"अग्निपुराणम्/अध्यायः २००" इत्यस्य संस्करणे भेदः

No edit summary
No edit summary
पङ्क्तिः ३१:
जन्तुर्जन्मसहस्रेभ्यो ह्येकस्मिन्मानुषो यदि ॥२००.०१३
तत्राप्यतिविमूढात्मा किं भोगानभिधावति ।२००.०१४
स्वहितं(१) विषयास्वादैः क्रन्दनं तदिहागतं ॥२००.०१४॥
<small><small>१ हर्षितमिति ख.. , ग.. , घ.. च । दूषितमिति ङ.</small></small>
भुज्यते च कृतं पूर्वमेतत्किं वो न चिन्तितं ।२००.०१५
परस्त्रीषु कुचाभ्यङ्गं प्रीतये दुःखदं हि वः ॥२००.०१५
"https://sa.wikisource.org/wiki/अग्निपुराणम्/अध्यायः_२००" इत्यस्माद् प्रतिप्राप्तम्