"अग्निपुराणम्/अध्यायः १७४" इत्यस्य संस्करणे भेदः

अथ चतुःसप्तत्यधिकशततमोऽध्यायः <poem><span style="font-size: 14pt; li... नवीन पृष्ठं निर्मीत अस्ती
 
No edit summary
पङ्क्तिः ५८:
विद्याष्टादशरूपश्च सूक्ष्मः स्थूलोऽपरो हरिः ।१७४.०२५
ज्योतिः सदक्षरं ब्रह्म परं विष्णुश्च निर्मलः ॥१७४.०२५
<small><small>टिप्पणी
१ स्मृतयः श्रुतयो व्रतमिति क.. , घ.. , ङ.. , ञ.. च । अहं ब्रह्मेत्यादिः, तपोव्रतमित्यन्तः पाठः ग.. पुस्तके नास्ति</small></small>
 
इत्याग्नेये महापुराणे प्रायश्चित्तानि नाम चतुःसप्तत्यधिकशततमोऽध्यायः ॥
"https://sa.wikisource.org/wiki/अग्निपुराणम्/अध्यायः_१७४" इत्यस्माद् प्रतिप्राप्तम्