"अग्निपुराणम्/अध्यायः २१२" इत्यस्य संस्करणे भेदः

No edit summary
No edit summary
पङ्क्तिः १:
{{header
| title = [[अग्निपुराणम्]]
| author = वेदव्यासः
| translator =
| section = अध्यायः २१२
| previous = [[अग्निपुराणम्/अध्यायः २११|अध्यायः २११]]
| next = [[अग्निपुराणम्/अध्यायः २१३|अध्यायः २१३]]
| notes =
}}
<poem><span style="font-size: 14pt; line-height: 170%">
अध्याय {२१२}
Line १० ⟶ १९:
नित्यपूजां मासि मासि कृत्वाथो काम्यपूजनं ॥२१२.००१
व्रतार्हणं गुरोः पूजा वत्सरान्ते महार्चनं ।२१२.००२
अश्वं वै मार्गशैर्षेमार्गशीर्षे तु कमलं पिष्टसम्भवं ॥२१२.००२
शिवाय पूज्य यो दद्यात्सूर्यलोके चिरं वसेत्(१) ।२१२.००३
- - -- - - -- - - -- - - -- -
<small><small>टिप्पणी
१ स्वर्गलोके चिरं वसेदिति ग.. , घ.. , ङ.. , ट.. च । शिवलोके चिरं वसेदिति झ..</small></small>
- - -- - - -- - - -- - - -- -
 
गजं पौषे पिष्टमयं त्रिसप्तकुलमुद्धरेत् ॥२१२.००३
माघे चाश्वरथं पैष्ठं दत्त्वा नरकं व्रजेत् ।२१२.००४
Line ४० ⟶ ४८:
हेमकूटोऽथ हिमवान् त्रयं सौम्ये तथा त्रयं ।२१२.०१४
नीलः श्वेतश्च शृङ्गी च पश्चिमे गन्धमादनः ॥२१२.०१४
- - -- - - -- - - -- - - -- -
 
वैकङ्कः केतुमालः स्यान्मेरुर्द्वादशसंयुतः ।२१२.०१५
सोपवासोऽर्चयेद्विष्णुं शिवं वा स्नानपूर्वकं ॥२१२.०१५
Line ६३ ⟶ ६९:
द्वादशाद्रिसमायुक्तं हस्तिमेरुस्वरूपिणं ॥२१२.०२४
- - -- - - -- - - -- - - -- -
<small><small>टिप्पणी
१ सङ्कल्प्य तद्ददेदिति ग.. , घ.. , ङ.. , ञ.. च
२ मण्डलं ग्राममेवेति ग.. , झ.. , ट.. च
३ शेषाङ्गा इति ख..</small></small>
- - -- - - -- - - -- - - -- -
 
ददेत्त्रिपुरुषैर्युक्तं दत्त्वानन्तं फलं लभेत् ।२१२.०२५
त्रिपञ्चाश्वैरश्वमेरुं हययद्वादशसंयुतं ॥२१२.०२५
Line ७६ ⟶ ८१:
शैलैर्द्वादशवस्त्रैश्च दत्त्वा तञ्चाक्षयं फलं ॥२१२.०२७
घृतपञ्चसहस्रैश्च पलानामाज्यपर्वतः ।२१२.०२८
शतैः पञ्चभिरेकैकः पार्वतेऽस्मिन्पर्वतेऽस्मिन् हरिं यजेत् ॥२१२.०२८
विष्ण्वग्रे ब्राह्मणायार्प्य सर्वं प्राप्य हरिं व्रजेत् ।२१२.०२९
एवं च खण्डमेरुञ्च कृत्वा दत्त्वाप्नुयात्फलं ॥२१२.०२९
Line ९१ ⟶ ९६:
निष्पापः पितृभिः सार्धं विष्णुं गच्छामि ओं नमः ।२१२.०३५
- - -- - - -- - - -- - - -- -
<small><small>टिप्पणी
१ बन्धुभिर्ब्रह्मलोकभागिति झ..</small></small>
- - -- - - -- - - -- - - -- -
त्वं हरिस्तु हरेरग्रे अहं विष्णुश्च विष्णवे ॥२१२.०३५
"https://sa.wikisource.org/wiki/अग्निपुराणम्/अध्यायः_२१२" इत्यस्माद् प्रतिप्राप्तम्