।६६.०२५
गृहे च होममेवन्तु कृत्वा सर्वं यथाविधि ॥६६.०२५
पूर्वोक्तेन विधानेन प्रविशेच्च गृहं गृही ।६६.०२६
"https://sa.wikisource.org/wiki/अग्निपुराणम्/अध्यायः_६६" इत्यस्माद् प्रतिप्राप्तम्