"ऋग्वेदः सूक्तं १०.६७" इत्यस्य संस्करणे भेदः

(लघु) Puranastudy इत्यनेन शीर्षकं परिवर्त्य ऋग्वेद: सूक्तं १०.६७ पृष्ठं ऋग्वेदः सूक्तं १०.६७ प्रति स्थान...
No edit summary
पङ्क्तिः १:
{{header
{{Rig Veda2|[[ऋग्वेदः मण्डल १०]]}}
| title = [[ऋग्वेदः]] - [[ऋग्वेदः मण्डल १०|मण्डल १०]]
| author = अयास्य आङ्गिरसः
| translator =
| section = सूक्तं १०.६७
| previous = [[ऋग्वेद: सूक्तं १०.६६|सूक्तं १०.६६]]
| next = [[ऋग्वेद: सूक्तं १०.६८|सूक्तं १०.६८]]
| notes = दे. बृहस्पतिः। त्रिष्टुप्
आभिप्लविकेषूक्थ्येषु स्तोमवृद्धौ ब्राह्मणाच्छंसिन इदं सूक्तमावापार्थम्(आ.श्रौ. ७.९)
}}
 
 
<div class="verse">
Line २० ⟶ ३०:
बृहस्पतिर्मिथोअवद्यपेभिरुदुस्रिया असृजत स्वयुग्भिः ॥८॥
तं वर्धयन्तो मतिभिः शिवाभिः सिंहमिव नानदतं सधस्थे ।
बृहस्पतिं वृषणं शूरसातौ भरेभरे अनु मदेम जिष्णुम् ॥९॥*
यदा वाजमसनद्विश्वरूपमा द्यामरुक्षदुत्तराणि सद्म ।
बृहस्पतिं वृषणं वर्धयन्तो नाना सन्तो बिभ्रतो ज्योतिरासा ॥१०॥
Line ३० ⟶ ४०:
</pre>
</div>
== ==
*१०.६७.९
{{भाष्यम्|सायणभाष्यम् ॥
सधस्थे । सह तिष्ठन्त्यत्र देवा इति सधस्थमन्तरिक्षम् । तस्मिन् सिंहमिव नानदतं पुनः - पुनः शब्दायमानं वृषणं कामानां वर्षितारं जिष्णुं जयशीलं तं बृहस्पतिं वर्धयन्तः मरुतो वयं शूरसातौ शूरैः संभजनीये भरेभरे संग्रामे शिवाभिः कल्याणीभिः स्तुतिभिः अनु मदेम अनुष्टुमः । स्तोतृपरत्वेन वा योजनीयम् ।।}}
"https://sa.wikisource.org/wiki/ऋग्वेदः_सूक्तं_१०.६७" इत्यस्माद् प्रतिप्राप्तम्