"अग्निपुराणम्/अध्यायः २१३" इत्यस्य संस्करणे भेदः

{{अग्निपुराणम्}} पृथ्वीदानानि <poem><span style="font-size: 14pt; line-heigh... नवीन पृष्ठं निर्मीत अस्ती
 
No edit summary
 
पङ्क्तिः १:
{{header
| title = [[अग्निपुराणम्]]
| author = वेदव्यासः
| translator =
| section = अध्यायः २१३
| previous = [[अग्निपुराणम्/अध्यायः २१२|अध्यायः २१२]]
| next = [[अग्निपुराणम्/अध्यायः २१४|अध्यायः २१४]]
| notes =
}}
{{अग्निपुराणम्}}
पृथ्वीदानानि
Line २१ ⟶ ३०:
विष्ण्वग्रे कपिलां दत्त्वा तारयेत्सकलं कुलं ।२१३.००८
अलङ्कृत्य स्त्रियं दद्यादश्वमेधफलं लभेत्(१) ॥२१३.००८
भूमिं दत्त्वा सर्वभाक्स्यात्सर्वशस्यप्ररोहिणीम्सर्वभाक्स्यात्सर्वशस्य प्ररोहिणीम् ।२१३.००९
ग्रामं वाथ पुरं वापि(२) खेटकञ्च दद्त्सुखी ॥२१३.००९
कार्त्तिक्यादौ(३) वृषोत्सर्गं कुर्वंस्तारयते कुलं(४) ॥१०॥२१३.०१०
"https://sa.wikisource.org/wiki/अग्निपुराणम्/अध्यायः_२१३" इत्यस्माद् प्रतिप्राप्तम्