"ऋग्वेदः सूक्तं १.९५" इत्यस्य संस्करणे भेदः

(लघु) Puranastudy इत्यनेन शीर्षकं परिवर्त्य ऋग्वेद: सूक्तं १.९५ पृष्ठं ऋग्वेदः सूक्तं १.९५ प्रति स्थानान...
No edit summary
पङ्क्तिः १:
{{header
{{Rig Veda2|[[ऋग्वेदः मण्डल १]]}}
| title = [[ऋग्वेदः मण्डल १|ऋग्वेदः मण्डल १]]
| author = कुत्स आङ्गिरसः
| translator =
| section = सूक्तं १.९५
| previous = [[ऋग्वेद: सूक्तं १.९४|सूक्तं १.९४]]
| next = [[ऋग्वेद: सूक्तं १.९६|सूक्तं १.९६]]
| notes = दे. अग्निः, औषसोऽग्निर्वा। त्रिष्टुप् ।
प्रातरनुवाकस्याग्नेये क्रतौ त्रैष्टुभे छन्दसि इदमादिके द्वे सूक्ते (आश्व.श्रौ.सू. ४.१३)
}}
{{ऋग्वेदः मण्डल १}}
<div class="verse">
Line १६ ⟶ २५:
 
आविष्ट्यो वर्धते चारुरासु जिह्मानामूर्ध्वः स्वयशा उपस्थे ।
उभे त्वष्टुर्बिभ्यतुर्जायमानात्प्रतीची सिंहं प्रति जोषयेते ॥५॥*
 
उभे भद्रे जोषयेते न मेने गावो न वाश्रा उप तस्थुरेवैः ।
Line ३९ ⟶ ४८:
</pre>
</div>
 
== ==
*१.९५.५ {{भाष्यम् | सायणभाष्यम् ॥
आसु मेघस्थास्वप्सु वैद्युतास्मना वर्तमानोऽग्निः चारुः शोभनदीप्तिः सन् आविष्ट्यो वर्धते
आविर्भूतः प्रकाशमानो वृद्धिं प्राप्नोति । किं कुर्वन् । जिह्मानां कुटिलानां मेघेषु तिर्यगवस्थितानां
तासामपाम् -उपस्थे उत्सङ्गे स्वयशाः स्वायत्तयशस्कोऽग्निः ऊर्ध्वः ऊर्ध्वज्वलनः सन् । स्वकारण-
भूतास्वप्सु तिर्यगवस्थितास्वपि स्वयमूर्ध्वं ज्वलन्नित्यर्थः । तदुक्तं वैशेषिकैः - अग्नेरूर्ध्वज्वलनं वायो-
स्तिर्यक्पवनम् अणुमनसोराद्यं कर्मैतान्यदृष्टकारितानि इति । अपि च -उभे द्यावापृथिव्यौ त्वष्टुः
दीप्तात् जायमानात् उत्पद्यमानात्तस्मादग्नेः बिभ्यतुः भयं प्रापतुः । तदनन्तरमुत्पन्नं सिंहं सहन-
शीलमभिभवनशीलं तमग्निं प्रतीची प्रत्यञ्चन्त्यौ प्रतिगच्छन्त्यौ आभिमुख्येन प्राप्नुवन्त्यौ जोषयेते
सेवेते । यास्कस्त्वाह-' आविरावेदनात्तत्त्यो वर्धते चारुरासु चारु चरतेर्जिह्मं जिहीतेरूर्ध्वं उच्छ्रितो
भवति स्वयशा आत्मयशा उपस्थ उपस्थान उभे त्वष्टुर्बिभ्यतुर्जायमानात्प्रतीची सिंहं प्रति जोषयेते
द्यावापृथिव्याविति वाहोरात्रे इति वारणी इति वापि चैते प्रत्यक्ते सिंहं सहनं प्रत्यासेवेते}}
"https://sa.wikisource.org/wiki/ऋग्वेदः_सूक्तं_१.९५" इत्यस्माद् प्रतिप्राप्तम्