"ऋग्वेदः सूक्तं १.९५" इत्यस्य संस्करणे भेदः

No edit summary
No edit summary
पङ्क्तिः ५०:
 
== ==
*१.९५.५ {{भाष्यम् | सायणभाष्यम् ॥
{{भाष्यम्|सायणभाष्यम्॥ आसु मेघस्थास्वप्सु वैद्युतास्मनावैद्युतात्मना वर्तमानोऽग्निः चारुः शोभनदीप्तिः सन् आविष्ट्यो वर्धते
आविर्भूतः प्रकाशमानो वृद्धिं प्राप्नोति । किं कुर्वन् । जिह्मानां कुटिलानां मेघेषु तिर्यगवस्थितानां
तासामपाम् -उपस्थे उत्सङ्गे स्वयशाः स्वायत्तयशस्कोऽग्निः ऊर्ध्वः ऊर्ध्वज्वलनः सन् । स्वकारण-
"https://sa.wikisource.org/wiki/ऋग्वेदः_सूक्तं_१.९५" इत्यस्माद् प्रतिप्राप्तम्