"ऋग्वेदः सूक्तं १०.२८" इत्यस्य संस्करणे भेदः

No edit summary
No edit summary
पङ्क्तिः ३८:
</pre>
</div>
== ==
*१०.२८.४
{{भाष्यम् |सायणभाष्यम्॥
हे जरितः शत्रूणां जरयितरिन्द्र त्वं मे मम सु शोभनमपि इदम् ईदृशं रूपं सामर्थ्यम् आ चिकिद्धि आ समन्ताज्जानीहि । कीदृशम् । नद्यः गङ्गाद्याः सरितः प्रतीपं प्रतिकूलं शापम् उदकं वहन्ति । अपि च लोपाशः । लुप्यमानं तृणमश्नातीति लोपाशो मृगः । मया प्रेषितः सन् प्रत्यञ्चम् आत्मानं प्रति गच्छन्तं सिंहम् अस्याः अत्सारीत् । आभिमुख्येन गच्छति । तथा क्रोष्टा शृगालः वराहं बलवन्तमपि सूकरं कक्षात् अतिगहनदेशात् निरतक्त निर्गमयति । एतदपि सर्वं सामर्थ्यं त्वत्पुत्रे मयि त्वत्प्रसादाल्लब्धमपि जानीहीत्यर्थः ।।}}
"https://sa.wikisource.org/wiki/ऋग्वेदः_सूक्तं_१०.२८" इत्यस्माद् प्रतिप्राप्तम्