"अग्निपुराणम्/अध्यायः १६९" इत्यस्य संस्करणे भेदः

अथैकोनसप्तत्यधिकशततमोऽध्यायः <poem><span style="font-size: 14pt; lin... नवीन पृष्ठं निर्मीत अस्ती
(भेदः नास्ति)

२२:५६, ९ नवेम्बर् २०१७ इत्यस्य संस्करणं

अथैकोनसप्तत्यधिकशततमोऽध्यायः

प्रायश्चित्तानि

पुष्कर उवाच
एतत्प्रभृतिपापानां प्रायश्चित्तं वदामि ते ।१६९.००१
ब्रह्महा द्वादशाब्दानि कुटीङ्कृत्वा वने वसेत् ॥१६९.००१
भिक्षेतात्मविशुद्ध्यर्थं कृत्वा शवशिरोध्वजं ।१६९.००२
प्रास्येदात्मानमग्नौ वा समिद्धे त्रिरवाक्शिराः ॥१६९.००२
यजेत वाश्वमेधेन स्वर्जिता गोसवेन वा ।१६९.००३
जपन्वान्यतमं वेदं योजनानां शतं ब्रजेत् ॥१६९.००३
सर्वस्वं वा वेदविदे ब्राह्मणायोपपादयेत् ।१६९.००४
व्रतैरेतैर्व्यपोहन्ति महापातकिनो मलं ॥१६९.००४
उपपातकसंयुक्तो गोघ्नो मासं यवान् पिवेत् ।१६९.००५
कृतवापो वसेद्गोष्ठे चर्मणा तेन संवृतः ॥१६९.००५
चतुर्थकालमश्रीयादक्षारलवणं मितं ।१६९.००६
गोमूत्रेण चरेत्स्नानं द्वौ मासौ नियतेन्द्रियः ॥१६९.००६
दिवानुगच्छेद्गाश्चैव तिष्ठन्नूर्ध्वं रजः पिवेत् ।१६९.००७
वृषभैकादशा गास्तु दद्याद्विचारितव्रतः(१) ॥१६९.००७
अविद्यमाने सर्वस्वं वेदविद्भ्यो निवेदयेत् ।१६९.००८
पादमेकञ्चरेद्रोधे द्वौ पादौ बन्धने चरेत् ॥१६९.००८
टिप्पणी
१ दद्यात्सुचरितव्रत इति ङ..

योजने पादहीनं स्याच्चरेत्सर्वं निपातने ।१६९.००९
कान्तारेष्वथ दुर्गेषु विषमेषु भयेषु च ॥१६९.००९
यदि तत्र विपत्तिः स्यादेकपादो विधीयते ।१६९.०१०
घण्टाभरणदोषेण तथैवर्धं विनिर्दिशत् ॥१६९.०१०
दमने दमने रोधे शकटस्य नियोजने ।१६९.०११
स्तम्भशृङ्खलपाशेषु मृते पादोनमाचरेत् ॥१६९.०११
शृङ्गभङ्गेऽस्थिभङ्गे च लाङ्गूलच्छेदने तथा ।१६९.०१२
यावकन्तु पिवेत्तावद्यावत्सुस्था तु गौर्भवेत् ॥१६९.०१२
गोमतीञ्च जपेद्विद्यां गोस्तुतिं गोमतीं स्मरेत् ।१६९.०१३
एका चेद्बहुभिर्दैवाद्यत्र व्यापादिता भवेत् ॥१६९.०१३
पादं पादन्तु हत्यायाश्चरेयुस्ते पृथक्पृथक् ।१६९.०१४
उपकारे क्रियमाणे विपत्तौ नास्ति पातकं ॥१६९.०१४
एतदेव व्रतं कुर्युरुपपातकिनस्तथा ।१६९.०१५
अवकीर्णवर्जं शुद्ध्यर्थञ्चान्द्रायणमथापि वा ॥१६९.०१५
अवकीर्णी तु कालेन गर्धभेन चतुष्पथे ।१६९.०१६
पाकयज्ञविधानेन यजेत निर्ऋतिं निशि ॥१६९.०१६
कृत्वाग्निं विधिवद्धीमानन्ततस्तु समित्तृचा ।१६९.०१७
चन्द्रेन्द्रगुरुवह्नीनां जुहुयात्सर्पिषाहुतिं(१) ॥१६९.०१७
अथवा गार्धभञ्चर्म वसित्वाब्दञ्चरेन्महीं ।१६९.०१८
हत्वा गर्भमविज्ञातं ब्रह्महत्याव्रतं चरेत् ॥१६९.०१८
टिप्पणी
१ जुहुयात्सर्पिषाहुतीरिति ख.. , ङ.. , ज.. च

सरां पीत्वा द्विजो मोहादग्निवर्णां सुरां पिवेत् ।१६९.०१९
गोमूत्रमग्निवर्णं वा पिवेदुदकमेव वा ॥१६९.०१९
सुवर्णस्तेयकृद्विप्रो राजानमभिगम्य तु ।१६९.०२०
स्वकर्म ख्यापयन् व्रूयान्मां भवाननुशास्त्विति ॥१६९.०२०
गृहीत्वा मुशलं राजा सकृद्धन्यात्स्वयङ्गतं ।१६९.०२१
बधेन शुद्ध्यते स्तेयो ब्राह्मणस्तपसैव वा ॥१६९.०२१
गुरुतल्पो निकृत्यैव शिश्नञ्च वृषणं स्वयं ।१६९.०२२
निधाय चाञ्चलौ गच्छेदानिपाताच्च नैर्ऋतिं ॥१६९.०२२
चान्द्रायणान् वा त्रीन्मासानभ्यसेन्नियतेन्द्रियः ।१६९.०२३
जातिभ्रंशकरं कर्म कृत्वान्यतममिच्छया ॥१६९.०२३
चरेच्छान्तपनं कृच्छ्रं प्राजापत्यमनिच्छया ।१६९.०२४
सङ्करीपात्रकृत्यासु मासं शोधनमैन्दवं ॥१६९.०२४
मलिनीकरणीयेषु तप्तं स्याद्यावकं त्र्यहं ।१६९.०२५
तुरीयो ब्रह्महत्यायाः क्षत्रियस्य बधे स्मृतः ॥१६९.०२५
वैश्येऽष्टमांशे वृत्तस्थे शूद्रे ज्ञेयस्तु षोडशः ।१६९.०२६
मार्जरनकुलौ हत्वा चासं मण्डूकमेव च ॥१६९.०२६
श्वगोधोलूककाकांश्च शूद्रहत्याव्रतं चरेत् ।१६९.०२७
चतुर्णामपि वर्णानां नारीं हत्वानवस्थितां ॥१६९.०२७
अमत्यैव प्रमाप्य स्त्रीं शूद्रहत्याव्रतं चरेत् ।१६९.०२८
सर्पादीनां बधे नक्तमनस्थ्नां वायुसंयमः ॥१६९.०२८
द्रव्याणामल्पसाराणां स्तेयं कृत्वान्यवेश्मतः ।१६९.०२९
चरेच्छान्तपनं कृच्छं व्रतं निर्वाप्य सिद्ध्यति ॥१६९.०२९
भक्षभोज्यापहरणे यानशय्यासनस्य च ।१६९.०३०
पुष्पमूलफलानाञ्च पञ्चगव्यं विशोधनं ॥१६९.०३०
तृणकाष्ठद्रुमाणान्तु शुष्कान्नस्य गुडस्य च ।१६९.०३१
चेलचर्मामिषाणान्तु(१) त्रिरात्रं स्यादभोजनं ॥१६९.०३१
मणिमुक्ताप्रवालानां ताम्रस्य रजतस्य च ।१६९.०३२
अयःकांस्योपलानाञ्च द्वादशाहं कणान्नभुक् ॥१६९.०३२
कार्पासकीटजीर्णानां द्विशफैकशफस्य च ।१६९.०३३
पक्षिगन्धौषधीनान्तु रज्वा चैव त्र्यहम्पयः ॥१६९.०३३
गुरुतल्पव्रतं कुर्याद्रेतः सिक्त्वा स्वयोनिषु ।१६९.०३४
सख्युः पुत्रस्य च स्त्रीषु कुमारोष्वन्त्यजासु च ॥१६९.०३४
पितृस्वस्रेयीं भगिनीं स्वस्रीयां मातुरेव च ।१६९.०३५
मातुश्च भ्रातुराप्तस्य गत्वा चान्द्रायणञ्चरेत् ॥१६९.०३५
अमानुषीषु पुरुष उदक्यायामयोनिषु ।१६९.०३६
रेतः सिक्त्वा जले चैव कृच्छ्रं शान्तपनञ्चरेत् ॥१६९.०३६
मैथुनन्तु समासेव्य पुंसि योषिति वा द्विजः ।१६९.०३७
गोयानेऽप्सु दिवा चैव सवासाः स्नानमाचरेत् ॥१६९.०३७
चण्डालान्त्यस्त्रियो गत्वा भुक्त्वा च प्रतिगृह्य च ।१६९.०३८
पतत्यज्ञानतो विप्रो ज्ञानात्साम्यन्तु गच्छति ॥१६९.०३८
विप्रदुष्टां स्त्रियं भर्ता निरुन्ध्यादेकवेश्मनि ।१६९.०३९
यत्पुंसः परदारेषु तदेनाञ्चारयेद्व्रतं ॥१६९.०३९
साचेत्पुनः प्रदुष्येत सदृशेनोपमन्त्रिता ।१६९.०४०
कृच्छ्रञ्चाद्रायणञ्चैव तदस्याः पावनं स्मृतं ॥१६९.०४०
टिप्पणी
१ वेणुचर्मामिषाणाञ्चेति झ..

यत्करोत्येकरात्रेण वृषलीसेवनं द्विजः ।१६९.०४१
तद्भैक्ष्यभुक्जपेन्नित्यं त्रिभिर्वषैर्व्यपोहति ॥१६९.०४१

इत्याग्नेये महापुराणे प्रायश्चित्तानि नाम एकोनसप्तत्यधिकशततमोऽध्यायः ॥