"अग्निपुराणम्/अध्यायः २००" इत्यस्य संस्करणे भेदः

No edit summary
No edit summary
पङ्क्तिः ८:
दीपदानात्परं नास्ति न भूतं न भविष्यति ॥२००.००२
दीपेनायुष्यचक्षुष्मान्दीपाल्लक्ष्मीसुतादिकं ।२००.००३
सौभाग्यं दीपदः प्राप्य स्वर्गलोके नहीयतेमहीयते ॥२००.००३
विदर्भराजदुहिता ललिता दीपदात्मभाक् ।२००.००४
चारुधर्मक्ष्मापपत्नी शतभार्याधिकाभवत् ॥२००.००४
पङ्क्तिः २१:
मृता राजात्मजा जाता राजपत्नी शताधिका ॥२००.००८
असङ्कल्पितमप्यस्य प्रेरणं यत्कृतं मया ।२००.००९
विष्णायतनदीपस्यविष्ण्वायतनदीपस्य तस्येदं भुज्यते फलं ॥२००.००९
जातिस्मरा ह्यतो दीपान् प्रयच्छामि त्वहर्निशं ।२००.०१०
एकदश्यां दीपदो वै विमाने दिवि मोदते ॥२००.०१०
पङ्क्तिः ३५:
भुज्यते च कृतं पूर्वमेतत्किं वो न चिन्तितं ।२००.०१५
परस्त्रीषु कुचाभ्यङ्गं प्रीतये दुःखदं हि वः ॥२००.०१५
मुहूर्तविषयास्वादोऽनेककोट्यब्ददुःखदः ।२००.०१६
मुहूर्तविषयास्वादोऽनेककोट्यव्ददुःखदः ।२००.०१६
परस्त्रीहारियद्गीतंपरस्त्रीहारि यद्गीतं हा मातः किं विलप्यते ॥२००.०१६
कोऽतिभारो हरेर्नाम्नि जिह्वया परिकीर्तने ।२००.०१७
वर्तितैलेऽल्पमूल्येऽपि यदग्निर्लभ्यते सदा ॥२००.०१७
"https://sa.wikisource.org/wiki/अग्निपुराणम्/अध्यायः_२००" इत्यस्माद् प्रतिप्राप्तम्